Aṅguttara Nikāya
Sattaka Nipāta
Mahā Vagga
Sutta 62
Satta-Suri-Yuggamana Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][edmn][bit] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati ambapālivane.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
Bhadanteti te bhikkhu Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Aniccā bhikkhave, saṅkārā,||
adadhuvā bhikkhave, saṅkhārā,||
anassāsikā bhikkhave, saṅkhārā.|| ||
Yāvañ c'idaṁ bhikkhave,||
alam eva sabba saṅkhāresu nibbindituṁ,||
alaṁ virajjituṁ,||
alaṁ vimuccituṁ.|| ||
Sineru bhikkhave,||
pabba-tarājā catur-ā-sīti jenasahassāni āyāmena,||
catur-ā-sītiyo jana-sahassāni vitthārena,||
catur-ā-sītiyo jana-sahassāni mahā-samudde ajjhogā'ehā||
catur-ā-sītiyo jana-sahassāni mahā-samuddā accuggato.|| ||
Hoti kho so bhikkhave,||
samayo yaṁ bahūni vassāni bahūni vassa-satāni bahūni vassa-sahassāni bahūni vassa-sata-sahassāni devo na vassati.|| ||
Deve kho pana bhikkhave,||
avassante ye kecime bhīja-gāma-bhūta-gāmā osadhi-tiṇa-vana-p-patayo te ussussanti visussanti visussanti na bhavanti.|| ||
Evaṁ aniccā bhikkhave,||
saṅkhārā,||
evaṁ addhuvā bhikkhave, saṅkhārā,||
evaṁ anassāsikā bhikkhave, saṅkhārā.|| ||
Yāvañ c'idaṁ bhikkhave,||
alam eva sabba saṅkhāresu nibbindituṁ,||
alaṁ virajjituṁ,||
alaṁ vimuccituṁ.|| ||
Hoti kho so bhikkhave,||
samayo yaṁ kadāci karahaci dīghassa addhuno accayena dutiyo suriyo pātu-bhavati.|| ||
3. Dutiyassa bhikkhave, suriyassa pātu-bhāvā yā kāci kunnadiso kussubbhā,||
tā ussussanti,||
visussanti,||
na [101] bhavanti.|| ||
Evaṁ aniccā bhikkhave saṅkhārā,||
evaṁ addhuvā bhikkhave saṅkhārā,||
evaṁ anassāsikā bhikkhave saṅkārā.|| ||
Yāvañ c'idaṁ bhikkhave,||
alam eva sabba-saṅkhāresu nibbindituṁ,||
alaṁ virajjituṁ,||
alaṁ vimuccituṁ.|| ||
Hoti kho so bhikkhave samayo yaṁ kadāci karahaci dighassa addhuno accayena tatiyo sūriyo pātu-bhavati.|| ||
4. Tatiyassa bhikkhave sūriyassa pātu-bhāvā yā kāci mahā-nadiyo seyyath'idaṁ:||
Gaṅgā||
Yamunā||
Aciravatī||
Sarabhū||
Mahī,||
tā ussussanti visussanti na bhavanti.|| ||
Evaṁ anicchā bhikkhave, saṅkārā,||
evaṁ addhuvā bhikkhave saṅkhārā,||
evaṁ anassāsikā bhikkhave, saṅkhārā.|| ||
Yāvañ c'idaṁ bhikkhave,||
alam eva sabba-saṅkhāresu nibbindituṁ,||
alaṁ virajjituṁ,||
alaṁ vimuccituṁ.|| ||
Hoti kho so bhikkhave,||
samayo yaṁ kadāci karahaci dīghassa addhuno accayena catuttho suriyo pātu-bhavati.|| ||
5. Catutthassa bhikkhave, sūriyassa pātu-bhāvā ye te mahāsarā yato imā mahā-nadiyo sambhavantī,||
seyyath'idaṁ:||
Anotattaṁ,||
Sīhapapātaṁ,||
Dathakāraṁ,||
Kaṇṇamuṇḍaṁ,||
Kuṇālaṁ,||
Chaddantaṁ||
Mandākinī.|| ||
Tā ussussanti visussanti.|| ||
Na bhavanti.|| ||
Evaṁ anicchā bhikkhave, saṅkārā,||
evaṁ addhuvā bhikkhave saṅkhārā,||
evaṁ anassāsikā bhikkhave, saṅkhārā.|| ||
Yāvañ c'idaṁ bhikkhave,||
alam eva sabba-saṅkhāresu nibbindituṁ,||
alaṁ virajjituṁ,||
alaṁ vimuccituṁ.|| ||
Hoti kho so bhikkhave, samayo yaṁ kadāci karahaci dīghassa adadhuno accayena pañcamo sūriyo pātu-bhavati.|| ||
6. Pañcamassa bhikkhave, sūriyassa pātu-bhāvā yojana-satikāni pī||
mahā-samudde udakāni ogacchanti,||
dvi-yojana-satikāni pi||
mahā-samudde udakāni ogacchanti,||
ti-yojana satikāni pi||
mahā-samudde udakāni ogacchanti,||
catu-yojana satikāni pi||
mahā-samudde udakāni ogacchanti,||
pañca-yojana satikāni pi||
mahā samudde udakāni ogacchanti,||
chaḷ-yojana satikāni pi||
mahā samudde udakāni ogacchanti,||
satta-yojana satikāni pi||
mahā-samudde udakāni ogacchanti,||
satta-tālam pi||
mahā-samudde udakaṁ saṇṭhāti,||
cha-tālam pi||
pañca-tālam pi||
catu-tālam pi||
ti-tālam pi||
dvi-tālam [102] pi||
tāla-mattam pi||
mahā-samudde udakaṁ saṇṭhāti,||
satta-porisam pi||
mahā-samudde udakaṁ saṇṭhāti,||
cha-porisami pi||
chaṭṭha-porisam pi||
mahā-samudde udakaṁ saṇṭhāti,||
cha-porisam pi||
pañca-porisam pi||
mahā-samudde udakaṁ saṇṭhāti,||
cha-porisam pi||
catu-porisam pi||
mahā-samudde udakaṁ saṇṭhāti,||
cha-porisami pi||
ti-porisam pi||
mahā-samudde udakaṁ saṇṭhāti,||
cha-porisam pi||
dvi-porisam pi||
mahā-samudde udakaṁ saṇṭhāti,||
cha-porisam pi||
mahā-samudde udakaṁ saṇṭhāti,||
cha-porisam pi||
aḍḍha-porisa-mattam pi||
mahā-samudde udakaṁ saṇṭhāti,||
cha-porisam pi||
kaṭi-mattam pi||
mahā-samudde udakaṁ saṇṭhāti,||
cha-porisam pi||
jaṇṇukā-mattam pi||
mahā-samudde udakaṁ saṇṭhāti,||
cha-porisami pi||
gopphaka-mattam pi||
mahā-samudda udakaṁ saṇṭhāti.|| ||
Seyyathā pi bhikkhave, sarada-samaye thulla-phusitake deve vassante tattha tattha gopadesu udakāni ṭhitāni honti,||
evam eva kho, bhikkhave,||
tattha tattha gopada-mattāni mahā-samudde udakāni ṭhitāni hontī.|| ||
Pañcamassa bhikkhave, sūriyassa pātu-bhāvā agala-pabbate-mana-mattam pi mahā samudde udakaṁ na hoti.|| ||
Evaṁ anicchā bhikkhave, saṅkārā,||
evaṁ addhuvā bhikkhave saṅkhārā,||
evaṁ anassāsikā bhikkhave, saṅkhārā.|| ||
Yāvañ c'idaṁ bhikkhave,||
alam eva sabba-saṅkhāresu nibbindituṁ,||
alaṁ virajjituṁ,||
alaṁ vimuccituṁ.|| ||
Hoti kho po bhikkhave,||
samayo yaṁ kadāci karahaci dighassa addhuno accayena chaṭṭho sūriyo pātu-bhavati.|| ||
7. Chaṭṭhassa bhikkhave sūriyassa pātu-bhāvā ayañ ca mahā-paṭhavī sineru ca pabba-tarājā dhūpāyanti sandhūpāyanti sampadhūpāyanti.|| ||
Seyyathā pi, bhikkhave, kumbhakārapāko ālimpito paṭhamaṁ paṭhamaṁ dhūpeti sandhūpeti sampadhūpeti.|| ||
Evam eva kho bhikkhave, chaṭṭhassa sūriyassa pātu-bhāvā ayañ ca mahā-paṭhavi sineru ca pabba-tarājā dhūpāyanti sandhūpāyanti sampadhūpāyanti.|| ||
Evaṁ anicchā bhikkhave, saṅkārā,||
evaṁ addhuvā bhikkhave saṅkhārā,||
evaṁ anassāsikā bhikkhave, saṅkhārā.|| ||
Yāvañ c'idaṁ bhikkhave,||
alam eva sabba-saṅkhāresu nibbindituṁ,||
alaṁ virajjituṁ,||
alaṁ vimuccituṁ.|| ||
Hoti kho po bhikkhave,||
samayo yaṁ kadāci karahaci dighassa addhuno accayena chaṭṭho sūriyo pātu-bhavati.|| ||
[103] 8. Sattamassa bhikkhave sūriyassa pātu-bhāvā ayañ ca mahā-paṭhavī sineru ca pabba-tarājā ādippanti,||
pajjalanti,||
ekajālā bhavanti.|| ||
Imissā ca bhikkhave, mahā-paṭhaviyā sinerussa ca pabba-tarājassa jhāya-mānānaṁ ḍayha-mānānaṁ aggī vātena khittā yāva Brahma-lokāpi gacchanti.|| ||
Sinerussa ca bhikkhave,||
pabba-tarājassa jhāyamānassa ḍayha-mānassa vinassamānassa mahatā tejokhandhena Abhibhutassa yojana-satikānipi kūṭāni palujjanti,||
dvi-yojana-satikāni pi||
kūṭāni palujjanti,||
ti-yojana-satikāni pi||
kūṭāni palujjanti,||
catu-yojana-satikāni pi||
kūṭāni palujjanti,||
pañca-yojana-satikāni pi||
kuṭāni palujjanti.|| ||
Imissā ca bhikkhave, māpaṭhaviyā sinerussa ca pabba-tarājassa jhāya-mānānaṁ ḍayha-mānānaṁ n'eva chārikā paññāyati na masī seyyathā pi bhikkhave,||
sappissa vā telassa vā jhāyamānassa ḍayha-mānassa n'eva chārikā paññāyati na masi,||
evam eva kho, bhikkhave,||
imissā ca mahā paṭhaviyā sinerussa ca pabba-tarājassa jhāya-mānānaṁ ḍayha-mānānaṁ n'eva chārikā paññāyati na masī.|| ||
Evaṁ anicchā bhikkhave, saṅkārā,||
evaṁ addhuvā bhikkhave saṅkhārā,||
evaṁ anassāsikā bhikkhave, saṅkhārā.|| ||
Yāvañ c'idaṁ bhikkhave,||
alam eva sabba-saṅkhāresu nibbindituṁ,||
alaṁ virajjituṁ,||
alaṁ vimuccituṁ.|| ||
Tatra, bhikkhave, ko mantā,||
ko saddhātā ayañ ca mahā-paṭhavi sineru ca pabba-tarājā ḍayha ssanti,||
vinassissanti,||
na bhavissantiti aññatra diṭṭhapadehi.|| ||
9. Bhūta-pubbaṁ bhikkhave,||
Sunetto nāma Satthā ahosi titthakaro kāmesu vīta-rāgo.|| ||
Sunettassa kho pana bhik- [104] khave,||
Satthuno anekāni sāvakasatāni ahesuṁ.|| ||
Sunetto bhikkhave Satthā sāvakānaṁ Brahma-lokasa-bhavyatāya dhammaṁ deseti.|| ||
Ye kho pana bhikkhave,||
sunetta ssa Satthuno Brahma-lokasa-bhavyatāya dhammaṁ desentassa sabbena sabbaṁ sāsanaṁ ājāniṁsa,||
te kāyassa bhedā param maraṇā gatiṁ Brahma-lokaṁ upapajji su.|| ||
Ye na sabbena sabbaṁ sāsanaṁ ājānīṁsu.|| ||
Te kāyassa bhedā param maraṇā appekacce Paranimmita-vasavattīnaṁ de vānaṁ saha-vyataṁ upapajjiṁsu.|| ||
Appekacce Nimmānaratīnaṁ devānaṁ saha-vyataṁ upapajjiṁsu.|| ||
Appekacce Tusitānaṁ devānaṁ saha-vyataṁ upapajjiṁsu.|| ||
Appekacce Yāmānaṁ devānaṁ sa vyataṁ upapajjiṁsu.|| ||
Appekacce Tāvatiṁsānaṁ devānaṁ saha-vyataṁ upapajjiṁsu appekacce cātu-m-mahārājikānaṁ devānaṁ saha-vyataṁ uppajjiṁsu.|| ||
Appekacce khattiya-mahā-sālānaṁ sa havyataṁ upajjiṁsu.|| ||
Appekacce brāhmaṇa-mahā-sālānaṁ saha-vyataṁ upapajjiṁsu.|| ||
Appekacce gahapati-mahā-sālānaṁ saha-vyataṁ upapajji su.|| ||
10. Atha kho bhikkhave sunettassa Satthuno etad ahosi.|| ||
Na kho pan'etaṁ paṭirūpaṁ yohaṁ sāvakānaṁ samasamagatiyo assaṁ abhisamparāyaṁ yan nūn-ā-haṁ uttariṁ mettaṁ bhāveyyantī.|| ||
Atha kho bhikkhave,||
Sunetto Satthā satta-vassāni mettaṁ cittaṁ bhāvesi.|| ||
Satta vassāni mettaṁ cittaṁ bhāvetvā satta saṁvaṭṭa-vivaṭṭa-kappe na yimaṁ lokaṁ punar āgamāsi.|| ||
Saṇvaṭṭamāne sudaṁ [105] bhikkhave,||
loke Ābhassarūpago hoti,||
vivaṭṭamāne loke suññaṁ Brahma-vimānaṁ uppajjati.|| ||
Tatra sudaṁ bhikkhave,||
brahma hoti Mahā-Brahmā abhibhū anabhibhūto aññadatthu daso vasavatti.|| ||
Chattiṁ-sakkhattuṁ kho pana bhikkhave,||
Sakko ahosi devānam Indo.|| ||
Anekasatakkhattuṁ rājā ahosi cakka-vatti dhammiko Dhamma-rājā cāturanto vijitāvī jana-padatthāvariya-p-patto satta-ratana-samannāgato.|| ||
Parosahassaṁ kho panassa puttā ahesuṁ surā vīraṅgarūpā parasena-p-pamaddanā.|| ||
So imaṁ paṭhaviṁ sāgarapariyan taṁ adaṇḍana asatthena dhammena abhivijiya ajjhāvasī.|| ||
So hi nāma bhikkhave,||
Sunetto Satthā evaṁ dīghāyuko samāno evaṁ cira-ṭ-ṭhitiko aparimutto ahosi jātiyā jarā-maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi.|| ||
Aparimutto dukkhasmāti vadāmi.|| ||
Taṁ kissa hetu?|| ||
Catunnaṁ dhammānaṁ ananubodhā appaṭivedhā.|| ||
Katamesaṁ catunnaṁ?|| ||
11. Ariyassa, bhikkhave, sīlassa ananubodhā appaṭivedhā,||
ariyassa samādhissa,||
ariyāya paññāya,||
ariyāya vimuttiyā ananubodhā appaṭivedhā.|| ||
Ta-y-idaṁ, bhikkhave, ariyaṁ sīlaṁ anu-Buddhaṁ paṭividdhaṁ paṭividdhaṁ,||
ariyo samādi anu-Buddho paṭividdho,||
ariyā paññā anu-Buddhā paṭividdhā,||
1 ariyā vimuttī anu-Buddhā paṭividdhā,||
ucchinnā bhava-taṇhā,||
khīṇā bhavanetti,||
n'atthi-dāni puna-b-bhavo ti.|| ||
[106] Idam avoca Bhagavā,||
idaṁ vatvā Sugato athāparaṁ etad avoca Satthā:|| ||
Sīlaṁ samādhi paññā ca vimutti ca anuttarā,||
Anu-Buddhā ime dhammā Gotamena yasassinā.|| ||
Iti Buddho abhiññāya dhammakkhāsi bhikkhunā,||
Dukkhassantakaro Satthā cakkhumā parinibbuto|| ||