Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Sattaka Nipāta
Avyākata Vagga

Sutta 56

Kimbila Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[84]

[1][pts][than] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Kimbilāyaṁ viharati Veḷuvane.|| ||

Atha kho āyasmā Kimbilo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Kimbilo Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante,||
hetu ko paccayo,||
yena Tathāgate parinibbute Sad'Dhammo na cira-ṭ-ṭhitiko hotī" ti?|| ||

"Idha Kimbila,||
Tathāgate parinibbute bhikkhū bhikkhūniyo upāsakā upāsikāyo satthiri agāravā viharantī appatissā,||
dhamme agāravā viharantī appatissā,||
saṅghe agāravā viharantī appatissā,||
sikkhāya agāravā viharanti appatissā,||
samādhismiṁ agāravā viharanti appatissā,||
appamāde agāravā viharantī appatissā,||
paṭi-Satthāre agāravā viharanti appatissā.|| ||

Ayaṁ kho Kimbila hetu ayaṁ paccayo yena Tathāgate parinibbūte Sad'Dhammo na cira-ṭ-ṭhitiko hotī" ti.|| ||

 

§

 

"Ko pana bhante, hetu,||
ko paccayo||
yena Tathāgate parinibbute Sad'Dhammo cira-ṭ-ṭhitiko,||
hotī," ti?|| ||

"Idha Kimbila Tathāgate parinibbute bhikkhū bhikkhuniyo upāsakā upāsikāyo satthari sagāravā viharanti sappatissā,||
dhamme sagāravā viharanti sappatissā,||
saṅghe sagāravā viharanti sappatissā,||
sikkhāya sagāravā viharanti sappatissā,||
samādhismiṁ sagāravā viharanti sappatissā,||
appamāde sagāravā viharanti sappatissā,||
paṭi-Satthāre sagāravā viharanti sappatissā.|| ||

Ayaṁ kho Kimbila hetu,||
ayaṁ paccayo||
yena Tathāgate parinibbute Sad'Dhammo viraṭṭhitiko hotī," ti.|| ||

 


Contact:
E-mail
Copyright Statement