Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Sattaka Nipāta
Mahāyañña-Vagga

Sutta 48

Saṁyoga-Visaṁyoga
Dhamma-Pariyāya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[57]

[1][pts][than][upal][olds] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Saṁyoga-visaṁyogaṁ vo bhikkhave,||
dhamma-pariyāyaṁ desissāmi.|| ||

Taṁ sunātha sādhukaṁ manasi-karotha bhāsissāmiti.|| ||

"Evaṁ bhante" ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Katamo ca so bhikkhave saṁyoga-visaṁyogo dhamma-pariyāyo?|| ||

2. Itthi bhikkhave ajjhattaṁ itth'indriyaṁ mana-sikaroti,||
itthi-kuttaṁ,||
itthā-kappaṁ,||
itthi-vidhaṁ,||
itthi-c-chandaṁ,||
itthi-s-saraṁ,||
itthā-laṅkāraṁ.|| ||

Sā tattha rajjati,||
tatr-ā-bhiramati.|| ||

Sā tattha rattā tatr-ā-bhiratā bahiddhā puris'indriyaṁ mana-sikaroti purisa-kuttaṁ purisā-kappaṁ purisa-vidhaṁ purisa-c-chandaṁ purisa-s-saraṁ purisā-laṅkāraṁ.|| ||

Sā tattha rajjati tatr-ā-bhiramati.|| ||

Sā tattha rattā tatr-ā-bhiratā bahiddhā sa yogaṁ ākaṅkhati.|| ||

Yañ c'assā saṁyoga-paccayā uppajjati sukhaṁ somanassa,||
tañ ca ākaṅkhati.|| ||

Itthatte bhikkhave, abhiratā sattā purisesu saṁyogaṁ gatā.|| ||

Evaṁ kho bhikkhave, itthi itthattaṁ nāti-vattati.|| ||

3. Puriso bhikkhave, ajjhattaṁ puris'indriyaṁ mana-sikaroti purisa-kuttaṁ purisā-kappaṁ purisa-vidhaṁ purisa-c-chandaṁ purisa-s-saraṁ purisā-laṅkāraṁ.|| ||

So tattha rajjati tatr-ā-bhiramati.|| ||

So tattha ratto tatr-ā-bhirato bahiddhā itth'indriyaṁ mana-sikaroti itthi-kuttaṁ itthā-kappaṁ itthi-vidhaṁ itthi-c-chandaṁ itthi-s-saraṁ itthā-laṅkāraṁ.|| ||

So tattha rajjati tatr-ā-bhiramati.|| ||

So tattha ratto tatr-ā-bhirato bahiddhā saṁyogaṁ ākaṅkhati.|| ||

Yañ c'assa saṁyoga-paccayā uppajjati sukhaṁ somanassaṁ, tañ ca ākaṅkhati.|| ||

Purisatte bhikkhave, abhiratā sattā itthisu saṁyogaṁ gatā.|| ||

Evaṁ kho bhikkhave, purise purisattaṁ nāti-vattati.|| ||

Evaṁ kho bhikkhave, saṁyogo hoti.|| ||

 

§

 

Kathañ ca bhikkhave, visaṁyogo hoti?|| ||

4. Itthi bhikkhave, ajhattaṁ itth'indriyaṁ na mana-sikaroti itthi-kuttaṁ itthā-kappaṁ itthi-vidhaṁ itthi-c-chandaṁ itthi-s-saraṁ itthā-laṅkāraṁ.|| ||

Sā tattha na rajjati.|| ||

Tattha nābhiramati.|| ||

Sā tattha arattā tatra anabhiratā bahiddhā puris'indriyaṁ na mana-sikaroti purisa-kuttaṁ purisā-kappaṁ purisa-vidhaṁ purisa-c-chandaṁ purisa-s-saraṁ purisā-laṅkāraṁ.|| ||

Sā tattha na rajjati, tattha nābhiramati.|| ||

Sā tattha arattā tatra anabhiratā bahiddhā saṁyogaṁ nākaṅkhati.|| ||

Yaṁ vassā saṁyoga-paccayāuppajjati sukhaṁ somanassaṁ, tañ ca nākaṅkhati.|| ||

Itthatte kho bhikkhave, anabhiratā sattā purisesu visaṁyogaṁ gatā.|| ||

Evaṁ kho bhikkhave, itthi itthattaṁ ativattati.|| ||

5. Puriso bhikkhave, ajjhattaṁ puris'indriyaṁ na mana-sikaroti purisa-kuttaṁ purisā-kappaṁ purisa-vidhaṁ purisa-c-chandaṁ purisa-s-saraṁ purisā-laṅkāraṁ.|| ||

So tattha na rajjati tatr-ā-bhiramati.|| ||

So tattha ratto tatrā anabhirato bahiddhā itth'indriyaṁ namana-sikaroti itthi-kuttaṁ itthā-kappaṁ itthi-vidhaṁ itthi-c-chandaṁ itthi-s-saraṁ itthā-laṅkāraṁ.|| ||

So tattha na rajjati, tatr-ā-bhiramati.|| ||

So tattha aratto tatr-ā-bhirato bahiddhā saṁyogaṁ ākaṅkhati.|| ||

Yañ c'assa saṁyoga-paccayā uppajjati sukhaṁ somanassaṁ, tañ ca nākaṅkhati.|| ||

Purisatte bhikkhave, anabhiratā sattā itthisu visaṁyogaṁ gatā.|| ||

Evaṁ [59] kho bhikkhave, purise purisattaṁ ativattati.|| ||

Evaṁ kho bhikkhave, visaṁyogo hoti.|| ||

Ayaṁ kho bhikkhave, saṁyoga visaṁyogo dhamma-pariyāyo ti.|| ||

 


Contact:
E-mail
Copyright Statement