Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
Mahāyañña-Vagga

Sutta 50

Nanda-Mātu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[63]

[1][pts][upal][than] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ āyasmā ca Sāriputto āyasmā ca Mahā Moggallāno Dakkhiṇāgirismiṃ cārikaṃ caranti mahatā bhikkhu saṅghena saddhiṃ.|| ||

Tena kho pana samayena Veḷukaṇṭakī Nandamātā upāsikā rattiyā paccūsa-samayaṃ paccūṭṭhāya pārāyaṇaṃ sarena bhāsati.|| ||

Tena kho pana samayena Vessavaṇo Mahārājā uttarāya disāya dakkhiṇaṃ disaṃ gacchati kenaci-d'eva karaṇīyena.|| ||

Assosi kho Vessavaṇo Mahārājā Nandamātāya upāsikāya pārāyaṇaṃ sarena bhāsantiyā.|| ||

Sutvā kathā-pariyosānaṃ āgamayamāno aṭṭhāsi.|| ||

Atha kho Nandamātā upāsikā pārāyaṇaṃ sarena bhāsitvā tuṇhī ahosi.|| ||

Atha kho Vessavaṇo Mahārājā Nandamātāya upāsikāya kathā-pariyosānaṃ viditvā abbhanumodī:|| ||

'Sādhu bhagini, sādhu bhaginī' ti.|| ||

'Ko panesa bhadramukhā' ti?|| ||

'Ahaṃ te bhaginī bhātā Vessavaṇo Mahārājā' ti.|| ||

'Sādhu bhadramukha,||
tena hīyo me ayaṃ dammapariyāyo bhaṇito,||
idan te hotu ātitheyyan' ti.|| ||

'Sādhu bhaginī, etaṃ c'eva me [64] hotu ātitheyyaṃ:
sve ca Sāriputta-Moggallānapamukho bhikkhu-saṅgho akatapātarāso Veḷukaṇṭakaṃ āgamissati.|| ||

Tañ ca bhikkhu-saṅgaṃ parivisitvā mamaṃ dakkhiṇaṃ ādiseyyāsi,||
etañ ca me bhavissati ātitheyyan' ti.|| ||

2. Atha ko Nandamātā upāsikā tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpesi.|| ||

Atha kho Sāriputta-Moggallānapamukho bhikkhu-saṅgho akatapātarāso yena Veḷukaṇṭako tad avasarī.|| ||

Atha kho Nandamātā upāsikā aññataraṃ purisaṃ āmantesi:|| ||

'Ehi tvaṃ ambho purisa,||
ārāmaṃ gantvā bhikkhū-Saṅghassa kālaṃ ārocehi:|| ||

"Kālo bhante, ayyāya Nandamātuyā nivesane niṭṭhitaṃ bhattan"' ti.|| ||

'Evaṃ ayye', ti kho so puriso Nandamātāya upāsikāya paṭi-s-sutvā ārāmaṃ gantvā bhikkhū-Saṅghassa kālaṃ ārovesi:|| ||

'Kālo bhante, ayyāya Nandamātuyā nivesane niṭṭhitaṃ bhattan' ti.|| ||

Atha kho Sāriputata-Moggallānapamukho bhikkhu-saṅgho pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya yena Nandamātuyā upāsikāya nivesanaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho Nandamātā upāsikā Sāriputta-Moggallānapamukhaṃ bhikkhu-saṅghaṃ paṇītena khādanīyena bhojanīyena sahatvā santappesi sampavāresi.|| ||

Atha kho Nandamātā upāsikā āyasmantaṃ Sāriputtaṃ bhuttāviṃ onītapattapāṇīṃ eka-m-antaṃ nisīdi.

Eka-m-antaṃ nisinnaṃ kho Nandamātaraṃ upāsikaṃ āyasmā Sāriputto etad avoca:|| ||

'Ko pana te Nandamāte, bhikkhu-saṅghassa abbhāgamanaṃ ārocesī ti?|| ||

'Idh'āhaṃ bhante, rattiyā paccūsa-samayaṃ paccu-ṭṭhāya pārāyaṇaṃ sarena bhāsitvā tuṇhī ahosiṃ.|| ||

Atha kho bhante, Vessavaṇo [65] Mahārājā mama kathā-pariyosānaṃ viditvā abbhanumodi:|| ||

"Sādhu bhaginī, sādhu bhaginī", ti.|| ||

"Ko pan'eso bhadramukhā" ti?|| ||

"Ahaṃ te bhagini, bhātā Vessavaṇo Mahārājā" ti.|| ||

"Sādhu bhadramukha, tena hīyo me ayaṃ dhamma-pariyāyo bhaṇito,||
idaṃ te hotu ātitheyyan" ti.|| ||

"Sādhu bhagini, etañ c'eva me hotu ātitheyyaṃ:||
sve ca Sāriputta-Moggallānapamukho bhikkhu-saṅgho akatapātarāso Veḷukaṇṭakaṃ āgamissati.|| ||

Tañ ca bhikkhū-Saṅghaṃ parivisitvā mamaṃ dakkhiṇaṃ ādiseyyāsi.|| ||

Etañ ca me bhavissati ātitheyyan" ti.|| ||

Yad idaṃ bhante, dāne puññaṃ hi taṃ Vessavaṇassa mahārājassa sukhāya hotū' ti.|| ||

3. 'Acchariyaṃ Nandamāte, abbhūtaṃ Nandamāte,||
yatra hi nāma Vessavaṇena mahārājena evaṃ mahiddhikena evaṃ mahesakkhena deva-puttena sammukhā sallapissatī' ti.|| ||

'Na kho me bhante, es'eva acchariyo abbhūto dhammo.|| ||

Atthi me añño pi acchariyo abbhuto dhammo:

Idha me bhante Nando nāma eko puttako piyo manāpo.|| ||

Taṃ rājāno kismiñci-d'eva karaṇe okkassa pasayha jivitā voropesuṃ.|| ||

Tasmiṃ kho panāhaṃ bhante, dārake gahite vā gayhamāne vā vadhe vā vajjhamāne vā hate vā haññamāne vā nābhijānāmi cittassa aññathattan' ti.|| ||

4. 'Acchariyaṃ Nandamāte, abbhūtaṃ Nandamāte,||
yatra hi nāma cittuppādam pi parisodhessasī' ti.|| ||

'Na kho me [66] bhante, es'eva acchariyo abbhuto dhammo.|| ||

Atti me añño pi acchariyo abbhuto dhammo:|| ||

Idha me bhante, sāmiko kāla-kato aññataraṃ yakkhayoniṃ upapanno.|| ||

So me ten'eva purimena atta-bhāvena uddasseti.|| ||

Na kho panāhaṃ bhante, abhijānāmi tato nidānaṃ cittassa aññathattan' ti.|| ||

5. 'Acchariyaṃ Nandamāte, abbhūtaṃ Nandamāte,||
yatra hi nāma cittuppādam pi parisodhessatī' ti.|| ||

'Na kho me bhante, es'eva acchariyo abbhuto dhammo.|| ||

Atti me añño pi acchariyo abbhuto dhammo:|| ||

Yato'haṃ bhante, sāmikassa daharass'eva daharā ānītā,||
nābhijānāmi sāmikaṃ manasā pi aticarittā,||
kuto pana kāyenā' ti.|| ||

6. 'Acchariyaṃ Nandamāte, abbhutaṃ Nandamāte,||
yatra hi nāma cittuppādamattam pi parisodhessatī' ti.|| ||

'Na kho me bhante, es'eva acchariyo abbhuto dhammo.|| ||

Atthi me añño pi acchariyo abbhuto dhammo:|| ||

Yadāhaṃ bhante, upāsikā paṭidesitā,||
nābhijānāmi kiñci sikkhāpadaṃ sañcicca vītikkamitā' ti.|| ||

7. 'Acchariyaṃ Nandamāte, abbhutaṃ Nandamāte' ti.|| ||

Na kho me bhante, es'eva acchariyo abbhuto dhammo.|| ||

Atti me añño pi acchariyo abbhuto dhammo:|| ||

Idh'āhaṃ bhante, yāva-d'eva ākaṅkhāmi||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi
sa-vitakkaṃ sa-vicāraṃ
vicekajaṃ pīti-sukhaṃ
paṭhamaṃ-jhānaṃ upasampajja viharāmi.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharāmi.|| ||

Pītiyā ca virāgā||
upekkhakā ca viharāmi,||
satā ca sampajānā sukhañ ca [67] kāyena paṭisaṃvedemi.|| ||

Yaṃ taṃ ariyā ācikkhantī
'upekkhako satimā sukha-vihāri' ti||
tatiyaṃ jhanaṃ upasampajja viharāmi.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa domanassānaṃ attha-gamā||
adukkha-ṃ-asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharāmi' ti.|| ||

8. 'Acchariyaṃ Nandamāne abbhutaṃ Nandamāte' ti.|| ||

'Na kho me bhante es'eva acchariyo abbhuto dhammo.|| ||

Atti me añño pi acchariyo abbhuto dhammo:|| ||

Yānīmāni bhante, Bhagavatā desitāni pañc'ora-m-bhāgiyāni saṃyojanāni,||
n-ā-haṃ tesaṃ kiñci attani a-p-pahīnaṃ samanupassāmi' ti.|| ||

'Acchariyaṃ Nandamāte, abbhutā Nandamāte' ti.|| ||

Atha kho āyasmā Sāriputto Nandamātaraṃ upāsikaṃ dhammiyā kathāya sa nadassetvā samāda-petvā samutte-chetvā sampahaṃ-setvā uṭṭhāy āsanā pakkāmi ti.|| ||

 


Contact:
E-mail
Copyright Statement