Aṅguttara Nikāya
Sattaka Nipāta
IV. Devatā Vagga
Sutta 37
Paṭisambhidā Suttaṁ[ed1]
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Sattahi bhikkhave, dhammehi||
samannāgato bhikkhu na cirass'eva||
catasso paṭisambhidā sayaṁ abhiññā sacchi-katvā||
upasampajja vihareyya.|| ||
Katamehi sattahi?|| ||
2. Idha, bhikkhave, bhikkhū|| ||
'Idaṁ me cetaso līnattan' ti|| ||
yathā-bhūtaṁ pajānāti.|| ||
■
Ajjhattaṁ saṅkhittaṁ vā cittaṁ|| ||
'Ajjhattaṁ me saṅkhittaṁ cittan' ti|| ||
yathā-bhūtaṁ pajānāti.|| ||
■
Bahiddhā vikkhittaṁ vā cittaṁ|| ||
'Bahiddhā me vikkhittaṁ cittan' ti|| ||
yathā-bhūtaṁ pajānāti.|| ||
■
Tassa viditā vedanā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṁ gacchanti.|| ||
■
Viditā saññā uppajjanti,||
viditā upaṭṭhahanti,||
[33] viditā abbhatthaṁ gacchanti.|| ||
■
Viditā vitakkā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhaththaṁ gacchanti.|| ||
■
Sappāy-ā-sappāyesu kho pan'assa dhammesu hīna-p-paṇītesu kaṇha-sukka-sappaṭi-bhāgesu||
nimittaṁ suggahītaṁ hoti||
sumana-sikataṁ sūpadhāritaṁ suppaṭi-viditaṁ paññāya.|| ||
Imehi kho bhikkhave, sattahi dhammehi||
samannāgato bhikkhu na cirass'eva||
catasso paṭisambhidā sayaṁ abhiññā sacchi-katvā||
upasampajja vihareyyā" ti.|| ||
§
Sattahi bhikkhave, dhammehi samannāgato Sāriputto catasso paṭisamrabhidā sayaṁ abhiññā sacchi-katvā upasamjja viharati.|| ||
Katamehi sattahi?|| ||
Idha, bhikkhave, Sāriputto 'idaṁ me cetaso līnattan' ti yathā-bhūtaṁ pajānāti.|| ||
■
Ajjhattaṁ saṅkhittaṁ vā cittaṁ 'ajjhattaṁ me saṅkhittaṁ cittan' ti yathā-bhūtaṁ pajānāti.|| ||
■
Bahiddhā vikkhittaṁ vā cittaṁ 'bahiddhā me vikkhittaṁ cittan' ti yathā-bhūtaṁ pajānāti.|| ||
■
Tassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti.|| ||
■
Viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti.|| ||
■
Viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhaththaṁ gacchanti.|| ||
■
Sappāy-ā-sappāyesu kho pan'assa dhammesu hīna-p-paṇītesu kaṇha-sukka-sappaṭi-bhāgesu nimittaṁ suggahītaṁ hoti sumana-sikataṁ sūpadhāritaṁ suppaṭi-viditaṁ paññāya.|| ||
Imehi kho bhikkhave sattahi dhammehi samannāgato Sāriputto catasso paṭisambhidā sayaṁ abhiññā sacchi-katvā upasampajja viharatī" ti.
[ed1] BJT has this as two suttas.