Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
Avyākata Vagga

Sutta 51

Avyākata-Vatthū Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[67]

[1][pts][olds][than] EVAṂ ME SUTAṂ.||
Ekaṃ samayaṃ Bhagavā Sāvatthi|| ||

Atha kho aññataro bhikkhū yena Bhagavā ten'upasaṅkami.||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā [68] eka-m-antaṃ nisidi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

'Ko nu kho bhante, hetu ko paccayo, yena sutavato ariya-sāvakassa vicikicchā n'ūppajjati avyākatavatthusu' ti?|| ||

[2][pts][olds] Diṭṭhi-nirodhā kho bhikkhu, sutavato ariya-sāvakassa vicikicchā n'ūppajjati avyākatavatthusu.|| ||

"Hoti Tathāgato param maraṇā" ti||
kho bhikkhu, diṭṭhi-gatam etaṃ.|| ||

"Na hoti Tathāgato param maraṇā" ti||
kho bhikkhu diṭṭhi-gatam etaṃ.|| ||

"Hoti ca na hoti ca Tathāgato param maraṇā" ti||
kho bhikkhu, diṭṭhi-gatam etaṃ.|| ||

"N'eva hoti na na hoti Tathāgato param maraṇā" ti||
kho bhikkhu diṭṭhi-gatam etaṃ.|| ||

A-s-sutavā bhikkhū, puṭhujjano diṭṭiṃ na-p-pajānāti,||
diṭṭhi-samudayaṃ na-p-pajānāti,||
diṭṭhi-nirodhaṃ na-p-pajānāti,||
diṭṭhi-nirodha-gāminiṃ paṭipadaṃ na-p-pajānāti.|| ||

Tassa sā diṭṭi pavaḍḍhati.|| ||

So na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
na parimuccati dukkhasmāti vadāmi.|| ||

Sutavā va kho bhikkhu, ariya-sāvako diṭṭhiṃ pajānāti,||
diṭṭhi-samudayaṃ pajānāti,||
diṭṭhi-nirodhaṃ pajānāti,||
diṭṭhi-nirodha-gāminiṃ paṭipadaṃ pajānāti.|| ||

Tassa sā diṭṭhi nirujjhati.|| ||

So parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāyehi,||
parimuccati dukkhasmāti vadāmi.|| ||

Evaṃ jānaṃ kho bhikkhu, sutavā ariya-sāvako evaṃ passaṃ||
"Hoti Tathāgato param maraṇā" ti||
pi na vyākaroti.|| ||

"Na hoti Tathāgato param maraṇā" ti||
pi na vyākaroti.|| ||

"Hoti ca na hoti ca Tathāgato param maraṇā" ti||
pi na vyākaroti.|| ||

"N'eva hoti na na hoti Tathāgato param maraṇā" ti||
pi na vyākaroti.|| ||

Evaṃ jānaṃ kho bhikkhu,||
sutavā ariya-sāvako evaṃ passaṃ evaṃ avyākaraṇa-dhammo hoti avyākatavatthusu.|| ||

Evaṃ jānaṃ kho bhikkhu, sutavā ariya-sāvako evaṃ passaṃ nacchamhati, na kampati, na calati, na vedhati, na santāsaṃ āpajjati avyākatavatthusu.|| ||

"Hoti Tathāgato param maraṇā" ti||
kho bhikkhu,||
taṇhāgatam etaṃ,||
saññā- [69] gatam etaṃ,||
maññitam etaṃ,||
papañcitam etaṃ,||
upādāna-gatam etaṃ,||
vippaṭisāro eso.|| ||

"Na hoti Tathāgato param maraṇā" ti||
kho bhikkhu taṇhāgatam etaṃ,||
saññā-gatam etaṃ,||
maññitam etaṃ,||
papañcitam etaṃ,||
upādāna-gatam etaṃ,||
vippaṭisāro eso.|| ||

"Hoti ca na hoti ca Tathāgato param maraṇā" ti||
kho bhikkhu taṇhāgatam etaṃ,||
saññā-gatam etaṃ,||
maññitameta,||
papañcitam etaṃ,||
upādāna-gatam etaṃ vippaṭisāro eso.|| ||

"N'eva hoti na na hoti Tathāgato param maraṇā" ti||
kho bhikkhū taṇhāgatam etaṃ||
saññā-gatam etaṃ,||
maññitam etaṃ,||
papañcitam etaṃ,||
upādāna-gatam etaṃ||
vippaṭisāro eso.|| ||

A-s-sutavā bhikkhu, puthujjano vippaṭisāraṃ na-p-pajānāti.|| ||

Vippaṭisāra samudayaṃ na-p-pajānāti,||
vippaṭisāra-nīrodhaṃ na-p-pajānāti,||
vippaṭisāra-nīrodha gāminiṃ paṭipadaṃ na-p-pajānāti.|| ||

Tassa so vippaṭisāro pavaḍḍhati.|| ||

So na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi.|| ||

Na parimuccati dukkhasmā ti vadāmi.|| ||

Sutavā ca kho bhikkhu, ariya-sāvako vippaṭisāraṃ pajānāti.|| ||

Vippaṭisāra samudayaṃ pajānāti,||
vippaṭisāra-nīrodhaṃ pajānāti,||
vippaṭisāra-nīrodha gāminiṃ paṭipadaṃ pajānāti.|| ||

Tassa so vippaṭisāro nirujjhati.|| ||

So parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi.|| ||

Parimuccati dukkhasmā ti vadāmi.|| ||

Evaṃ jānaṃ kho bhikkhu, sutavā ariya-sāvako evaṃ passaṃ||
"Hoti Tathāgato param maraṇā" ti||
pi na vyākaroti.|| ||

"Na hoti Tathāgato param maraṇā" ti||
pi na vyākaroti.|| ||

"Hoti ca na ca hoti Tathāgato param maraṇā" ti||
pi na vyākaroti.|| ||

"N'eva hoti na na hoti Tathāgato param maraṇā" ti||
pi na vyākaroti.|| ||

Evaṃ jānaṃ kho bhikkhu, sutavā ariya-sāvako evaṃ passaṃ evaṃ avyākaraṇa-dhammo hoti avyākatavatthusu.|| ||

Evaṃ jānaṃ kho bhikkhu, sutavā ariya-sāvako evaṃ passaṃ nacchambhati,||
na kampati na calati,||
na vedhati,||
na santāsaṃ āpajjati avyākatavatthusu.|| ||

[70] Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yena sutavato ariya-sāvakassa vicikicchā n'uppajjati avyākatavatthusū' ti.|| ||

 


Contact:
E-mail
Copyright Statement