Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Sattaka Nipāta
IV. Devatā Vagga

Sutta 37

Paṭisambhidā Suttaṁ[ed1]

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[32]

[1][pts][olds] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Sattahi bhikkhave, dhammehi||
samannāgato bhikkhu na cirass'eva||
catasso paṭisambhidā sayaṁ abhiññā sacchi-katvā||
upasampajja vihareyya.|| ||

Katamehi sattahi?|| ||

2. Idha, bhikkhave, bhikkhū|| ||

'Idaṁ me cetaso līnattan' ti|| ||

yathā-bhūtaṁ pajānāti.|| ||

Ajjhattaṁ saṅkhittaṁ vā cittaṁ|| ||

'Ajjhattaṁ me saṅkhittaṁ cittan' ti|| ||

yathā-bhūtaṁ pajānāti.|| ||

Bahiddhā vikkhittaṁ vā cittaṁ|| ||

'Bahiddhā me vikkhittaṁ cittan' ti|| ||

yathā-bhūtaṁ pajānāti.|| ||

Tassa viditā vedanā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṁ gacchanti.|| ||

Viditā saññā uppajjanti,||
viditā upaṭṭhahanti,||
[33] viditā abbhatthaṁ gacchanti.|| ||

Viditā vitakkā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhaththaṁ gacchanti.|| ||

Sappāy-ā-sappāyesu kho pan'assa dhammesu hīna-p-paṇītesu kaṇha-sukka-sappaṭi-bhāgesu||
nimittaṁ suggahītaṁ hoti||
sumana-sikataṁ sūpadhāritaṁ suppaṭi-viditaṁ paññāya.|| ||

Imehi kho bhikkhave, sattahi dhammehi||
samannāgato bhikkhu na cirass'eva||
catasso paṭisambhidā sayaṁ abhiññā sacchi-katvā||
upasampajja vihareyyā" ti.|| ||

 

§

 

Sattahi bhikkhave, dhammehi samannāgato Sāriputto catasso paṭisamrabhidā sayaṁ abhiññā sacchi-katvā upasamjja viharati.|| ||

Katamehi sattahi?|| ||

Idha, bhikkhave, Sāriputto 'idaṁ me cetaso līnattan' ti yathā-bhūtaṁ pajānāti.|| ||

Ajjhattaṁ saṅkhittaṁ vā cittaṁ 'ajjhattaṁ me saṅkhittaṁ cittan' ti yathā-bhūtaṁ pajānāti.|| ||

Bahiddhā vikkhittaṁ vā cittaṁ 'bahiddhā me vikkhittaṁ cittan' ti yathā-bhūtaṁ pajānāti.|| ||

Tassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti.|| ||

Viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti.|| ||

Viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhaththaṁ gacchanti.|| ||

Sappāy-ā-sappāyesu kho pan'assa dhammesu hīna-p-paṇītesu kaṇha-sukka-sappaṭi-bhāgesu nimittaṁ suggahītaṁ hoti sumana-sikataṁ sūpadhāritaṁ suppaṭi-viditaṁ paññāya.|| ||

Imehi kho bhikkhave sattahi dhammehi samannāgato Sāriputto catasso paṭisambhidā sayaṁ abhiññā sacchi-katvā upasampajja viharatī" ti.

 


[ed1] BJT has this as two suttas.

 


Contact:
E-mail
Copyright Statement