Aṅguttara Nikāya
Sattaka Nipāta
5. Mahāyaññā Vaggo
Sutta 41
Viññāṇa-ṭ-Ṭhiti Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][upal] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Satt'imā bhikkhave viññāṇa-ṭ-ṭhitiyo.|| ||
Katamā satta?|| ||
2. Santi, bhikkhave, sattā nānatta-kāyā||
nānatta-saññino:||
seyyathā pi manussā||
ekacce ca devā||
ekacce va vinipātikā.|| ||
Ayaṁ paṭhamā viññāṇa-ṭ-ṭhiti.|| ||
■
[40] 3. Santi, bhikkhave, sattā nānatta-kāyā
ekatta-saññino:||
seyyathā pi devā brahma-kāyikā
paṭham-ā-bhini-b-battā.|| ||
Ayaṁ dutiyā viññāṇa-ṭ-ṭhiti.|| ||
■
4. Santi, bhikkhave, sattā ekatta-kāyā
nānatta-saññino:||
seyyathā pi devā Ābhassarā.|| ||
Ayaṁ tatiyā viññāṇa-ṭ-ṭhiti.|| ||
■
5. Santi, bhikkhave, sattā ekatta-kāyā
ekatta-saññino:||
seyyathā pi devā subakiṇhā.|| ||
Ayaṁ catutthā viññāṇa-ṭ-ṭhiti.|| ||
■
6. Santi, bhikkhave, sattā sabbaso rūpa-saññānaṁ samatikkamā paṭigha-saññānaṁ atthaṅgamā nānatta-saññānaṁ amana-sikārā||
'Ananto ākāso' ti||
Ākāsānañ-c'āyatanūpagā.|| ||
Ayaṁ pañcamā viññāṇa-ṭ-ṭhiti.|| ||
■
7. Santi, bhikkhave, sattā sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañ-c'āyatanūpagā.|| ||
Ayaṁ chaṭṭhā viññāṇa-ṭ-ṭhiti.|| ||
■
8. Santi, bhikkhave, sattā sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma||
'N'atthi kiñci' ti||
Ākiñ caññ'āyatanūpagā.|| ||
Ayaṁ sattamā viññāṇa-ṭ-ṭhiti.|| ||
Imā kho bhikkhave, satta viññāṇa-ṭ-ṭhitiyo ti.|| ||