Aṅguttara Nikāya
Sattaka Nipāta
Avyākata Vagga
Sutta 52
Purisagati Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthi|| ||
2. Satta ca bhikkhave purisagatiyo desissāmi anupādā ca pari-Nibbānaṁ.|| ||
Taṁ suṇātha,||
sādhukaṁ||
manasi-karotha,||
bhāsissāmī" ti.|| ||
'Evaṁ bhante' ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca.|| ||
Katamā ca bhikkhave satta purisagatiyo?|| ||
3. Idha, bhikkhave, bhikkhu evaṁ paṭipanno hoti:|| ||
'No c'assa, no ca me siyā;||
na bhavissati, na me bhavissati.|| ||
Yad atthi yaṁ bhutaṁ,||
taṁ pajahāmi' ti
upekkhaṁ paṭilabhati.|| ||
So bhave na rajjati.|| ||
Sambhave na rajjati.|| ||
Atthuttariṁ padaṁ santaṁ samma-p-paññāya passati||
tañ ca khvāssa padaṁ na sabbena sabbaṁ sacchi-kataṁ hoti.|| ||
Tassa na sabbena sabbaṁ mān-ā-nusayo pahīno hoti.|| ||
Na sabbena sabbaṁ bhava-rāg-ā-nusayo pahīno hoti.|| ||
Na sabbena sabbaṁ avijj-ā-nusayo pahīno hoti.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā parinibbāyī hoti.|| ||
■
Seyyathā pi bhikkhave, divasasantatte ayokapāle haññamāne,||
papaṭikā nibbattitvā nibbāyeyya.|| ||
Evam eva kho bhikkhave, bhikkhu evaṁ paṭipanno hoti:|| ||
'No c'assa, no ca me siyā;||
na bhavissati, na me bhavissati.|| ||
Yad atthi yaṁ bhutaṁ taṁ pajahāmi' ti;||
upekkhaṁ paṭilabhati.|| ||
So bhave na rajjati.|| ||
Sambhave na rajjati.|| ||
Atthuttariṁ padaṁ santaṁ samma-p-paññāya passati.|| ||
Tañ ca khvāssa padaṁ na [71] sabbena sabbaṁ sacchi-kataṁ hoti.|| ||
Tassa na sabbena sabbaṁ mān-ā-nusayo pahīno hoti.|| ||
Na sabbena sabbaṁ bhava-rāg-ā-nusayo pahīno hoti.|| ||
Na sabbena sabbaṁ avijj-ā-nusayo pahīno hoti.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā parinibbāyī hoti.|| ||
§
4. Idha pana bhikkhave, bhikkhu evaṁ paṭipanno hoti:|| ||
'No c'assa, no ca me siyā;||
na bhavissati, na me bhavissati.|| ||
Yad atthi yaṁ bhutaṁ,||
taṁ pajahāmi' ti upekkhaṁ paṭilabhati.|| ||
So bhave na rajjati.|| ||
Sambhave na rajjati.|| ||
Atthuttariṁ padaṁ santaṁ samma-p-paññāya passati.|| ||
Tañ ca khvāssa padaṁ na sabbena sabbaṁ sacchi-kataṁ hoti.|| ||
Tassa na sabbena sabbaṁ mān-ā-nusayo pahīno hoti.|| ||
Na sabbena sabbaṁ bhava-rāg-ā-nusayo pahīno hoti.|| ||
Na sabbena sabbaṁ avijj-ā-nusayo pahīno hoti.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā parinibbāyī hoti.|| ||
■
Seyyathā pi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā nibbāyeyya.|| ||
Evam eva kho bhikkhave, bhikkhu evaṁ paṭipanno hoti:|| ||
'No c'assa, no ca me siyā;||
na bhavissati, na me bhavissati.|| ||
Yad atthi yaṁ bhutaṁ,||
taṁ pajahāmi' ti upekkhaṁ paṭilabhati.|| ||
So bhave na rajjati.|| ||
Sambhave na rajjati.|| ||
Atthuttariṁ padaṁ santaṁ samma-p-paññāya passati.|| ||
Tañ ca khvāssa padaṁ na sabbena sabbaṁ sacchi-kataṁ hoti.|| ||
Tassa na sabbena sabbaṁ mān-ā-nusayo pahīno hoti.|| ||
Na sabbena sabbaṁ bhava-rāg-ā-nusayo pahīno hoti.|| ||
Na sabbena sabbaṁ avijj-ā-nusayo pahīno hoti.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā parinibbāyī hoti.|| ||
§
5. Idha pana bhikkhave, bhikkhu evaṁ paṭipanno hoti:|| ||
'No c'assa, no ca me siyā;||
na bhavissati, na me bhavissati.|| ||
Yad atthi yaṁ bhutaṁ,||
taṁ pajahāmi' ti upekkhaṁ paṭilabhati.|| ||
So bhave na rajjati.|| ||
Sambhave na rajjati.|| ||
Atthuttariṁ padaṁ santaṁ samma-p-paññāya passati.|| ||
Tañ ca khvāssa padaṁ na sabbena sabbaṁ sacchi-kataṁ hoti.|| ||
Tassa na sabbena sabbaṁ mān-ā-nusayo pahīno hoti.|| ||
Na sabbena sabbaṁ bhava-rāg-ā-nusayo pahīno hoti.|| ||
Na sabbena sabbaṁ avijj-ā-nusayo pahīno hoti.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā parinibbāyī hoti.|| ||
■
Seyyathā pi, bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā anupahacca talaṁ nibbāyeyya.|| ||
Evam eva kho bhikkhave, bhikkhu evaṁ paṭipanno hoti:|| ||
'No c'assa, no ca me siyā;||
[72] na bhavissati, na me bhavissati.|| ||
Yad atthi yaṁ bhutaṁ,||
taṁ pajahāmi' ti upekkhaṁ paṭilabhati.|| ||
So bhave na rajjati.|| ||
Sambhave na rajjati.|| ||
Atthuttariṁ padaṁ santaṁ samma-p-paññāya passati.|| ||
Tañ ca khvāssa padaṁ na sabbena sabbaṁ sacchi-kataṁ hoti.|| ||
Tassa na sabbena sabbaṁ mān-ā-nusayo pahīno hoti.|| ||
Na sabbena sabbaṁ bhava-rāg-ā-nusayo pahīno hoti.|| ||
Na sabbena sabbaṁ avijj-ā-nusayo pahīno hoti.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā parinibbāyī hoti.|| ||
§
6. Idha pana bhikkhave, bhikkhu evaṁ paṭipanno hoti:|| ||
'No c'assa, no ca me siyā;||
na bhavissati, na me bhavissati.|| ||
Yad atthi yaṁ bhutaṁ,||
taṁ pajahāmi' ti upekkhaṁ paṭilabhati.|| ||
So bhave na rajjati.|| ||
Sambhave na rajjati.|| ||
Atthuttariṁ padaṁ santaṁ samma-p-paññāya passati.|| ||
Tañ ca khvāssa padaṁ na sabbena sabbaṁ sacchi-kataṁ hoti.|| ||
Tassa na sabbena sabbaṁ mān-ā-nusayo pahīno hoti.|| ||
Na sabbena sabbaṁ bhava-rāg-ā-nusayo pahīno hoti.|| ||
Na sabbena sabbaṁ avijj-ā-nusayo pahīno hoti.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca parinibbāyī hoti.|| ||
■
Seyyathā pi, bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā upahacca talaṁ nibbāyeyya.|| ||
Evam eva kho bhikkhave, bhikkhu evaṁ paṭipanno hoti:|| ||
'No c'assa, no ca me siyā;||
na bhavissati, na me bhavissati.|| ||
Yad atthi yaṁ bhutaṁ,||
taṁ pajahāmi' ti upekkhaṁ paṭilabhati.|| ||
So bhave na rajjati.|| ||
Sambhave na rajjati.|| ||
Atthuttariṁ padaṁ santaṁ samma-p-paññāya passati.|| ||
Tañ ca khvāssa padaṁ na sabbena sabbaṁ sacchi-kataṁ hoti.|| ||
Tassa na sabbena sabbaṁ mān-ā-nusayo pahīno hoti.|| ||
Na sabbena sabbaṁ bhava-rāg-ā-nusayo pahīno hoti.|| ||
Na sabbena sabbaṁ avijj-ā-nusayo pahīno hoti.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca parinibbāyī hoti.|| ||
§
7. Idha pana bhikkhave, bhikkhu evaṁ paṭipanno hoti:|| ||
'No c'assa, no ca me siyā;||
na bhavissati, na me bhavissati.|| ||
Yad atthi yaṁ bhutaṁ,||
taṁ pajahāmi' ti upekkhaṁ paṭilabhati.|| ||
So bhave na rajjati.|| ||
Sambhave na rajjati.|| ||
Atthuttariṁ padaṁ santaṁ samma-p-paññāya passati.|| ||
Tañ ca khvāssa padaṁ na sabbena sabbaṁ sacchi-kataṁ hoti.|| ||
Tassa na sabbena sabbaṁ mān-ā-nusayo pahīno hoti.|| ||
Na sabbena sabbaṁ bhava-rāg-ā-nusayo pahīno hoti.|| ||
Na sabbena sabbaṁ avijj-ā-nusayo pahīno hoti.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra parinibbāyī hoti.|| ||
■
Seyyathā pi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā
paritte tiṇa-puñje vā kaṭṭha-puñje vā nipateyya,
sā tattha aggim pi janeyya,||
dhūmam pi janeyya —||
aggim pi janetvā||
dhūmam pi janetvā||
tam eva parittaṁ tiṇapuñjaṁ vā||
kaṭṭhapuñjaṁ vā||
pariyādiyitvā an-āhārā nibbāyeyya.|| ||
Evam eva kho bhikkhave, bhikkhu evaṁ paṭipanno hoti:|| ||
'No c'assa, no ca me siyā;||
na bhavissati, na me bhavissati.|| ||
Yad atthi yaṁ bhutaṁ,||
taṁ pajahāmi' ti upekkhaṁ paṭilabhati.|| ||
So bhave na rajjati.|| ||
Sambhave na rajjati.|| ||
Atthuttariṁ padaṁ santaṁ samma-p-paññāya passati.|| ||
Tañ ca khvāssa padaṁ na sabbena sabbaṁ sacchi-kataṁ hoti.|| ||
Tassa na sabbena sabbaṁ mān-ā-nusayo pahīno hoti.|| ||
Na sabbena sabbaṁ bhava-rāg-ā-nusayo pahīno hoti.|| ||
Na sabbena sabbaṁ avijj-ā-nusayo pahīno hoti.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra parinibbāyī hoti.|| ||
§
[73] 8. Idha pana bhikkhave, bhikkhu evaṁ paṭipanno hoti:|| ||
'No c'assa, no ca me siyā;||
na bhavissati, na me bhavissati.|| ||
Yad atthi yaṁ bhutaṁ,||
taṁ pajahāmi' ti upekkhaṁ paṭilabhati.|| ||
So bhave na rajjati.|| ||
Sambhave na rajjati.|| ||
Atthuttariṁ padaṁ santaṁ samma-p-paññāya passati.|| ||
Tañ ca khvāssa padaṁ na sabbena sabbaṁ sacchi-kataṁ hoti.|| ||
Tassa na sabbena sabbaṁ mān-ā-nusayo pahīno hoti.|| ||
Na sabbena sabbaṁ bhava-rāg-ā-nusayo pahīno hoti.|| ||
Na sabbena sabbaṁ avijj-ā-nusayo pahīno hoti.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||
■
Seyyathā pi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā vipule||
tiṇa-puñje vā||
kaṭṭha-puñje vā nipateyya,||
sā tattha aggim pi janeyya,||
dhūmam pi janeyya,||
aggim pi janetvā||
dhūmam pi janetvā||
tam eva vipulaṁ tiṇapuñjaṁ vā||
kaṭṭhapuñjaṁ vā||
pariyādiyitvā an-āhārā nibbāyeyya.|| ||
Evam eva kho bhikkhave, bhikkhu evaṁ paṭipanno hoti:|| ||
'No c'assa, no ca me siyā;||
na bhavissati, na me bhavissati.|| ||
Yad atthi yaṁ bhutaṁ,||
taṁ pajahāmi' ti upekkhaṁ paṭilabhati.|| ||
So bhave na rajjati.|| ||
Sambhave na rajjati.|| ||
Atthuttariṁ padaṁ santaṁ samma-p-paññāya passati.|| ||
Tañ ca khvāssa padaṁ na sabbena sabbaṁ sacchi-kataṁ hoti.|| ||
Tassa na sabbena sabbaṁ mān-ā-nusayo pahīno hoti.|| ||
Na sabbena sabbaṁ bhava-rāg-ā-nusayo pahīno hoti.|| ||
Na sabbena sabbaṁ avijj-ā-nusayo pahīno hoti.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sasaṅkāra parinibbāyī hoti.|| ||
§
9. Idha pana bhikkhave, bhikkhu evaṁ paṭipanno hoti:|| ||
'No c'assa, no ca me siyā;||
na bhavissati, na me bhavissati.|| ||
Yad atthi yaṁ bhutaṁ,||
taṁ pajahāmi' ti upekkhaṁ paṭilabhati.|| ||
So bhave na rajjati.|| ||
Sambhave na rajjati.|| ||
Atthuttariṁ padaṁ santaṁ samma-p-paññāya passati.|| ||
Tañ ca khvāssa padaṁ na sabbena sabbaṁ sacchi-kataṁ hoti.|| ||
Tassa na sabbena sabbaṁ mān-ā-nusayo pahīno hoti.|| ||
Na sabbena sabbaṁ bhava-rāg-ā-nusayo pahīno hoti.|| ||
Na sabbena sabbaṁ avijj-ā-nusayo pahīno hoti.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||
■
Seyyathā pi bhikkhave, divasasantatte ayokapāle haññamāne,||
papaṭikā nibbattitvā uppatitvā mahante tiṇa-puñje vā||
kaṭṭha-puñje vā nipateyya,||
sā tattha aggim pi janeyya,||
dhūmam pi janeyya,||
aggim pi janetvā||
dhūmam pi janetvā||
tam eva mahantaṁ [74] tiṇapuñjaṁ vā||
kaṭṭhapuñjaṁ vā||
pariyādiyitvā gaccham pi daheyya,||
dāyam pi daheyya,||
kaccham pi dahitvā||
dāyam pi dahitvā||
harit'antaṁ vā||
patth'antaṁ vā||
sel'antaṁ vā||
udak'antaṁ vā||
ramaṇīyaṁ vā bhūmibhāgaṁ āgamma||
an-āhārā nibbāyeyya.|| ||
Evam eva kho bhikkhave, bhikkhu evaṁ paṭipanno hoti:|| ||
'No c'assa, no ca me siyā;||
na bhavissati, na me bhavissati.|| ||
Yad atthi yaṁ bhutaṁ,||
taṁ pajahāmi' ti upekkhaṁ paṭilabhati.|| ||
So bhave na rajjati.|| ||
Sambhave na rajjati.|| ||
Atthuttariṁ padaṁ santaṁ samma-p-paññāya passati.|| ||
Tañ ca khvāssa padaṁ na sabbena sabbaṁ sacchi-kataṁ hoti.|| ||
Tassa na sabbena sabbaṁ mān-ā-nusayo pahīno hoti.|| ||
Na sabbena sabbaṁ bhava-rāg-ā-nusayo pahīno hoti.|| ||
Na sabbena sabbaṁ avijj-ā-nusayo pahīno hoti.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ soto hoti Akaniṭṭha-gāmī.|| ||
Imā kho bhikkhave, satta purisagatiyo.|| ||
§
Katamañ ca bhikkhave, anupādā pari-Nibbānaṁ?|| ||
10. Idha pana bhikkhave, bhikkhu evaṁ paṭipanno hoti:|| ||
'No c'assa, no ca me siyā;||
na bhavissati, na me bhavissati.|| ||
Yad atthi yaṁ bhutaṁ,||
taṁ pajahāmi' ti upekkhaṁ paṭilabhati.|| ||
So bhave na rajjati.|| ||
Sambhave na rajjati.|| ||
Atthuttariṁ padaṁ santaṁ samma-p-paññāya passati.|| ||
Tañ ca khvāssa padaṁ sabbena sabbaṁ sacchi-kataṁ hoti.|| ||
Tassa sabbena sabbaṁ mān-ā-nusayo pahīno hoti.|| ||
Sabbena sabbaṁ bhava-rāg-ā-nusayo pahīno hoti.|| ||
Sabbena sabbaṁ avijj-ā-nusayo pahīno hoti.|| ||
So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Idaṁ vuccati bhikkhave anupādā pari-Nibbānaṁ.
Imā kho bhikkhave, satta purisagatiyo anupādā ca pari-Nibbānan ti.|| ||