Aṅguttara Nikāya
Sattaka Nipāta
Mahā Vaggo
Sutta 61
Hir'Ottappa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Hir'ottappe bhikkhave, asati||
hir'ottappa-vipannassa||
hat'ūpaniso hoti indriya-saṁvaro.|| ||
Indriya-saṁvare asati||
indriya-saṁvara-vipannassa||
hat'ūpanisaṁ hoti sīlaṁ.|| ||
Sīle asati||
sīla-vipannassa||
hat'ūpaniso hoti sammā-samādhi.|| ||
Sammā-samādhimhi asati||
sammā-samādhi-vipannassa||
hat'ūpanisaṁ hoti yathā-bhūta-ñāṇa-dassanaṁ.|| ||
Yathā-bhūta-ñāṇa-dassane asati||
yathā-bhūta-ñāṇa-dassana-vipannassa||
hat'ūpaniso hoti nibbidā-virāgo.|| ||
Nibbidā-virāge asati||
nibbidā-virāga-vipannassa||
hat'ūpanisaṁ hoti vimutti-ñāṇa-dassanaṁ.|| ||
Seyyathā pi bhikkhave rukkho sākhā-palāsa-vipanno,||
tassa papaṭikā pi na pāripūriṁ gacchati,||
taco pi pheggu pi sāro pi na pāripūriṁ gacchati,||
evam eva kho, bhikkhave,||
hir'ottappe asati||
hir'ottappa-vipannassa||
hat'ūpaniso hoti indriya-saṁvaro;||
indriya-saṁvare asati||
indriya-saṁvara-vipannassa||
hat'ūpanisaṁ hoti sīlaṁ;||
sīle asati||
sīla-vipannassa||
hat'ūpaniso hoti sammā-samādhi;||
sammā-samādhimhi asati||
sammā-samādhi-vipannassa||
hat'ūpanisaṁ hoti yathā-bhūta-ñāṇa-dassanaṁ;||
yathā-bhūta-ñāṇa-dassane asati||
yathā-bhūta-ñāṇa-dassana-vipannassa||
hat'ūpaniso hoti nibbidā-virāgo;||
nibbidā-virāge asati||
nibbidā-virāga-vipannassa||
hat'ūpanisaṁ hoti vimutti-ñāṇa-dassanaṁ.|| ||
3. Hir'ottappe bhikkhave sati||
hir'ottappa-sampannassa||
upanisa-sampanno hoti indriya-saṁvaro.|| ||
Indriya-saṁvare sati||
indriya-saṁvara-sampannassa||
upanisa-sampannaṁ hoti sīlaṁ.|| ||
Sīle sati||
sīla-sampannassa||
upanisa-sampanno hoti sammā-samādhi.|| ||
Sammā-samādhimhi sati||
sammā-samādhi-sampannassa||
upanisa-sampannaṁ hoti yathā-bhūta-ñāṇa-dassanaṁ.|| ||
Yathā-bhūta-ñāṇa-dassane sati||
yathā-bhūta-ñāṇa-dassana-sampannassa||
upanisa-sampanno hoti nibbidā-virāgo.|| ||
Nibbidā-virāge sati||
nibbidā-virāga-sampannassa||
upanisa-sampannaṁ hoti vimutti-ñāṇa-dassanaṁ.|| ||
Seyyathā pi bhikkhave, rukkho sākhā-palāsa-sampanno,||
tassa papaṭikāpi pāripūriṁ gacchati,||
taco pi pheggu pi sāro pi pāripūriṁ gacchati,||
evam eva kho, bhikkhave,||
hir'ottappe sati||
hir'ottappa-sampannassa||
upanisa-sampanno hoti indriya-saṁvaro;||
indriya-saṁvare sati||
indriya-saṁvara-sampannassa||
upanisa-sampannaṁ hoti sīlaṁ;||
sīle sati||
sīla-sampannassa||
upanisa-sampanno hoti sammā-samādhi;||
Sammā-samādhimhi sati||
sammā-samādhi-sampannassa||
upanisa-sampannaṁ hoti yathā-bhūta-ñāṇa-dassanaṁ;||
yathā-bhūta-ñāṇa-dassane sati||
yathā-bhūta-ñāṇa-dassana-sampannassa||
upanisa-sampanno hoti nibbidā-virāgo;||
nibbidā-virāge sati||
nibbidā-virāga-sampannassa||
upanisa-sampannaṁ hoti vimutti-ñāṇa-dassanaṁ.|| ||