Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
Mahāyañña-Vagga

Sutta 45

Satta-Saññā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[46]

[1][pts][than][olds][upal] EVAṂ ME SUTAṂ.

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satt'imā bhikkhave, saññā||
bhāvitā||
bahulī-katā||
maha-p-phalā honti||
mahā-nisaṃsā||
amato-gadhā||
amata-pariyosānā.|| ||

Katamā satta?|| ||

2. Asubha-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā,||
anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā.|| ||

Imā kho bhikkhave, satta saññā,||
bāvitā||
bahulī-katā||
maha-p-phalā honti||
mahā-nisaṃsā||
amato-gadhā||
amata-pariyosānā, ti.|| ||

 


Contact:
E-mail
Copyright Statement