Aṅguttara Nikāya
Sattaka Nipāta
Avyākata Vagga
Sutta 54
Sīha Senāpati Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
Atha kho Sīho senāpati yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisidi.|| ||
Eka-m-antaṁ nisinno kho Sīho senāpati Bhagavantaṁ etad avoca:|| ||
'Sakkā nu kho bhante sandiṭṭhikaṁ dāna-phalaṁ paññāpetun' ti?|| ||
2. Tenhi Sīha, taṁ yev'ettha paṭipucchissāmi.|| ||
Yathā te khameyya tathā naṁ vyākareyyāsi.|| ||
Taṁ kiṁ maññasi Sīha?|| ||
Idh'assa dve purisā,||
eko puriso assaddho maccharī kadariyo paribhāsako,||
eko puriso saddho dāna-pati anuppadānarato.|| ||
§
Taṁ kiṁ maññasi Sīha?|| ||
Kaṁ nu kho Arahanto paṭhamaṁ anukampantā anukampeyyuṁ:||
yo vā so puriso assaddho maccharī kadariyo paribhāsako,||
yo vā puriso saddho dāna-pati anuppadānarato' ti?|| ||
'Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako,||
kin taṁ Arahanto paṭhamaṁ anukampantā anukampessantī?|| ||
Yo ca kho so bhante, puriso saddho dāna-pati anuppadānarato,||
taṁ yeva Arahanto paṭhamaṁ anukampantā anukampeyyuṁ.|| ||
§
3. Taṁ kiṁ maññasi Sīha?|| ||
Kaṁ nu kho Arahanto paṭhamaṁ upa saṅkamantā upasaṅkameyyuṁ:||
yo vā so puriso assaddho maccharī kadariyo paribhāsako,||
yo vā so [80] puriso saddho dāna-pati anuppadānarato' ti?|| ||
'Yo so bhante, puriso assaddho machcharī kadariyo paribhāsako,||
kiṁ taṁ Arahanto paṭhamaṁ upasaṅkamantā upasaṅkamissanti?|| ||
Yo ca kho so bhante, puriso saddho dāna-pati anuppadānarato,||
taṁ yeva Arahanto paṭhamaṁ upasaṅkamantā upasaṅkameyyuṁ'.|| ||
§
4. Taṁ kiṁ maññasi Sīha?|| ||
Kassa nu kho Arahanto paṭhamaṁ patigaṇhantā
patigaṇheyyuṁ:||
yo vā so puriso assaddho maccharī kadariyo paribhāsako,||
yo vā puriso saddho dāna-pati anuppadānarato' ti?|| ||
'Yo so bhante, puriso assaddho machcharī kadariyo paribhāsako,||
kiṁ tassa Arahanto paṭhamaṁ upasaṅkamantā upasaṅkamissanti?|| ||
Yo ca kho so bhante, puriso saddho dāna-pati anuppadānarato,||
tass'eva Arahanto paṭhamaṁ patigaṇhantā patigaṇheyyuṁ'.|| ||
§
5. Taṁ kiṁ maññasi Sīha?|| ||
Kassa nu kho Arahanto paṭhamaṁ dhammaṁ desentā deseyyum:||
yo vā so puriso assaddho maccharī kadariyo paribhāsako,||
yo vā puriso saddho dāna-pati anuppadānarato' ti?|| ||
'Yo so bhante, puriso assaddho machcharī kadariyo paribhāsako,||
kiṁ tassa Arahanto paṭhamaṁ dhammaṁ desentā desissanti?|| ||
Yo ca kho so bhante, puriso saddho dāna-pati anuppadānarato,||
tass'eva Arahanto paṭhamaṁ dhammaṁ desentā deseyyum'.|| ||
§
6. Taṁ kiṁ maññasi Sīha?|| ||
Kassa nu kho kalyāṇo kitti-saddo abbhuggaccheyya:||
yo vā so puriso assaddho machcharī kadariyo parihāsako,||
yo vā puriso saddho dāna-pati anuppadānarato' ti?|| ||
'Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako,||
kiṁ tassa kalyāṇo kitti-saddo abbhuggacchissati?|| ||
Yo ca kho so bhante, puriso saddho dāna-pati anuppadānarato,||
tass'eva kalyāṇo kitti-saddo abbhuggaccheyya.'|| ||
§
7. Taṁ kiṁ maññasi Sīha?|| ||
Ko nu kho yañ ñad eva parisaṁ upasaṅkameyya,||
yadi khattiya-parisaṁ||
yadi brāhmaṇa-parisaṁ||
yadi gahapati-parisaṁ||
yadi samaṇa-parisaṁ,||
[81] visārado upasaṅkameyya amaṅku-bhuto:||
yo vā so puriso assaddho maccharī kadariyo paribhāsako,||
yo vā puriso saddho dāna-pati anuppadānarato' ti?|| ||
'Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako,||
kiṁ so yañ ñad eva parisaṁ upasaṅkamissati,||
yadi khattīyaparisaṁ||
yadi brāhmaṇa-parisaṁ||
yadi gahapati-parisaṁ||
yadi samaṇa-parisaṁ,||
visārado upasaṅkamati amaṅku-bhūto?|| ||
Yo ca kho so bhante, puriso saddho dāna-pati anuppadānarato,||
so yañ ñad eva parisaṁ upasaṅkameyya||
yadi khattiya-parisaṁ||
yadi brāhmaṇa-parisaṁ||
yadi gahapati-parisaṁ||
yadi samaṇa-parisaṁ,||
visārado upasaṅkameyya amaṅku-bhuto'.|| ||
§
8. Taṁ kiṁ maññasi Sīha?|| ||
Ko nu ko kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapa-j-jeyya:||
yo vā so puriso assaddho maccharī kadariyo paribhāsako,||
yo vā puriso saddho dāna-pati anuppadānarato' ti?|| ||
'Yo so bhante puriso assaddho maccharī kadariyo paribhāsako,||
kiṁ so kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjissati?|| ||
Yo ca ko so bhante, puriso dāna-pati anuppadānarato,||
so kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapa-j-jeyya.'|| ||
9. 'Yān'imāni bhante, Bhagavatā cha sandiṭṭhi-kāni dānaphalāni akkhātāni,||
n-ā-haṁ ettha Bhagavato saddhāya gacchāmi —||
Aham p'etāni jānāmi.|| ||
Ahaṁ bhante, dāyako dāna-pati.|| ||
Maṁ Arahanto paṭhamaṁ anukampantā anukampantī.|| ||
Ahaṁ bhante, dāyako dāna-pati.|| ||
Maṁ Arahanto paṭhamaṁ upasaṅkamantā upasaṅkamanti.|| ||
Ahaṁ bhante, dāyako dāna-pati.|| ||
Mayhaṁ Arahanto paṭhamaṁ patigaṇhantā patigaṇhanti.|| ||
Ahaṁ bhante, dāyako dāna-pati.|| ||
Mayhaṁ Arahanto paṭhamaṁ dhammaṁ desentā desentī.|| ||
Ahaṁ bhante, dāyako dāna-pati.|| ||
Mayhaṁ kalyāṇo kitatisaddo abbhu-g-gato:|| ||
"Sīho senāpati dāyako kārako saṅghūpaṭṭhāko," [82] ti.|| ||
Ahaṁ bhante, dāyako dāna-pati.|| ||
Yañ ñad eva parisaṁ upasaṅkamāmi,||
yadi khattiya-parisaṁ,||
yadi brāhmaṇa-parisaṁ,||
yadi gahapati-parisaṁ||
yadi samaṇa-parisaṁ,||
visārado upasaṅkamāmi amaṅkūbhūto.|| ||
Yānīmāni bhante, Bhagavatā cha sandiṭṭhi-kāni dānaphalāni akkhātāni,||
n-ā-haṁ ettha Bhagavato saddhāya gacchāmi —||
aham petāni jānāmi.|| ||
Yaṁ ca kho maṁ bhante, Bhagavā evam āha:|| ||
"Dāyako Sīha, dāna-pati kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjatī" ti|| ||
etāhaṁ na jānāmi.|| ||
Ettha ca panāhaṁ Bhagavato saddhāya gacchāmi' ti.|| ||
Evam etaṁ Sīha,||
evam etaṁ Sīha,||
dāyako Sīha, dāna-pati kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjatī ti.|| ||