Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Sattaka Nipāta
Mahāyañña-Vagga

Sutta 50

Nanda-Mātu Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[63]

[1][pts][upal][than] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ āyasmā ca Sāriputto āyasmā ca Mahā Moggallāno Dakkhiṇāgirismiṁ cārikaṁ caranti mahatā bhikkhu saṅghena saddhiṁ.|| ||

Tena kho pana samayena Veḷukaṇṭakī Nandamātā upāsikā rattiyā paccūsa-samayaṁ paccūṭṭhāya pārāyaṇaṁ sarena bhāsati.|| ||

Tena kho pana samayena Vessavaṇo Mahārājā uttarāya disāya dakkhiṇaṁ disaṁ gacchati kenaci-d'eva karaṇīyena.|| ||

Assosi kho Vessavaṇo Mahārājā Nandamātāya upāsikāya pārāyaṇaṁ sarena bhāsantiyā.|| ||

Sutvā kathā-pariyosānaṁ āgamayamāno aṭṭhāsi.|| ||

Atha kho Nandamātā upāsikā pārāyaṇaṁ sarena bhāsitvā tuṇhī ahosi.|| ||

Atha kho Vessavaṇo Mahārājā Nandamātāya upāsikāya kathā-pariyosānaṁ viditvā abbhanumodī:|| ||

'Sādhu bhagini, sādhu bhaginī' ti.|| ||

'Ko panesa bhadramukhā' ti?|| ||

'Ahaṁ te bhaginī bhātā Vessavaṇo Mahārājā' ti.|| ||

'Sādhu bhadramukha,||
tena hīyo me ayaṁ dammapariyāyo bhaṇito,||
idan te hotu ātitheyyan' ti.|| ||

'Sādhu bhaginī, etaṁ c'eva me [64] hotu ātitheyyaṁ:
sve ca Sāriputta-Moggallānapamukho bhikkhu-saṅgho akatapātarāso Veḷukaṇṭakaṁ āgamissati.|| ||

Tañ ca bhikkhu-saṅgaṁ parivisitvā mamaṁ dakkhiṇaṁ ādiseyyāsi,||
etañ ca me bhavissati ātitheyyan' ti.|| ||

2. Atha ko Nandamātā upāsikā tassā rattiyā accayena sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpesi.|| ||

Atha kho Sāriputta-Moggallānapamukho bhikkhu-saṅgho akatapātarāso yena Veḷukaṇṭako tad avasarī.|| ||

Atha kho Nandamātā upāsikā aññataraṁ purisaṁ āmantesi:|| ||

'Ehi tvaṁ ambho purisa,||
ārāmaṁ gantvā bhikkhū-Saṅghassa kālaṁ ārocehi:|| ||

"Kālo bhante, ayyāya Nandamātuyā nivesane niṭṭhitaṁ bhattan"' ti.|| ||

'Evaṁ ayye', ti kho so puriso Nandamātāya upāsikāya paṭi-s-sutvā ārāmaṁ gantvā bhikkhū-Saṅghassa kālaṁ ārovesi:|| ||

'Kālo bhante, ayyāya Nandamātuyā nivesane niṭṭhitaṁ bhattan' ti.|| ||

Atha kho Sāriputata-Moggallānapamukho bhikkhu-saṅgho pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya yena Nandamātuyā upāsikāya nivesanaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho Nandamātā upāsikā Sāriputta-Moggallānapamukhaṁ bhikkhu-saṅghaṁ paṇītena khādanīyena bhojanīyena sahatvā santappesi sampavāresi.|| ||

Atha kho Nandamātā upāsikā āyasmantaṁ Sāriputtaṁ bhuttāviṁ onītapattapāṇīṁ eka-m-antaṁ nisīdi.

Eka-m-antaṁ nisinnaṁ kho Nandamātaraṁ upāsikaṁ āyasmā Sāriputto etad avoca:|| ||

'Ko pana te Nandamāte, bhikkhu-saṅghassa abbhāgamanaṁ ārocesī ti?|| ||

'Idh'āhaṁ bhante, rattiyā paccūsa-samayaṁ paccu-ṭṭhāya pārāyaṇaṁ sarena bhāsitvā tuṇhī ahosiṁ.|| ||

Atha kho bhante, Vessavaṇo [65] Mahārājā mama kathā-pariyosānaṁ viditvā abbhanumodi:|| ||

"Sādhu bhaginī, sādhu bhaginī", ti.|| ||

"Ko pan'eso bhadramukhā" ti?|| ||

"Ahaṁ te bhagini, bhātā Vessavaṇo Mahārājā" ti.|| ||

"Sādhu bhadramukha, tena hīyo me ayaṁ dhamma-pariyāyo bhaṇito,||
idaṁ te hotu ātitheyyan" ti.|| ||

"Sādhu bhagini, etañ c'eva me hotu ātitheyyaṁ:||
sve ca Sāriputta-Moggallānapamukho bhikkhu-saṅgho akatapātarāso Veḷukaṇṭakaṁ āgamissati.|| ||

Tañ ca bhikkhū-Saṅghaṁ parivisitvā mamaṁ dakkhiṇaṁ ādiseyyāsi.|| ||

Etañ ca me bhavissati ātitheyyan" ti.|| ||

Yad idaṁ bhante, dāne puññaṁ hi taṁ Vessavaṇassa mahārājassa sukhāya hotū' ti.|| ||

3. 'Acchariyaṁ Nandamāte, abbhūtaṁ Nandamāte,||
yatra hi nāma Vessavaṇena mahārājena evaṁ mahiddhikena evaṁ mahesakkhena deva-puttena sammukhā sallapissatī' ti.|| ||

'Na kho me bhante, es'eva acchariyo abbhūto dhammo.|| ||

Atthi me añño pi acchariyo abbhuto dhammo:

Idha me bhante Nando nāma eko puttako piyo manāpo.|| ||

Taṁ rājāno kismiñci-d'eva karaṇe okkassa pasayha jivitā voropesuṁ.|| ||

Tasmiṁ kho panāhaṁ bhante, dārake gahite vā gayhamāne vā vadhe vā vajjhamāne vā hate vā haññamāne vā nābhijānāmi cittassa aññathattan' ti.|| ||

4. 'Acchariyaṁ Nandamāte, abbhūtaṁ Nandamāte,||
yatra hi nāma cittuppādam pi parisodhessasī' ti.|| ||

'Na kho me [66] bhante, es'eva acchariyo abbhuto dhammo.|| ||

Atti me añño pi acchariyo abbhuto dhammo:|| ||

Idha me bhante, sāmiko kāla-kato aññataraṁ yakkhayoniṁ upapanno.|| ||

So me ten'eva purimena atta-bhāvena uddasseti.|| ||

Na kho panāhaṁ bhante, abhijānāmi tato nidānaṁ cittassa aññathattan' ti.|| ||

5. 'Acchariyaṁ Nandamāte, abbhūtaṁ Nandamāte,||
yatra hi nāma cittuppādam pi parisodhessatī' ti.|| ||

'Na kho me bhante, es'eva acchariyo abbhuto dhammo.|| ||

Atti me añño pi acchariyo abbhuto dhammo:|| ||

Yato'haṁ bhante, sāmikassa daharass'eva daharā ānītā,||
nābhijānāmi sāmikaṁ manasā pi aticarittā,||
kuto pana kāyenā' ti.|| ||

6. 'Acchariyaṁ Nandamāte, abbhutaṁ Nandamāte,||
yatra hi nāma cittuppādamattam pi parisodhessatī' ti.|| ||

'Na kho me bhante, es'eva acchariyo abbhuto dhammo.|| ||

Atthi me añño pi acchariyo abbhuto dhammo:|| ||

Yadāhaṁ bhante, upāsikā paṭidesitā,||
nābhijānāmi kiñci sikkhāpadaṁ sañcicca vītikkamitā' ti.|| ||

7. 'Acchariyaṁ Nandamāte, abbhutaṁ Nandamāte' ti.|| ||

Na kho me bhante, es'eva acchariyo abbhuto dhammo.|| ||

Atti me añño pi acchariyo abbhuto dhammo:|| ||

Idh'āhaṁ bhante, yāva-d'eva ākaṅkhāmi||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi
sa-vitakkaṁ sa-vicāraṁ
vicekajaṁ pīti-sukhaṁ
paṭhamaṁ-jhānaṁ upasampajja viharāmi.|| ||

Vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharāmi.|| ||

Pītiyā ca virāgā||
upekkhakā ca viharāmi,||
satā ca sampajānā sukhañ ca [67] kāyena paṭisaṁvedemi.|| ||

Yaṁ taṁ ariyā ācikkhantī
'upekkhako satimā sukha-vihāri' ti||
tatiyaṁ jhanaṁ upasampajja viharāmi.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa domanassānaṁ attha-gamā||
adukkha-ṁ-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharāmi' ti.|| ||

8. 'Acchariyaṁ Nandamāne abbhutaṁ Nandamāte' ti.|| ||

'Na kho me bhante es'eva acchariyo abbhuto dhammo.|| ||

Atti me añño pi acchariyo abbhuto dhammo:|| ||

Yānīmāni bhante, Bhagavatā desitāni pañc'oram-bhāgiyāni saṁyojanāni,||
n-ā-haṁ tesaṁ kiñci attani a-p-pahīnaṁ samanupassāmi' ti.|| ||

'Acchariyaṁ Nandamāte, abbhutā Nandamāte' ti.|| ||

Atha kho āyasmā Sāriputto Nandamātaraṁ upāsikaṁ dhammiyā kathāya sa nadassetvā samāda-petvā samutte-chetvā sampahaṁ-setvā uṭṭhāy āsanā pakkāmi ti.|| ||

 


Contact:
E-mail
Copyright Statement