Aṅguttara Nikāya
Sattaka Nipāta
IV. Devatā Vagga
Sutta 32
Hiri-Gārava Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Imaṁ bhikkhave, rattiṁ aññatarā devatā abhikkantāya rattiyā||
abhikkantavaṇnā kevala-kappaṁ Jetavanaṁ obhāsetvā [29] yenāhaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitā ko bikkhave,||
sā devatā maṁ etad avoca:|| ||
Satt'imi bhante, dhammā bhikkhuno aparihānāya saṁvaṭṭantī.|| ||
Katame satta?|| ||
Satthu-gāravatā,||
Dhamma-gāravatā,||
Saṅgha-gāravatā,||
sikkhā-gāravatā,||
samādhi-gāravatā,||
hiri-gāravatā,||
ottappa-gāravatā.|| ||
Ime kho bhante, satta dhammā bhikkhuno aparihānāya saṁvaṭṭanti, ti.|| ||
Idam avoca bikkhave, sā devatā.|| ||
Idaṁ vatvā maṁ abhivādetvā padakkhiṇaṁ katvā tatth'ev'antara-dhāyī, ti.
Satthu-garu dhamma-garu saṅghe ca tibba-gāravo,||
Samādhi-garu ātāpi sikkhāya tibba-gāravo.||
Hir'ottappa'sampanno sappatisso sagāravo,||
Abhabbo parihānāya Nibbānass'eva santike" ti.|| ||