Aṅguttara Nikāya
Sattaka Nipāta
Avyākata Vagga
Sutta 57
Satta-Dhamma Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi "Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Sattahi bhikkhave, dhammehi samannāgato bhikkhu na cirass'eva āsavānaṁ khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyya.|| ||
§
Katamehi sattahi?|| ||
Idha, bhikkhave, bhikkhū saddho hoti,||
sīlavā hoti,||
bahu-s-suto hoti,||
paṭisallīno hoti,||
āraddha-viriyo hoti,||
satimā hoti,||
paññavā hoti.|| ||
Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu na cirass'eva āsavānaṁ khayā,||
anāsavaṁ ceto-vimuttiṁ,||
paññā-vimuttiṁ,||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyyā" ti.|| ||