Aṅguttara Nikāya
Sattaka Nipāta
Mahāyañña-Vagga
Sutta 45
Satta-Saññā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds][upal] EVAṀ ME SUTAṀ.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Satt'imā bhikkhave, saññā||
bhāvitā||
bahulī-katā||
maha-p-phalā honti||
mahā-nisaṁsā||
amato-gadhā||
amata-pariyosānā.|| ||
Katamā satta?|| ||
2. Asubha-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā,||
anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā.|| ||
Imā kho bhikkhave, satta saññā,||
bāvitā||
bahulī-katā||
maha-p-phalā honti||
mahā-nisaṁsā||
amato-gadhā||
amata-pariyosānā, ti.|| ||