Aṅguttara Nikāya
Sattaka Nipāta
Mahāyañña-Vagga
Sutta 48
Saṁyoga-Visaṁyoga
Dhamma-Pariyāya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][upal][olds] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Saṁyoga-visaṁyogaṁ vo bhikkhave,||
dhamma-pariyāyaṁ desissāmi.|| ||
Taṁ sunātha sādhukaṁ manasi-karotha bhāsissāmiti.|| ||
"Evaṁ bhante" ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Katamo ca so bhikkhave saṁyoga-visaṁyogo dhamma-pariyāyo?|| ||
2. Itthi bhikkhave ajjhattaṁ itth'indriyaṁ mana-sikaroti,||
itthi-kuttaṁ,||
itthā-kappaṁ,||
itthi-vidhaṁ,||
itthi-c-chandaṁ,||
itthi-s-saraṁ,||
itthā-laṅkāraṁ.|| ||
Sā tattha rajjati,||
tatr-ā-bhiramati.|| ||
Sā tattha rattā tatr-ā-bhiratā bahiddhā puris'indriyaṁ mana-sikaroti purisa-kuttaṁ purisā-kappaṁ purisa-vidhaṁ purisa-c-chandaṁ purisa-s-saraṁ purisā-laṅkāraṁ.|| ||
Sā tattha rajjati tatr-ā-bhiramati.|| ||
Sā tattha rattā tatr-ā-bhiratā bahiddhā sa yogaṁ ākaṅkhati.|| ||
Yañ c'assā saṁyoga-paccayā uppajjati sukhaṁ somanassa,||
tañ ca ākaṅkhati.|| ||
Itthatte bhikkhave, abhiratā sattā purisesu saṁyogaṁ gatā.|| ||
Evaṁ kho bhikkhave, itthi itthattaṁ nāti-vattati.|| ||
■
3. Puriso bhikkhave, ajjhattaṁ puris'indriyaṁ mana-sikaroti purisa-kuttaṁ purisā-kappaṁ purisa-vidhaṁ purisa-c-chandaṁ purisa-s-saraṁ purisā-laṅkāraṁ.|| ||
So tattha rajjati tatr-ā-bhiramati.|| ||
So tattha ratto tatr-ā-bhirato bahiddhā itth'indriyaṁ mana-sikaroti itthi-kuttaṁ itthā-kappaṁ itthi-vidhaṁ itthi-c-chandaṁ itthi-s-saraṁ itthā-laṅkāraṁ.|| ||
So tattha rajjati tatr-ā-bhiramati.|| ||
So tattha ratto tatr-ā-bhirato bahiddhā saṁyogaṁ ākaṅkhati.|| ||
Yañ c'assa saṁyoga-paccayā uppajjati sukhaṁ somanassaṁ, tañ ca ākaṅkhati.|| ||
Purisatte bhikkhave, abhiratā sattā itthisu saṁyogaṁ gatā.|| ||
Evaṁ kho bhikkhave, purise purisattaṁ nāti-vattati.|| ||
Evaṁ kho bhikkhave, saṁyogo hoti.|| ||
§
Kathañ ca bhikkhave, visaṁyogo hoti?|| ||
4. Itthi bhikkhave, ajhattaṁ itth'indriyaṁ na mana-sikaroti itthi-kuttaṁ itthā-kappaṁ itthi-vidhaṁ itthi-c-chandaṁ itthi-s-saraṁ itthā-laṅkāraṁ.|| ||
Sā tattha na rajjati.|| ||
Tattha nābhiramati.|| ||
Sā tattha arattā tatra anabhiratā bahiddhā puris'indriyaṁ na mana-sikaroti purisa-kuttaṁ purisā-kappaṁ purisa-vidhaṁ purisa-c-chandaṁ purisa-s-saraṁ purisā-laṅkāraṁ.|| ||
Sā tattha na rajjati, tattha nābhiramati.|| ||
Sā tattha arattā tatra anabhiratā bahiddhā saṁyogaṁ nākaṅkhati.|| ||
Yaṁ vassā saṁyoga-paccayāuppajjati sukhaṁ somanassaṁ, tañ ca nākaṅkhati.|| ||
Itthatte kho bhikkhave, anabhiratā sattā purisesu visaṁyogaṁ gatā.|| ||
Evaṁ kho bhikkhave, itthi itthattaṁ ativattati.|| ||
■
5. Puriso bhikkhave, ajjhattaṁ puris'indriyaṁ na mana-sikaroti purisa-kuttaṁ purisā-kappaṁ purisa-vidhaṁ purisa-c-chandaṁ purisa-s-saraṁ purisā-laṅkāraṁ.|| ||
So tattha na rajjati tatr-ā-bhiramati.|| ||
So tattha ratto tatrā anabhirato bahiddhā itth'indriyaṁ namana-sikaroti itthi-kuttaṁ itthā-kappaṁ itthi-vidhaṁ itthi-c-chandaṁ itthi-s-saraṁ itthā-laṅkāraṁ.|| ||
So tattha na rajjati, tatr-ā-bhiramati.|| ||
So tattha aratto tatr-ā-bhirato bahiddhā saṁyogaṁ ākaṅkhati.|| ||
Yañ c'assa saṁyoga-paccayā uppajjati sukhaṁ somanassaṁ, tañ ca nākaṅkhati.|| ||
Purisatte bhikkhave, anabhiratā sattā itthisu visaṁyogaṁ gatā.|| ||
Evaṁ [59] kho bhikkhave, purise purisattaṁ ativattati.|| ||
Evaṁ kho bhikkhave, visaṁyogo hoti.|| ||
Ayaṁ kho bhikkhave, saṁyoga visaṁyogo dhamma-pariyāyo ti.|| ||