Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
Mahāyañña-Vagga

Sutta 48

Saṃyoga-Visaṃyoga
Dhamma-Pariyāya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[57]

[1][pts][than][upal][olds] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Saṃyoga-visaṃyogaṃ vo bhikkhave,||
dhamma-pariyāyaṃ desissāmi.|| ||

Taṃ sunātha sādhukaṃ manasi-karotha bhāsissāmiti.|| ||

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Katamo ca so bhikkhave saṃyoga-visaṃyogo dhamma-pariyāyo?|| ||

2. Itthi bhikkhave ajjhattaṃ itth'indriyaṃ mana-sikaroti,||
itthi-kuttaṃ,||
itthā-kappaṃ,||
itthi-vidhaṃ,||
itthi-c-chandaṃ,||
itthi-s-saraṃ,||
itthā-laṅkāraṃ.|| ||

Sā tattha rajjati,||
tatr-ā-bhiramati.|| ||

Sā tattha rattā tatr-ā-bhiratā bahiddhā puris'indriyaṃ mana-sikaroti purisa-kuttaṃ purisā-kappaṃ purisa-vidhaṃ purisa-c-chandaṃ purisa-s-saraṃ purisā-laṅkāraṃ.|| ||

Sā tattha rajjati tatr-ā-bhiramati.|| ||

Sā tattha rattā tatr-ā-bhiratā bahiddhā sa yogaṃ ākaṅkhati.|| ||

Yañ c'assā saṃyoga-paccayā uppajjati sukhaṃ somanassa,||
tañ ca ākaṅkhati.|| ||

Itthatte bhikkhave, abhiratā sattā purisesu saṃyogaṃ gatā.|| ||

Evaṃ kho bhikkhave, itthi itthattaṃ nāti-vattati.|| ||

3. Puriso bhikkhave, ajjhattaṃ puris'indriyaṃ mana-sikaroti purisa-kuttaṃ purisā-kappaṃ purisa-vidhaṃ purisa-c-chandaṃ purisa-s-saraṃ purisā-laṅkāraṃ.|| ||

So tattha rajjati tatr-ā-bhiramati.|| ||

So tattha ratto tatr-ā-bhirato bahiddhā itth'indriyaṃ mana-sikaroti itthi-kuttaṃ itthā-kappaṃ itthi-vidhaṃ itthi-c-chandaṃ itthi-s-saraṃ itthā-laṅkāraṃ.|| ||

So tattha rajjati tatr-ā-bhiramati.|| ||

So tattha ratto tatr-ā-bhirato bahiddhā saṃyogaṃ ākaṅkhati.|| ||

Yañ c'assa saṃyoga-paccayā uppajjati sukhaṃ somanassaṃ, tañ ca ākaṅkhati.|| ||

Purisatte bhikkhave, abhiratā sattā itthisu saṃyogaṃ gatā.|| ||

Evaṃ kho bhikkhave, purise purisattaṃ nāti-vattati.|| ||

Evaṃ kho bhikkhave, saṃyogo hoti.|| ||

 

§

 

Kathañ ca bhikkhave, visaṃyogo hoti?|| ||

4. Itthi bhikkhave, ajhattaṃ itth'indriyaṃ na mana-sikaroti itthi-kuttaṃ itthā-kappaṃ itthi-vidhaṃ itthi-c-chandaṃ itthi-s-saraṃ itthā-laṅkāraṃ.|| ||

Sā tattha na rajjati.|| ||

Tattha nābhiramati.|| ||

Sā tattha arattā tatra anabhiratā bahiddhā puris'indriyaṃ na mana-sikaroti purisa-kuttaṃ purisā-kappaṃ purisa-vidhaṃ purisa-c-chandaṃ purisa-s-saraṃ purisā-laṅkāraṃ.|| ||

Sā tattha na rajjati, tattha nābhiramati.|| ||

Sā tattha arattā tatra anabhiratā bahiddhā saṃyogaṃ nākaṅkhati.|| ||

Yaṃ vassā saṃyoga-paccayāuppajjati sukhaṃ somanassaṃ, tañ ca nākaṅkhati.|| ||

Itthatte kho bhikkhave, anabhiratā sattā purisesu visaṃyogaṃ gatā.|| ||

Evaṃ kho bhikkhave, itthi itthattaṃ ativattati.|| ||

5. Puriso bhikkhave, ajjhattaṃ puris'indriyaṃ na mana-sikaroti purisa-kuttaṃ purisā-kappaṃ purisa-vidhaṃ purisa-c-chandaṃ purisa-s-saraṃ purisā-laṅkāraṃ.|| ||

So tattha na rajjati tatr-ā-bhiramati.|| ||

So tattha ratto tatrā anabhirato bahiddhā itth'indriyaṃ namana-sikaroti itthi-kuttaṃ itthā-kappaṃ itthi-vidhaṃ itthi-c-chandaṃ itthi-s-saraṃ itthā-laṅkāraṃ.|| ||

So tattha na rajjati, tatr-ā-bhiramati.|| ||

So tattha aratto tatr-ā-bhirato bahiddhā saṃyogaṃ ākaṅkhati.|| ||

Yañ c'assa saṃyoga-paccayā uppajjati sukhaṃ somanassaṃ, tañ ca nākaṅkhati.|| ||

Purisatte bhikkhave, anabhiratā sattā itthisu visaṃyogaṃ gatā.|| ||

Evaṃ [59] kho bhikkhave, purise purisattaṃ ativattati.|| ||

Evaṃ kho bhikkhave, visaṃyogo hoti.|| ||

Ayaṃ kho bhikkhave, saṃyoga visaṃyogo dhamma-pariyāyo ti.|| ||

 


Contact:
E-mail
Copyright Statement