Aṅguttara Nikāya
Sattaka Nipāta
Mahāyañña-Vagga
Sutta 50
Nanda-Mātu Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][upal][than] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ āyasmā ca Sāriputto āyasmā ca Mahā Moggallāno Dakkhiṇāgirismiṁ cārikaṁ caranti mahatā bhikkhu saṅghena saddhiṁ.|| ||
Tena kho pana samayena Veḷukaṇṭakī Nandamātā upāsikā rattiyā paccūsa-samayaṁ paccūṭṭhāya pārāyaṇaṁ sarena bhāsati.|| ||
Tena kho pana samayena Vessavaṇo Mahārājā uttarāya disāya dakkhiṇaṁ disaṁ gacchati kenaci-d'eva karaṇīyena.|| ||
Assosi kho Vessavaṇo Mahārājā Nandamātāya upāsikāya pārāyaṇaṁ sarena bhāsantiyā.|| ||
Sutvā kathā-pariyosānaṁ āgamayamāno aṭṭhāsi.|| ||
Atha kho Nandamātā upāsikā pārāyaṇaṁ sarena bhāsitvā tuṇhī ahosi.|| ||
Atha kho Vessavaṇo Mahārājā Nandamātāya upāsikāya kathā-pariyosānaṁ viditvā abbhanumodī:|| ||
'Sādhu bhagini, sādhu bhaginī' ti.|| ||
'Ko panesa bhadramukhā' ti?|| ||
'Ahaṁ te bhaginī bhātā Vessavaṇo Mahārājā' ti.|| ||
'Sādhu bhadramukha,||
tena hīyo me ayaṁ dammapariyāyo bhaṇito,||
idan te hotu ātitheyyan' ti.|| ||
'Sādhu bhaginī, etaṁ c'eva me [64] hotu ātitheyyaṁ:
sve ca Sāriputta-Moggallānapamukho bhikkhu-saṅgho akatapātarāso Veḷukaṇṭakaṁ āgamissati.|| ||
Tañ ca bhikkhu-saṅgaṁ parivisitvā mamaṁ dakkhiṇaṁ ādiseyyāsi,||
etañ ca me bhavissati ātitheyyan' ti.|| ||
2. Atha ko Nandamātā upāsikā tassā rattiyā accayena sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpesi.|| ||
Atha kho Sāriputta-Moggallānapamukho bhikkhu-saṅgho akatapātarāso yena Veḷukaṇṭako tad avasarī.|| ||
Atha kho Nandamātā upāsikā aññataraṁ purisaṁ āmantesi:|| ||
'Ehi tvaṁ ambho purisa,||
ārāmaṁ gantvā bhikkhū-Saṅghassa kālaṁ ārocehi:|| ||
"Kālo bhante, ayyāya Nandamātuyā nivesane niṭṭhitaṁ bhattan"' ti.|| ||
'Evaṁ ayye', ti kho so puriso Nandamātāya upāsikāya paṭi-s-sutvā ārāmaṁ gantvā bhikkhū-Saṅghassa kālaṁ ārovesi:|| ||
'Kālo bhante, ayyāya Nandamātuyā nivesane niṭṭhitaṁ bhattan' ti.|| ||
Atha kho Sāriputata-Moggallānapamukho bhikkhu-saṅgho pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya yena Nandamātuyā upāsikāya nivesanaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā paññatte āsane nisīdi.|| ||
Atha kho Nandamātā upāsikā Sāriputta-Moggallānapamukhaṁ bhikkhu-saṅghaṁ paṇītena khādanīyena bhojanīyena sahatvā santappesi sampavāresi.|| ||
Atha kho Nandamātā upāsikā āyasmantaṁ Sāriputtaṁ bhuttāviṁ onītapattapāṇīṁ eka-m-antaṁ nisīdi.
Eka-m-antaṁ nisinnaṁ kho Nandamātaraṁ upāsikaṁ āyasmā Sāriputto etad avoca:|| ||
'Ko pana te Nandamāte, bhikkhu-saṅghassa abbhāgamanaṁ ārocesī ti?|| ||
'Idh'āhaṁ bhante, rattiyā paccūsa-samayaṁ paccu-ṭṭhāya pārāyaṇaṁ sarena bhāsitvā tuṇhī ahosiṁ.|| ||
Atha kho bhante, Vessavaṇo [65] Mahārājā mama kathā-pariyosānaṁ viditvā abbhanumodi:|| ||
"Sādhu bhaginī, sādhu bhaginī", ti.|| ||
"Ko pan'eso bhadramukhā" ti?|| ||
"Ahaṁ te bhagini, bhātā Vessavaṇo Mahārājā" ti.|| ||
"Sādhu bhadramukha, tena hīyo me ayaṁ dhamma-pariyāyo bhaṇito,||
idaṁ te hotu ātitheyyan" ti.|| ||
"Sādhu bhagini, etañ c'eva me hotu ātitheyyaṁ:||
sve ca Sāriputta-Moggallānapamukho bhikkhu-saṅgho akatapātarāso Veḷukaṇṭakaṁ āgamissati.|| ||
Tañ ca bhikkhū-Saṅghaṁ parivisitvā mamaṁ dakkhiṇaṁ ādiseyyāsi.|| ||
Etañ ca me bhavissati ātitheyyan" ti.|| ||
Yad idaṁ bhante, dāne puññaṁ hi taṁ Vessavaṇassa mahārājassa sukhāya hotū' ti.|| ||
3. 'Acchariyaṁ Nandamāte, abbhūtaṁ Nandamāte,||
yatra hi nāma Vessavaṇena mahārājena evaṁ mahiddhikena evaṁ mahesakkhena deva-puttena sammukhā sallapissatī' ti.|| ||
'Na kho me bhante, es'eva acchariyo abbhūto dhammo.|| ||
Atthi me añño pi acchariyo abbhuto dhammo:
Idha me bhante Nando nāma eko puttako piyo manāpo.|| ||
Taṁ rājāno kismiñci-d'eva karaṇe okkassa pasayha jivitā voropesuṁ.|| ||
Tasmiṁ kho panāhaṁ bhante, dārake gahite vā gayhamāne vā vadhe vā vajjhamāne vā hate vā haññamāne vā nābhijānāmi cittassa aññathattan' ti.|| ||
4. 'Acchariyaṁ Nandamāte, abbhūtaṁ Nandamāte,||
yatra hi nāma cittuppādam pi parisodhessasī' ti.|| ||
'Na kho me [66] bhante, es'eva acchariyo abbhuto dhammo.|| ||
Atti me añño pi acchariyo abbhuto dhammo:|| ||
Idha me bhante, sāmiko kāla-kato aññataraṁ yakkhayoniṁ upapanno.|| ||
So me ten'eva purimena atta-bhāvena uddasseti.|| ||
Na kho panāhaṁ bhante, abhijānāmi tato nidānaṁ cittassa aññathattan' ti.|| ||
5. 'Acchariyaṁ Nandamāte, abbhūtaṁ Nandamāte,||
yatra hi nāma cittuppādam pi parisodhessatī' ti.|| ||
'Na kho me bhante, es'eva acchariyo abbhuto dhammo.|| ||
Atti me añño pi acchariyo abbhuto dhammo:|| ||
Yato'haṁ bhante, sāmikassa daharass'eva daharā ānītā,||
nābhijānāmi sāmikaṁ manasā pi aticarittā,||
kuto pana kāyenā' ti.|| ||
6. 'Acchariyaṁ Nandamāte, abbhutaṁ Nandamāte,||
yatra hi nāma cittuppādamattam pi parisodhessatī' ti.|| ||
'Na kho me bhante, es'eva acchariyo abbhuto dhammo.|| ||
Atthi me añño pi acchariyo abbhuto dhammo:|| ||
Yadāhaṁ bhante, upāsikā paṭidesitā,||
nābhijānāmi kiñci sikkhāpadaṁ sañcicca vītikkamitā' ti.|| ||
7. 'Acchariyaṁ Nandamāte, abbhutaṁ Nandamāte' ti.|| ||
Na kho me bhante, es'eva acchariyo abbhuto dhammo.|| ||
Atti me añño pi acchariyo abbhuto dhammo:|| ||
Idh'āhaṁ bhante, yāva-d'eva ākaṅkhāmi||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi
sa-vitakkaṁ sa-vicāraṁ
vicekajaṁ pīti-sukhaṁ
paṭhamaṁ-jhānaṁ upasampajja viharāmi.|| ||
Vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharāmi.|| ||
Pītiyā ca virāgā||
upekkhakā ca viharāmi,||
satā ca sampajānā sukhañ ca [67] kāyena paṭisaṁvedemi.|| ||
Yaṁ taṁ ariyā ācikkhantī
'upekkhako satimā sukha-vihāri' ti||
tatiyaṁ jhanaṁ upasampajja viharāmi.|| ||
Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa domanassānaṁ attha-gamā||
adukkha-ṁ-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharāmi' ti.|| ||
8. 'Acchariyaṁ Nandamāne abbhutaṁ Nandamāte' ti.|| ||
'Na kho me bhante es'eva acchariyo abbhuto dhammo.|| ||
Atti me añño pi acchariyo abbhuto dhammo:|| ||
Yānīmāni bhante, Bhagavatā desitāni pañc'oram-bhāgiyāni saṁyojanāni,||
n-ā-haṁ tesaṁ kiñci attani a-p-pahīnaṁ samanupassāmi' ti.|| ||
'Acchariyaṁ Nandamāte, abbhutā Nandamāte' ti.|| ||
Atha kho āyasmā Sāriputto Nandamātaraṁ upāsikaṁ dhammiyā kathāya sa nadassetvā samāda-petvā samutte-chetvā sampahaṁ-setvā uṭṭhāy āsanā pakkāmi ti.|| ||