Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Sattaka Nipāta
Avyākata Vagga

Sutta 54

Sīha Senāpati Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[79]

[1][pts][than] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

Atha kho Sīho senāpati yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisidi.|| ||

Eka-m-antaṁ nisinno kho Sīho senāpati Bhagavantaṁ etad avoca:|| ||

'Sakkā nu kho bhante sandiṭṭhikaṁ dāna-phalaṁ paññāpetun' ti?|| ||

2. Tenhi Sīha, taṁ yev'ettha paṭipucchissāmi.|| ||

Yathā te khameyya tathā naṁ vyākareyyāsi.|| ||

Taṁ kiṁ maññasi Sīha?|| ||

Idh'assa dve purisā,||
eko puriso assaddho maccharī kadariyo paribhāsako,||
eko puriso saddho dāna-pati anuppadānarato.|| ||

 

§

 

Taṁ kiṁ maññasi Sīha?|| ||

Kaṁ nu kho Arahanto paṭhamaṁ anukampantā anukampeyyuṁ:||
yo vā so puriso assaddho maccharī kadariyo paribhāsako,||
yo vā puriso saddho dāna-pati anuppadānarato' ti?|| ||

'Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako,||
kin taṁ Arahanto paṭhamaṁ anukampantā anukampessantī?|| ||

Yo ca kho so bhante, puriso saddho dāna-pati anuppadānarato,||
taṁ yeva Arahanto paṭhamaṁ anukampantā anukampeyyuṁ.|| ||

 

§

 

3. Taṁ kiṁ maññasi Sīha?|| ||

Kaṁ nu kho Arahanto paṭhamaṁ upa saṅkamantā upasaṅkameyyuṁ:||
yo vā so puriso assaddho maccharī kadariyo paribhāsako,||
yo vā so [80] puriso saddho dāna-pati anuppadānarato' ti?|| ||

'Yo so bhante, puriso assaddho machcharī kadariyo paribhāsako,||
kiṁ taṁ Arahanto paṭhamaṁ upasaṅkamantā upasaṅkamissanti?|| ||

Yo ca kho so bhante, puriso saddho dāna-pati anuppadānarato,||
taṁ yeva Arahanto paṭhamaṁ upasaṅkamantā upasaṅkameyyuṁ'.|| ||

 

§

 

4. Taṁ kiṁ maññasi Sīha?|| ||

Kassa nu kho Arahanto paṭhamaṁ patigaṇhantā patigaṇheyyuṁ:||
yo vā so puriso assaddho maccharī kadariyo paribhāsako,||
yo vā puriso saddho dāna-pati anuppadānarato' ti?|| ||

'Yo so bhante, puriso assaddho machcharī kadariyo paribhāsako,||
kiṁ tassa Arahanto paṭhamaṁ upasaṅkamantā upasaṅkamissanti?|| ||

Yo ca kho so bhante, puriso saddho dāna-pati anuppadānarato,||
tass'eva Arahanto paṭhamaṁ patigaṇhantā patigaṇheyyuṁ'.|| ||

 

§

 

5. Taṁ kiṁ maññasi Sīha?|| ||

Kassa nu kho Arahanto paṭhamaṁ dhammaṁ desentā deseyyum:||
yo vā so puriso assaddho maccharī kadariyo paribhāsako,||
yo vā puriso saddho dāna-pati anuppadānarato' ti?|| ||

'Yo so bhante, puriso assaddho machcharī kadariyo paribhāsako,||
kiṁ tassa Arahanto paṭhamaṁ dhammaṁ desentā desissanti?|| ||

Yo ca kho so bhante, puriso saddho dāna-pati anuppadānarato,||
tass'eva Arahanto paṭhamaṁ dhammaṁ desentā deseyyum'.|| ||

 

§

 

6. Taṁ kiṁ maññasi Sīha?|| ||

Kassa nu kho kalyāṇo kitti-saddo abbhuggaccheyya:||
yo vā so puriso assaddho machcharī kadariyo parihāsako,||
yo vā puriso saddho dāna-pati anuppadānarato' ti?|| ||

'Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako,||
kiṁ tassa kalyāṇo kitti-saddo abbhuggacchissati?|| ||

Yo ca kho so bhante, puriso saddho dāna-pati anuppadānarato,||
tass'eva kalyāṇo kitti-saddo abbhuggaccheyya.'|| ||

 

§

 

7. Taṁ kiṁ maññasi Sīha?|| ||

Ko nu kho yañ ñad eva parisaṁ upasaṅkameyya,||
yadi khattiya-parisaṁ||
yadi brāhmaṇa-parisaṁ||
yadi gahapati-parisaṁ||
yadi samaṇa-parisaṁ,||
[81] visārado upasaṅkameyya amaṅku-bhuto:||
yo vā so puriso assaddho maccharī kadariyo paribhāsako,||
yo vā puriso saddho dāna-pati anuppadānarato' ti?|| ||

'Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako,||
kiṁ so yañ ñad eva parisaṁ upasaṅkamissati,||
yadi khattīyaparisaṁ||
yadi brāhmaṇa-parisaṁ||
yadi gahapati-parisaṁ||
yadi samaṇa-parisaṁ,||
visārado upasaṅkamati amaṅku-bhūto?|| ||

Yo ca kho so bhante, puriso saddho dāna-pati anuppadānarato,||
so yañ ñad eva parisaṁ upasaṅkameyya||
yadi khattiya-parisaṁ||
yadi brāhmaṇa-parisaṁ||
yadi gahapati-parisaṁ||
yadi samaṇa-parisaṁ,||
visārado upasaṅkameyya amaṅku-bhuto'.|| ||

 

§

 

8. Taṁ kiṁ maññasi Sīha?|| ||

Ko nu ko kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapa-j-jeyya:||
yo vā so puriso assaddho maccharī kadariyo paribhāsako,||
yo vā puriso saddho dāna-pati anuppadānarato' ti?|| ||

'Yo so bhante puriso assaddho maccharī kadariyo paribhāsako,||
kiṁ so kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjissati?|| ||

Yo ca ko so bhante, puriso dāna-pati anuppadānarato,||
so kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapa-j-jeyya.'|| ||

9. 'Yān'imāni bhante, Bhagavatā cha sandiṭṭhi-kāni dānaphalāni akkhātāni,||
n-ā-haṁ ettha Bhagavato saddhāya gacchāmi —||
Aham p'etāni jānāmi.|| ||

Ahaṁ bhante, dāyako dāna-pati.|| ||

Maṁ Arahanto paṭhamaṁ anukampantā anukampantī.|| ||

Ahaṁ bhante, dāyako dāna-pati.|| ||

Maṁ Arahanto paṭhamaṁ upasaṅkamantā upasaṅkamanti.|| ||

Ahaṁ bhante, dāyako dāna-pati.|| ||

Mayhaṁ Arahanto paṭhamaṁ patigaṇhantā patigaṇhanti.|| ||

Ahaṁ bhante, dāyako dāna-pati.|| ||

Mayhaṁ Arahanto paṭhamaṁ dhammaṁ desentā desentī.|| ||

Ahaṁ bhante, dāyako dāna-pati.|| ||

Mayhaṁ kalyāṇo kitatisaddo abbhu-g-gato:|| ||

"Sīho senāpati dāyako kārako saṅghūpaṭṭhāko," [82] ti.|| ||

Ahaṁ bhante, dāyako dāna-pati.|| ||

Yañ ñad eva parisaṁ upasaṅkamāmi,||
yadi khattiya-parisaṁ,||
yadi brāhmaṇa-parisaṁ,||
yadi gahapati-parisaṁ||
yadi samaṇa-parisaṁ,||
visārado upasaṅkamāmi amaṅkūbhūto.|| ||

Yānīmāni bhante, Bhagavatā cha sandiṭṭhi-kāni dānaphalāni akkhātāni,||
n-ā-haṁ ettha Bhagavato saddhāya gacchāmi —||
aham petāni jānāmi.|| ||

Yaṁ ca kho maṁ bhante, Bhagavā evam āha:|| ||

"Dāyako Sīha, dāna-pati kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjatī" ti|| ||

etāhaṁ na jānāmi.|| ||

Ettha ca panāhaṁ Bhagavato saddhāya gacchāmi' ti.|| ||

Evam etaṁ Sīha,||
evam etaṁ Sīha,||
dāyako Sīha, dāna-pati kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjatī ti.|| ||

 


Contact:
E-mail
Copyright Statement