Aṅguttara Nikāya
Sattaka Nipāta
IV. Devatā Vagga
Sutta 34
Dutiya Sovacassatā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Imaṁ bhikkhave,||
rattiṁ aññatarā devatā abhikkantāya rattiyā||
abhikkantavaṇnā kevala-kappaṁ Jetavanaṁ obhāsetvā yenāhaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitā ko bikkhave,||
sā devatā maṁ etad avoca:|| ||
Satt'ime bhante,||
dhammā bhikkhuno aparihānāya saṁvaṭṭanti.|| ||
Katame satta?|| ||
Satthu-gāravatā,||
Dhamma-gāravatā,||
Saṅgha-gāravatā,||
sikkhā-gāravatā,||
samādhi-gāravatā,||
sovacassatā,||
kalyāṇa-mittatā.|| ||
Ime kho bante,||
satta dhammā bhikkhuno aparihānāya saṁvaṭṭantī ti.|| ||
Idam avoca bhikkave, sā devatā.|| ||
Idaṁ vatvā maṁ abhivādetvā padakkhiṇaṁ katvā tatth'ev'antara-dhāyī ti.|| ||
§
2. Evaṁ vutte āyasmā Sāriputto Bhagavantaṁ etad avoca:|| ||
3. Imassa kho ahaṁ bhante,||
Bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmi:|| ||
■
Idha bhante, bhikkhu||
attanā ca Satthu-gāravo hoti||
Satthu-gāravatāya ca vaññā-vādī;||
ye c'aññe bhikkhū na Satthu-gāravā,||
te ca Satthu-gāravatāya samādapeti;||
ye c'aññe bhikkhū Satthu-gāravā||
tesaṁ ca vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena.|| ||
■
Attanā ca Dhamma-gāravo hoti||
Dhamma-gāravatāya ca vaññā-vādī;||
ye c'aññe bhikkhū na Dhamma-gāravā,||
te ca Dhamma-gāravatāya samādapeti;||
ye c'aññe bhikkhū Dhamma-gāravā||
tesaṁ ca vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena.|| ||
■
Attanā ca Saṅgha-gāravo hoti||
Saṅgha-gāravatāya ca vaññā-vādī;||
ye c'aññe bhikkhū na Saṅgha-gāravā,||
te ca Saṅgha-gāravatāya samādapeti;||
ye c'aññe bhikkhū Saṅgha-gāravā||
tesaṁ ca vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena.|| ||
■
Attanā ca sikkhā-gāravo hoti||
sikkhā-gāravatāya ca vaññā-vādī;||
ye c'aññe bhikkhū na sikkhā-gāravā,||
te ca sikkhā-gāravatāya samādapeti;||
ye c'aññe bhikkhū sikkhā-gāravā||
tesaṁ ca vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena.|| ||
■
Attanā ca samādhi-gāravo hoti||
samādhi-gāravatāya ca vaññā-vādī;||
ye c'aññe bhikkhū na samādhi-gāravā,||
te ca samādhi-gāravatāya samādapeti;||
ye c'aññe bhikkhū samādhi-gāravā||
tesaṁ ca vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena.|| ||
■
Attanā ca suvaco hoti||
suvacatāya ca vaññā-vādī;||
ye c'aññe bhikkhū na suvacā,||
te ca suvacatāya samādapeti;||
ye c'aññe bhikkhū suvacā||
tesaṁ ca vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena.|| ||
■
Attanā ca kalyāṇa-mitto hoti||
kalyāṇa-mittatāya ca vaññā-vādī;||
ye c'aññe bhikkhū na kalyāṇa-mittā,||
te ca kalyāṇa-mittāya samādapeti;||
ye c'aññe bhikkhū kalyāṇa-mittā||
tesaṁ ca vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena, ti.|| ||
■
Imassa kho ahaṁ bhante,||
Bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmi=ī ti.|| ||
§
5. Sādhu sādhu Sāriputta,||
sādhu kho tvaṁ Sāriputta,||
imassa mayā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ajānāsi.|| ||
■
Idha Sāriputta, bhikkhu||
attanā ca Satthu-gāravo hoti||
Satthu-gāravatāya ca vaññā-vādī;||
ye c'aññe bhikkhū na Satthu-gāravā,||
te ca Satthu-gāravatāya [31] samādapeti;||
ye c'aññe bhikkhū Satthu-gāravā||
tesaṁ ca vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena.|| ||
■
Attanā ca Dhamma-gāravo hoti||
Dhamma-gāravatāya ca vaññā-vādī;||
ye c'aññe bhikkhū na Dhamma-gāravā,||
te ca Dhamma-gāravatāya samādapeti;||
ye c'aññe bhikkhū Dhamma-gāravā||
tesaṁ ca vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena.|| ||
■
Attanā ca Saṅgha-gāravo hoti||
Saṅgha-gāravatāya ca vaññā-vādī;||
ye c'aññe bhikkhū na Saṅgha-gāravā,||
te ca Saṅgha-gāravatāya samādapeti;||
ye c'aññe bhikkhū Saṅgha-gāravā||
tesaṁ ca vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena.|| ||
■
Attanā ca sikkhā-gāravo hoti||
sikkhā-gāravatāya ca vaññā-vādī;||
ye c'aññe bhikkhū na sikkhā-gāravā,||
te ca sikkhā-gāravatāya samādapeti;||
ye c'aññe bhikkhū sikkhā-gāravā||
tesaṁ ca vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena.|| ||
■
Attanā ca samādhi-gāravo hoti||
samādhi-gāravatāya ca vaññā-vādī;||
ye c'aññe bhikkhū na samādhi-gāravā,||
te ca samādhi-gāravatāya samādapeti;||
ye c'aññe bhikkhū samādhi-gāravā||
tesaṁ ca vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena.|| ||
■
Attanā ca suvaco hoti||
suvacatāya ca vaññā-vādī;||
ye c'aññe bhikkhū na suvacā,||
te ca suvacatāya samādapeti;||
ye c'aññe bhikkhū suvacā||
tesaṁ ca vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena.|| ||
■
Attanā ca kalyāṇa-mitto hoti||
kalyāṇa-mittatāya ca vaññā-vādī;||
ye c'aññe bhikkhū na kalyāṇa-mittā,||
te ca kalyāṇa-mittāya samādapeti;||
ye c'aññe bhikkhū kalyāṇa-mittā||
tesaṁ ca vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena, ti.|| ||
■
Imassa kho Sāriputta,||
mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo' ti.|| ||