Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Sattaka Nipāta
Avyākata Vagga

Sutta 57

Satta-Dhamma Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[85]

[1][pts] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi "Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Sattahi bhikkhave, dhammehi samannāgato bhikkhu na cirass'eva āsavānaṁ khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyya.|| ||

 

§

 

Katamehi sattahi?|| ||

Idha, bhikkhave, bhikkhū saddho hoti,||
sīlavā hoti,||
bahu-s-suto hoti,||
paṭisallīno hoti,||
āraddha-viriyo hoti,||
satimā hoti,||
paññavā hoti.|| ||

Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu na cirass'eva āsavānaṁ khayā,||
anāsavaṁ ceto-vimuttiṁ,||
paññā-vimuttiṁ,||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement