Aṅguttara Nikāya
Sattaka Nipāta
IV. Devatā Vagga
Sutta 36
Bhikkhu Mitta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Sattahi bhikkhave, dhammehi samannāgato bhikkhū-mitto sevitabbo bhajitabbo payirupāsitabbo||
api panujja-mānena pi.|| ||
Katamehi sattahi?|| ||
2. Piyo ca hoti manāpo ca,||
garu ca,||
bhāvanīyo ca,||
vattā ca,||
vacana-k-khamo ca,||
gambhīrañ ca kathaṁ kattā hoti,||
no ca aṭṭhāne niyojeti.|| ||
Imehi kho bikkhave, sattahi dhammehi samannāgato bhikkhu mitto sevitabbo bhajitabbo payirupāsitabbo||
api panujjamānena pi ti.|| ||
Piyo ca garu bhāvanīyo vattā ca vacana-k-khamo,||
Gambhīrañ ca kathaṁ kattā no c'aṭṭhāne niyojaye.||
Yasmiṁ etāni ṭhānāni saṁvijjantī'dha puggale,||
So mitto mitta-kāmena attha-kām-ā-nukamapako,||
Api nāsiyamānena bhajitabbo tathāvidho ti.|| ||