Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
Avyākata Vagga

Sutta 52

Purisagati Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[70]

[1][pts][olds] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthi|| ||

2. Satta ca bhikkhave purisagatiyo desissāmi anupādā ca pari-Nibbānaṃ.|| ||

Taṃ suṇātha,||
sādhukaṃ||
manasi-karotha,||
bhāsissāmī" ti.|| ||

'Evaṃ bhante' ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca.|| ||

Katamā ca bhikkhave satta purisagatiyo?|| ||

3. Idha, bhikkhave, bhikkhu evaṃ paṭipanno hoti:|| ||

'No c'assa, no ca me siyā;||
na bhavissati, na me bhavissati.|| ||

Yad atthi yaṃ bhutaṃ,||
taṃ pajahāmi' ti

upekkhaṃ paṭilabhati.|| ||

So bhave na rajjati.|| ||

Sambhave na rajjati.|| ||

Atthuttariṃ padaṃ santaṃ samma-p-paññāya passati||
tañ ca khvāssa padaṃ na sabbena sabbaṃ sacchi-kataṃ hoti.|| ||

Tassa na sabbena sabbaṃ mān-ā-nusayo pahīno hoti.|| ||

Na sabbena sabbaṃ bhava-rāg-ā-nusayo pahīno hoti.|| ||

Na sabbena sabbaṃ avijj-ā-nusayo pahīno hoti.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā parinibbāyī hoti.|| ||

Seyyathā pi bhikkhave, divasasantatte ayokapāle haññamāne,||
papaṭikā nibbattitvā nibbāyeyya.|| ||

Evam eva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti:|| ||

'No c'assa, no ca me siyā;||
na bhavissati, na me bhavissati.|| ||

Yad atthi yaṃ bhutaṃ taṃ pajahāmi' ti;||
upekkhaṃ paṭilabhati.|| ||

So bhave na rajjati.|| ||

Sambhave na rajjati.|| ||

Atthuttariṃ padaṃ santaṃ samma-p-paññāya passati.|| ||

Tañ ca khvāssa padaṃ na [71] sabbena sabbaṃ sacchi-kataṃ hoti.|| ||

Tassa na sabbena sabbaṃ mān-ā-nusayo pahīno hoti.|| ||

Na sabbena sabbaṃ bhava-rāg-ā-nusayo pahīno hoti.|| ||

Na sabbena sabbaṃ avijj-ā-nusayo pahīno hoti.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā parinibbāyī hoti.|| ||

 

§

 

4. Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti:|| ||

'No c'assa, no ca me siyā;||
na bhavissati, na me bhavissati.|| ||

Yad atthi yaṃ bhutaṃ,||
taṃ pajahāmi' ti upekkhaṃ paṭilabhati.|| ||

So bhave na rajjati.|| ||

Sambhave na rajjati.|| ||

Atthuttariṃ padaṃ santaṃ samma-p-paññāya passati.|| ||

Tañ ca khvāssa padaṃ na sabbena sabbaṃ sacchi-kataṃ hoti.|| ||

Tassa na sabbena sabbaṃ mān-ā-nusayo pahīno hoti.|| ||

Na sabbena sabbaṃ bhava-rāg-ā-nusayo pahīno hoti.|| ||

Na sabbena sabbaṃ avijj-ā-nusayo pahīno hoti.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā parinibbāyī hoti.|| ||

Seyyathā pi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā nibbāyeyya.|| ||

Evam eva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti:|| ||

'No c'assa, no ca me siyā;||
na bhavissati, na me bhavissati.|| ||

Yad atthi yaṃ bhutaṃ,||
taṃ pajahāmi' ti upekkhaṃ paṭilabhati.|| ||

So bhave na rajjati.|| ||

Sambhave na rajjati.|| ||

Atthuttariṃ padaṃ santaṃ samma-p-paññāya passati.|| ||

Tañ ca khvāssa padaṃ na sabbena sabbaṃ sacchi-kataṃ hoti.|| ||

Tassa na sabbena sabbaṃ mān-ā-nusayo pahīno hoti.|| ||

Na sabbena sabbaṃ bhava-rāg-ā-nusayo pahīno hoti.|| ||

Na sabbena sabbaṃ avijj-ā-nusayo pahīno hoti.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā parinibbāyī hoti.|| ||

 

§

 

5. Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti:|| ||

'No c'assa, no ca me siyā;||
na bhavissati, na me bhavissati.|| ||

Yad atthi yaṃ bhutaṃ,||
taṃ pajahāmi' ti upekkhaṃ paṭilabhati.|| ||

So bhave na rajjati.|| ||

Sambhave na rajjati.|| ||

Atthuttariṃ padaṃ santaṃ samma-p-paññāya passati.|| ||

Tañ ca khvāssa padaṃ na sabbena sabbaṃ sacchi-kataṃ hoti.|| ||

Tassa na sabbena sabbaṃ mān-ā-nusayo pahīno hoti.|| ||

Na sabbena sabbaṃ bhava-rāg-ā-nusayo pahīno hoti.|| ||

Na sabbena sabbaṃ avijj-ā-nusayo pahīno hoti.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā parinibbāyī hoti.|| ||

Seyyathā pi, bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā anupahacca talaṃ nibbāyeyya.|| ||

Evam eva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti:|| ||

'No c'assa, no ca me siyā;||
[72] na bhavissati, na me bhavissati.|| ||

Yad atthi yaṃ bhutaṃ,||
taṃ pajahāmi' ti upekkhaṃ paṭilabhati.|| ||

So bhave na rajjati.|| ||

Sambhave na rajjati.|| ||

Atthuttariṃ padaṃ santaṃ samma-p-paññāya passati.|| ||

Tañ ca khvāssa padaṃ na sabbena sabbaṃ sacchi-kataṃ hoti.|| ||

Tassa na sabbena sabbaṃ mān-ā-nusayo pahīno hoti.|| ||

Na sabbena sabbaṃ bhava-rāg-ā-nusayo pahīno hoti.|| ||

Na sabbena sabbaṃ avijj-ā-nusayo pahīno hoti.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā parinibbāyī hoti.|| ||

 

§

 

6. Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti:|| ||

'No c'assa, no ca me siyā;||
na bhavissati, na me bhavissati.|| ||

Yad atthi yaṃ bhutaṃ,||
taṃ pajahāmi' ti upekkhaṃ paṭilabhati.|| ||

So bhave na rajjati.|| ||

Sambhave na rajjati.|| ||

Atthuttariṃ padaṃ santaṃ samma-p-paññāya passati.|| ||

Tañ ca khvāssa padaṃ na sabbena sabbaṃ sacchi-kataṃ hoti.|| ||

Tassa na sabbena sabbaṃ mān-ā-nusayo pahīno hoti.|| ||

Na sabbena sabbaṃ bhava-rāg-ā-nusayo pahīno hoti.|| ||

Na sabbena sabbaṃ avijj-ā-nusayo pahīno hoti.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca parinibbāyī hoti.|| ||

Seyyathā pi, bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā upahacca talaṃ nibbāyeyya.|| ||

Evam eva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti:|| ||

'No c'assa, no ca me siyā;||
na bhavissati, na me bhavissati.|| ||

Yad atthi yaṃ bhutaṃ,||
taṃ pajahāmi' ti upekkhaṃ paṭilabhati.|| ||

So bhave na rajjati.|| ||

Sambhave na rajjati.|| ||

Atthuttariṃ padaṃ santaṃ samma-p-paññāya passati.|| ||

Tañ ca khvāssa padaṃ na sabbena sabbaṃ sacchi-kataṃ hoti.|| ||

Tassa na sabbena sabbaṃ mān-ā-nusayo pahīno hoti.|| ||

Na sabbena sabbaṃ bhava-rāg-ā-nusayo pahīno hoti.|| ||

Na sabbena sabbaṃ avijj-ā-nusayo pahīno hoti.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca parinibbāyī hoti.|| ||

 

§

 

7. Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti:|| ||

'No c'assa, no ca me siyā;||
na bhavissati, na me bhavissati.|| ||

Yad atthi yaṃ bhutaṃ,||
taṃ pajahāmi' ti upekkhaṃ paṭilabhati.|| ||

So bhave na rajjati.|| ||

Sambhave na rajjati.|| ||

Atthuttariṃ padaṃ santaṃ samma-p-paññāya passati.|| ||

Tañ ca khvāssa padaṃ na sabbena sabbaṃ sacchi-kataṃ hoti.|| ||

Tassa na sabbena sabbaṃ mān-ā-nusayo pahīno hoti.|| ||

Na sabbena sabbaṃ bhava-rāg-ā-nusayo pahīno hoti.|| ||

Na sabbena sabbaṃ avijj-ā-nusayo pahīno hoti.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā a-saṅkhāra parinibbāyī hoti.|| ||

Seyyathā pi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā
paritte tiṇa-puñje vā kaṭṭha-puñje vā nipateyya,
sā tattha aggim pi janeyya,||
dhūmam pi janeyya —||
aggim pi janetvā||
dhūmam pi janetvā||
tam eva parittaṃ tiṇapuñjaṃ vā||
kaṭṭhapuñjaṃ vā||
pariyādiyitvā an-āhārā nibbāyeyya.|| ||

Evam eva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti:|| ||

'No c'assa, no ca me siyā;||
na bhavissati, na me bhavissati.|| ||

Yad atthi yaṃ bhutaṃ,||
taṃ pajahāmi' ti upekkhaṃ paṭilabhati.|| ||

So bhave na rajjati.|| ||

Sambhave na rajjati.|| ||

Atthuttariṃ padaṃ santaṃ samma-p-paññāya passati.|| ||

Tañ ca khvāssa padaṃ na sabbena sabbaṃ sacchi-kataṃ hoti.|| ||

Tassa na sabbena sabbaṃ mān-ā-nusayo pahīno hoti.|| ||

Na sabbena sabbaṃ bhava-rāg-ā-nusayo pahīno hoti.|| ||

Na sabbena sabbaṃ avijj-ā-nusayo pahīno hoti.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā a-saṅkhāra parinibbāyī hoti.|| ||

 

§

 

[73] 8. Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti:|| ||

'No c'assa, no ca me siyā;||
na bhavissati, na me bhavissati.|| ||

Yad atthi yaṃ bhutaṃ,||
taṃ pajahāmi' ti upekkhaṃ paṭilabhati.|| ||

So bhave na rajjati.|| ||

Sambhave na rajjati.|| ||

Atthuttariṃ padaṃ santaṃ samma-p-paññāya passati.|| ||

Tañ ca khvāssa padaṃ na sabbena sabbaṃ sacchi-kataṃ hoti.|| ||

Tassa na sabbena sabbaṃ mān-ā-nusayo pahīno hoti.|| ||

Na sabbena sabbaṃ bhava-rāg-ā-nusayo pahīno hoti.|| ||

Na sabbena sabbaṃ avijj-ā-nusayo pahīno hoti.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā sa-saṅkhāra parinibbāyī hoti.|| ||

Seyyathā pi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā vipule||
tiṇa-puñje vā||
kaṭṭha-puñje vā nipateyya,||
sā tattha aggim pi janeyya,||
dhūmam pi janeyya,||
aggim pi janetvā||
dhūmam pi janetvā||
tam eva vipulaṃ tiṇapuñjaṃ vā||
kaṭṭhapuñjaṃ vā||
pariyādiyitvā an-āhārā nibbāyeyya.|| ||

Evam eva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti:|| ||

'No c'assa, no ca me siyā;||
na bhavissati, na me bhavissati.|| ||

Yad atthi yaṃ bhutaṃ,||
taṃ pajahāmi' ti upekkhaṃ paṭilabhati.|| ||

So bhave na rajjati.|| ||

Sambhave na rajjati.|| ||

Atthuttariṃ padaṃ santaṃ samma-p-paññāya passati.|| ||

Tañ ca khvāssa padaṃ na sabbena sabbaṃ sacchi-kataṃ hoti.|| ||

Tassa na sabbena sabbaṃ mān-ā-nusayo pahīno hoti.|| ||

Na sabbena sabbaṃ bhava-rāg-ā-nusayo pahīno hoti.|| ||

Na sabbena sabbaṃ avijj-ā-nusayo pahīno hoti.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā sasaṅkāra parinibbāyī hoti.|| ||

 

§

 

9. Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti:|| ||

'No c'assa, no ca me siyā;||
na bhavissati, na me bhavissati.|| ||

Yad atthi yaṃ bhutaṃ,||
taṃ pajahāmi' ti upekkhaṃ paṭilabhati.|| ||

So bhave na rajjati.|| ||

Sambhave na rajjati.|| ||

Atthuttariṃ padaṃ santaṃ samma-p-paññāya passati.|| ||

Tañ ca khvāssa padaṃ na sabbena sabbaṃ sacchi-kataṃ hoti.|| ||

Tassa na sabbena sabbaṃ mān-ā-nusayo pahīno hoti.|| ||

Na sabbena sabbaṃ bhava-rāg-ā-nusayo pahīno hoti.|| ||

Na sabbena sabbaṃ avijj-ā-nusayo pahīno hoti.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā uddhaṃ-soto hoti Akaniṭṭha-gāmī.|| ||

Seyyathā pi bhikkhave, divasasantatte ayokapāle haññamāne,||
papaṭikā nibbattitvā uppatitvā mahante tiṇa-puñje vā||
kaṭṭha-puñje vā nipateyya,||
sā tattha aggim pi janeyya,||
dhūmam pi janeyya,||
aggim pi janetvā||
dhūmam pi janetvā||
tam eva mahantaṃ [74] tiṇapuñjaṃ vā||
kaṭṭhapuñjaṃ vā||
pariyādiyitvā gaccham pi daheyya,||
dāyam pi daheyya,||
kaccham pi dahitvā||
dāyam pi dahitvā||
harit'antaṃ vā||
patth'antaṃ vā||
sel'antaṃ vā||
udak'antaṃ vā||
ramaṇīyaṃ vā bhūmibhāgaṃ āgamma||
an-āhārā nibbāyeyya.|| ||

Evam eva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti:|| ||

'No c'assa, no ca me siyā;||
na bhavissati, na me bhavissati.|| ||

Yad atthi yaṃ bhutaṃ,||
taṃ pajahāmi' ti upekkhaṃ paṭilabhati.|| ||

So bhave na rajjati.|| ||

Sambhave na rajjati.|| ||

Atthuttariṃ padaṃ santaṃ samma-p-paññāya passati.|| ||

Tañ ca khvāssa padaṃ na sabbena sabbaṃ sacchi-kataṃ hoti.|| ||

Tassa na sabbena sabbaṃ mān-ā-nusayo pahīno hoti.|| ||

Na sabbena sabbaṃ bhava-rāg-ā-nusayo pahīno hoti.|| ||

Na sabbena sabbaṃ avijj-ā-nusayo pahīno hoti.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā uddhaṃ soto hoti Akaniṭṭha-gāmī.|| ||

Imā kho bhikkhave, satta purisagatiyo.|| ||

 

§

 

Katamañ ca bhikkhave, anupādā pari-Nibbānaṃ?|| ||

10. Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti:|| ||

'No c'assa, no ca me siyā;||
na bhavissati, na me bhavissati.|| ||

Yad atthi yaṃ bhutaṃ,||
taṃ pajahāmi' ti upekkhaṃ paṭilabhati.|| ||

So bhave na rajjati.|| ||

Sambhave na rajjati.|| ||

Atthuttariṃ padaṃ santaṃ samma-p-paññāya passati.|| ||

Tañ ca khvāssa padaṃ sabbena sabbaṃ sacchi-kataṃ hoti.|| ||

Tassa sabbena sabbaṃ mān-ā-nusayo pahīno hoti.|| ||

Sabbena sabbaṃ bhava-rāg-ā-nusayo pahīno hoti.|| ||

Sabbena sabbaṃ avijj-ā-nusayo pahīno hoti.|| ||

So āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Idaṃ vuccati bhikkhave anupādā pari-Nibbānaṃ.

Imā kho bhikkhave, satta purisagatiyo anupādā ca pari-Nibbānan ti.|| ||

 


Contact:
E-mail
Copyright Statement