Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
Avyākata Vagga

Sutta 57

Satta-Dhamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[85]

[1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi "Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Sattahi bhikkhave, dhammehi samannāgato bhikkhu na cirass'eva āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihareyya.|| ||

 

§

 

Katamehi sattahi?|| ||

Idha, bhikkhave, bhikkhū saddho hoti,||
sīlavā hoti,||
bahu-s-suto hoti,||
paṭisallīno hoti,||
āraddha-viriyo hoti,||
satimā hoti,||
paññavā hoti.|| ||

Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu na cirass'eva āsavānaṃ khayā,||
anāsavaṃ ceto-vimuttiṃ,||
paññā-vimuttiṃ,||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihareyyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement