Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Sattaka Nipāta
Avyākata Vagga

Sutta 60

Kodhana Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[94]

[1][pts][than][ati-nymo] EVAṀ ME SUTAṀ.|| ||

Satt'ime bhikkhave, dhammā sapattakantā sapattakaraṇā kodhanaṁ āga-c-chanti itthiṁ vā purisaṁ vā.|| ||

Katame satta?|| ||

(1) Idha, bhikkhave, sapatto sapattassa evaṁ icchati:
aho vatāyaṁ dubbaṇṇo assāti.|| ||

Taṁ kissa hetu?|| ||

Na bhikkhave, sapatto sapattassa vaṇṇavatāya nandati.|| ||

Kodhanoyaṁ bhikkhave purisa-puggalo kodhābhibhūto ko'dhapareto.|| ||

Kiñcā pi so hoti sunahāto suvilitto kappitakesa-massu odātavattha-vasano,||
atha kho so dubbaṇṇova hoti kodhābhibhūto.|| ||

Ayaṁ bhikkhave, paṭhamo dhammo sapattakanto sapattakaraṇo kodhanaṁ āgacchati itthiṁ vā purisaṁ vā.|| ||

(2) Puna ca paraṁ bhikkhave, sapatto sapattassa evaṁ icchati:||
aho vatāyaṁ dukkhaṁ sayeyyāti.|| ||

Taṁ kissa hetu?|| ||

Na bhikkhave, sapatto sapattassa sukhaseyyāya nandati.|| ||

Kodhanoyaṁ bhikkhave, purisa-puggalo kodhābhibhūto ko'dhapareto.|| ||

Kiñcā pi so pallaṅke seti goṇa-katthate paṭikatthate paṭalika-t-thate kādalimigapavarapacc'attharaṇe sa-uttara-c-chade ubhato lohita-kūpadhāne,||
atha kho so dukkhaṁ yeva seti kodhābhibhūto.|| ||

Ayaṁ bhikkhave dutiyo dhammo sapattakanto sapattakaraṇo kodhanaṁ āgacchati itthiṁ vā purisaṁ vā.|| ||

(3) Puna ca paraṁ bhikkhave, sapatto sapattassa evaṁ icchati:||
aho vatāyaṁ na pacurattho assāti.|| ||

Taṁ kissa hetu?|| ||

Na bhikkhave, sapatto sapattassa pavuratthatāya [95] nandatī.|| ||

Kodhanoyaṁ bhikkhave, purisa-puggalo kodhābhibhūto ko'dhapareto.|| ||

Anattham pi gahetvā attho me gahitoti maññati.|| ||

Attham pi gahetvā anattho me gahitoti maññati.|| ||

Tass'ime dhammā añña-maññaṁ vipaccanīkā gahitā dīgha-rattaṁ ahitāya dukkhāya saṁvaṭṭanti kodhābhibhūtassa.|| ||

Ayaṁ ko bhikkhave, tatiyo dhammo sapattakanto sapattakaraṇo kodhanaṁ āgacchati itthiṁ vā purisaṁ vā.|| ||

(4) Puna ca paraṁ bhikkhave, sapatto sapattassa evaṁ icchati: aho vatāyaṁ na bhogavā assāti.|| ||

Taṁ kissa hetu?|| ||

Na bhikkhave, sapatto sapattassa bhogavatāya nandati.|| ||

Kodhanassa bhikkhave, purisa-puggalassa kodhābhibhūtassa ko'dhaparetassa yepissa te honti bhogā uṭṭhānaviriyādhigatā bāhā-bala-paricitā sedāvakkhittā dhammikā dhamma-laddhā,||
tepirājāno rājakosaṁ pavasenti kodhābhibūtassa.|| ||

Ayaṁ bhikkhave, catuttho dhammo sapattakanto sapattakaraṇo kodhanaṁ āgacchati itthiṁ vā purisaṁ vā.|| ||

(5) Puna ca paraṁ bhikkhave, sapatto sapattassa evaṁ icchati:||
aho vatāyaṁ na yasavā assāti.|| ||

Taṁ kissa hetu?|| ||

Na bhikkhave, sapatto sapattassa yasavatāya nandati.|| ||

Kodhanoyaṁ bhikkhave, purisa-puggalo kodhābhibhūto ko'dhapareto.|| ||

Yopissa so hoti yaso appamādādhigato tamhāpi dhaṁsati kodhābhibhūto.|| ||

Ayaṁ bhikkhave, pañcamo dhammo sapattakanto sapattakaraṇo kodhanaṁ āgacchati itthiṁ vā purisaṁ vā.|| ||

(6) Puna ca paraṁ bhikkhave, sapatto sapattassa evaṁ icchati:||
aho vatāyaṁ na yasavā assāti.|| ||

Taṁ kissa hetu?|| ||

Na bhikkhave, sapatto sapattassa mittavatāya nandati.|| ||

Kodhanoyaṁ bhikkhave, purisa-puggalo kodhābhibhūto ko'dhapareto.|| ||

Yopissa te honti mitt-ā-maccā ñātisā-lohitā,||
tepi ārakā taṁ parivajjentī kodhābhibhūtaṁ.|| ||

Ayaṁ bhikkhave, Bhikkhave chaṭṭo dhammo sapattakanto sapattakaraṇo kodhanaṁ āgacchati itthiṁ vā purisaṁ purisaṁ vā.|| ||

[96] (7) Puna ca paraṁ bhikkhave, sapatto sapattassa evaṁ icchati:||
aho vatāyaṁ kāyassa bhedā parammaraṇa apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjeyyāti.|| ||

Taṁ kissa hetu?|| ||

Na bhikkhave, sapatto sapattassa sugatigamanena nandati.|| ||

Kodhanoyaṁ bhikkhave, purisa-puggalo kodhābhibhuto ko'dhapareto kāyena du-c-caritaṁ carati,||
vācāya du-c-caritaṁ carati,||
manasā du-c-caritaṁ carati so kāyena du-c-caritaṁ caritvā so vācena nduccharitaṁ caritvā so manasena ndu-c-caritaṁ caritvā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||

Kodhābhi bhūto.|| ||

Ayaṁ bhikkhave, sattamo dhammo sapattakanto sapattakaraṇo kodhanaṁ āgacchati itthiṁ vā purisaṁ vā.|| ||

Ime kho bhikkhave, satta dhammā sapattakantā sapattakaraṇā kodhanaṁ āga-c-chanti ittiṁ vā purisaṁ vāti.|| ||

 

Kodhano dubbaṇno hoti atho dukkhampi seti so
Atho atthaṁ gahetvāna anatthaṁ adhipajjati.|| ||

Tato kāyena vācāya vadhaṁ katvāna kodhano,
Kodhābhibhūto puriso dhanajāniṁ nigacchati,|| ||

Kodhasammadasammatto āyasakayyaṁ nigacchati
ātimittā suhajjā ca parivajjenti kodhanaṁ.|| ||

Anatthajanano kodho kodho cittappakopano,
Bhayamantarato jātaṁ taṁ jano nāvabujjhati.|| ||

Kuddho atthaṁ na jānāti kūddho dhammaṁ na passati,
Andhantamaṁ tadā hoti yaṁ kodho sahate naraṁ.|| ||

[97] Yaṁ kuddho uparodheti sukaraṁ viya dukkaraṁ,
Pacchā so vigate kodhe aggidacḍhova tappati.|| ||

Dummaṅkuyaṁ sadasseti dhūmaggi viya pāvako
Yato patāyatī kodho yena kujjhanti mānavā.|| ||

Nāssa hiri na ottappaṁ na vāco hoti gāravo,
Kodhena abhibhūtassa na dīpaṁ hoti kiñ canaṁ.|| ||

Tapanīyāni kammāni yāni dhammehi ārakā,
Tāni ārocayissāmi taṁ suṇātha yathā tathaṁ:|| ||

Kuddhohi pitaraṁ hanti samātaraṁ,
Kuddho hi brahmaṇaṁ hanti hanti kuddho puthu-j-janaṁ.|| ||

Yāya mātu bhato poso imaṁ lokaṁ avekkhati,
Tampi pāṇadadiṁ santiṁ hanti kuddho puthujjano.|| ||

Attūpamāya4 te sattā attā hi paramaṁ piyo,
Hanti kuddho puthuttānaṁ nānārūpesu mucchito,|| ||

Asinā hantī attāṇaṁ visaṁ khādanti mucchitā,
Rajjuyā bajjha mīyanti pabbatāmapi kandare.|| ||

[98] Bhutabhaccāni kammāni attamāraṇīyānī ca,
Karontā nāvabujjhanti ko'dhajāto parābhavo|| ||

Itā, yaṁ ko'dharūpena maccupāso guhāsayo
Taṁ damena samucchinde paññā viriyena diṭṭhiyā.|| ||

Ekame taṁ akusalaṁ samucchindetha paṇḍito,
Tath'eva dhamme sikkhetha mā no dummaṅkuyaṁ ahu.|| ||

Vītakodhā anāyāsā vīta-mohā anussukā,
Dantā kodhaṁ pahatvāna parinibbanti anāsavāti.|| ||

 


Contact:
E-mail
Copyright Statement