Aṅguttara Nikāya
Sattaka Nipāta
Avyākata Vagga
Sutta 60
Kodhana Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][ati-nymo] EVAṀ ME SUTAṀ.|| ||
Satt'ime bhikkhave, dhammā sapattakantā sapattakaraṇā kodhanaṁ āga-c-chanti itthiṁ vā purisaṁ vā.|| ||
Katame satta?|| ||
(1) Idha, bhikkhave, sapatto sapattassa evaṁ icchati:
aho vatāyaṁ dubbaṇṇo assāti.|| ||
Taṁ kissa hetu?|| ||
Na bhikkhave, sapatto sapattassa vaṇṇavatāya nandati.|| ||
Kodhanoyaṁ bhikkhave purisa-puggalo kodhābhibhūto ko'dhapareto.|| ||
Kiñcā pi so hoti sunahāto suvilitto kappitakesa-massu odātavattha-vasano,||
atha kho so dubbaṇṇova hoti kodhābhibhūto.|| ||
Ayaṁ bhikkhave, paṭhamo dhammo sapattakanto sapattakaraṇo kodhanaṁ āgacchati itthiṁ vā purisaṁ vā.|| ||
(2) Puna ca paraṁ bhikkhave, sapatto sapattassa evaṁ icchati:||
aho vatāyaṁ dukkhaṁ sayeyyāti.|| ||
Taṁ kissa hetu?|| ||
Na bhikkhave, sapatto sapattassa sukhaseyyāya nandati.|| ||
Kodhanoyaṁ bhikkhave, purisa-puggalo kodhābhibhūto ko'dhapareto.|| ||
Kiñcā pi so pallaṅke seti goṇa-katthate paṭikatthate paṭalika-t-thate kādalimigapavarapacc'attharaṇe sa-uttara-c-chade ubhato lohita-kūpadhāne,||
atha kho so dukkhaṁ yeva seti kodhābhibhūto.|| ||
Ayaṁ bhikkhave dutiyo dhammo sapattakanto sapattakaraṇo kodhanaṁ āgacchati itthiṁ vā purisaṁ vā.|| ||
(3) Puna ca paraṁ bhikkhave, sapatto sapattassa evaṁ icchati:||
aho vatāyaṁ na pacurattho assāti.|| ||
Taṁ kissa hetu?|| ||
Na bhikkhave, sapatto sapattassa pavuratthatāya [95] nandatī.|| ||
Kodhanoyaṁ bhikkhave, purisa-puggalo kodhābhibhūto ko'dhapareto.|| ||
Anattham pi gahetvā attho me gahitoti maññati.|| ||
Attham pi gahetvā anattho me gahitoti maññati.|| ||
Tass'ime dhammā añña-maññaṁ vipaccanīkā gahitā dīgha-rattaṁ ahitāya dukkhāya saṁvaṭṭanti kodhābhibhūtassa.|| ||
Ayaṁ ko bhikkhave, tatiyo dhammo sapattakanto sapattakaraṇo kodhanaṁ āgacchati itthiṁ vā purisaṁ vā.|| ||
(4) Puna ca paraṁ bhikkhave, sapatto sapattassa evaṁ icchati: aho vatāyaṁ na bhogavā assāti.|| ||
Taṁ kissa hetu?|| ||
Na bhikkhave, sapatto sapattassa bhogavatāya nandati.|| ||
Kodhanassa bhikkhave, purisa-puggalassa kodhābhibhūtassa ko'dhaparetassa yepissa te honti bhogā uṭṭhānaviriyādhigatā bāhā-bala-paricitā sedāvakkhittā dhammikā dhamma-laddhā,||
tepirājāno rājakosaṁ pavasenti kodhābhibūtassa.|| ||
Ayaṁ bhikkhave, catuttho dhammo sapattakanto sapattakaraṇo kodhanaṁ āgacchati itthiṁ vā purisaṁ vā.|| ||
(5) Puna ca paraṁ bhikkhave, sapatto sapattassa evaṁ icchati:||
aho vatāyaṁ na yasavā assāti.|| ||
Taṁ kissa hetu?|| ||
Na bhikkhave, sapatto sapattassa yasavatāya nandati.|| ||
Kodhanoyaṁ bhikkhave, purisa-puggalo kodhābhibhūto ko'dhapareto.|| ||
Yopissa so hoti yaso appamādādhigato tamhāpi dhaṁsati kodhābhibhūto.|| ||
Ayaṁ bhikkhave, pañcamo dhammo sapattakanto sapattakaraṇo kodhanaṁ āgacchati itthiṁ vā purisaṁ vā.|| ||
(6) Puna ca paraṁ bhikkhave, sapatto sapattassa evaṁ icchati:||
aho vatāyaṁ na yasavā assāti.|| ||
Taṁ kissa hetu?|| ||
Na bhikkhave, sapatto sapattassa mittavatāya nandati.|| ||
Kodhanoyaṁ bhikkhave, purisa-puggalo kodhābhibhūto ko'dhapareto.|| ||
Yopissa te honti mitt-ā-maccā ñātisā-lohitā,||
tepi ārakā taṁ parivajjentī kodhābhibhūtaṁ.|| ||
Ayaṁ bhikkhave, Bhikkhave chaṭṭo dhammo sapattakanto sapattakaraṇo kodhanaṁ āgacchati itthiṁ vā purisaṁ purisaṁ vā.|| ||
[96] (7) Puna ca paraṁ bhikkhave, sapatto sapattassa evaṁ icchati:||
aho vatāyaṁ kāyassa bhedā parammaraṇa apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjeyyāti.|| ||
Taṁ kissa hetu?|| ||
Na bhikkhave, sapatto sapattassa sugatigamanena nandati.|| ||
Kodhanoyaṁ bhikkhave, purisa-puggalo kodhābhibhuto ko'dhapareto kāyena du-c-caritaṁ carati,||
vācāya du-c-caritaṁ carati,||
manasā du-c-caritaṁ carati so kāyena du-c-caritaṁ caritvā so vācena nduccharitaṁ caritvā so manasena ndu-c-caritaṁ caritvā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||
Kodhābhi bhūto.|| ||
Ayaṁ bhikkhave, sattamo dhammo sapattakanto sapattakaraṇo kodhanaṁ āgacchati itthiṁ vā purisaṁ vā.|| ||
Ime kho bhikkhave, satta dhammā sapattakantā sapattakaraṇā kodhanaṁ āga-c-chanti ittiṁ vā purisaṁ vāti.|| ||
Kodhano dubbaṇno hoti atho dukkhampi seti so
Atho atthaṁ gahetvāna anatthaṁ adhipajjati.|| ||
Tato kāyena vācāya vadhaṁ katvāna kodhano,
Kodhābhibhūto puriso dhanajāniṁ nigacchati,|| ||
Kodhasammadasammatto āyasakayyaṁ nigacchati
ātimittā suhajjā ca parivajjenti kodhanaṁ.|| ||
Anatthajanano kodho kodho cittappakopano,
Bhayamantarato jātaṁ taṁ jano nāvabujjhati.|| ||
Kuddho atthaṁ na jānāti kūddho dhammaṁ na passati,
Andhantamaṁ tadā hoti yaṁ kodho sahate naraṁ.|| ||
[97] Yaṁ kuddho uparodheti sukaraṁ viya dukkaraṁ,
Pacchā so vigate kodhe aggidacḍhova tappati.|| ||
Dummaṅkuyaṁ sadasseti dhūmaggi viya pāvako
Yato patāyatī kodho yena kujjhanti mānavā.|| ||
Nāssa hiri na ottappaṁ na vāco hoti gāravo,
Kodhena abhibhūtassa na dīpaṁ hoti kiñ canaṁ.|| ||
Tapanīyāni kammāni yāni dhammehi ārakā,
Tāni ārocayissāmi taṁ suṇātha yathā tathaṁ:|| ||
Kuddhohi pitaraṁ hanti samātaraṁ,
Kuddho hi brahmaṇaṁ hanti hanti kuddho puthu-j-janaṁ.|| ||
Yāya mātu bhato poso imaṁ lokaṁ avekkhati,
Tampi pāṇadadiṁ santiṁ hanti kuddho puthujjano.|| ||
Attūpamāya4 te sattā attā hi paramaṁ piyo,
Hanti kuddho puthuttānaṁ nānārūpesu mucchito,|| ||
Asinā hantī attāṇaṁ visaṁ khādanti mucchitā,
Rajjuyā bajjha mīyanti pabbatāmapi kandare.|| ||
[98] Bhutabhaccāni kammāni attamāraṇīyānī ca,
Karontā nāvabujjhanti ko'dhajāto parābhavo|| ||
Itā, yaṁ ko'dharūpena maccupāso guhāsayo
Taṁ damena samucchinde paññā viriyena diṭṭhiyā.|| ||
Ekame taṁ akusalaṁ samucchindetha paṇḍito,
Tath'eva dhamme sikkhetha mā no dummaṅkuyaṁ ahu.|| ||
Vītakodhā anāyāsā vīta-mohā anussukā,
Dantā kodhaṁ pahatvāna parinibbanti anāsavāti.|| ||