Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
V. Mahāyañña-Vagga

Sutta 42

Satta Samādhi-Parikkhāra Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[40]

[1][pts][olds][upal] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satt'imi bhikkhave, samādi-parikkhārā.|| ||

Katame satta?|| ||

2. Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati.|| ||

Yā kho bhikkhave, imehi sattah'aṅgehi cittass'ek'aggatā parikkhatā,||
ayaṃ vuccati bhikkhave:|| ||

'Ariyo sammā-samādhi||
sa-upaniso iti pi||
sa-parikkhāro iti pī' ti.|| ||

 


Contact:
E-mail
Copyright Statement