Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Sattaka Nipāta
Mahā Vagga

Sutta 63

Nagar'Ūpama Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[106]

[1][pts][than] EVAṀ ME SUTAṀ.|| ||

Sāvatti nidānaṁ|| ||

1. Yato kho bhikkhave, rañño paccantimaṁ nagaraṁ sattahi nagaraparikkhārehi suparikkhataṁ hoti,||
catunnañ ca āhārānaṁ nikāma-lābhi hoti akiccha-lābhī akasira-lābhī.|| ||

Idaṁ vuccati bhikkhave rañño paccantimaṁ nagaraṁ akaraṇīyaṁ bāhirehi paccattikehi paccāmittehi.|| ||

Katamehi sattahi nagaraparikkhārehi suparikkhataṁ hoti?|| ||

2. Idha, bhikkhave, rañño paccantime nagare esikā hoti gambhīranemā sunikhātā acalā asampavadhī.|| ||

Iminā paṭhamena nagaraparikkhārena suparikkhataṁ hoti rañño paccantimaṁ nagaraṁ abbhantarānaṁ guttiyā bāhirānaṁ paṭighātāya.|| ||

3. Puna ca paraṁ bhikkhave, rañño paccantime nagare parikhā khatā hoti gambhirā c'eva vitthatā ca.|| ||

Iminā dutiyena nagara parikkhārena suparikkhataṁ hoti rañño paccantimaṁ nagaraṁ abbhantarānaṁ guttiyā bāhirānaṁ paṭighātāya.|| ||

[107] 4. Puna ca paraṁ bhikkhave, rañño paccantime nagare anupariyāya patho hoti ucco c'eva vitthato ca.|| ||

Iminā tatiyena nagara parīkkhārena sūparikkhataṁ hoti rañño paccantimaṁ nagaraṁ abbhantarānaṁ guttiyā bāhirānaṁ paṭighātāya.|| ||

5. Puna ca paraṁ bhikkhave, rañño paccantime nagare bahuṁ āvudhaṁ sannicitaṁ hoti salākaṁ c'eva jevaniyañ ca.|| ||

Iminā catutthena nagaraparikkhārena suparikkhataṁ hoti rañño paccantimaṁ nagaraṁ abbhantarānaṁ guttiyā bāhirānaṁ paṭighātāya.|| ||

6. Puna ca paraṁ bhikkhave, rañño paccantime nagare bahu balakāyo paṭivasati - seyyath'idaṁ:||
hatthārohā assārohā rathikā dhanuggahā velakā calakā piṇḍadāyīkā uggā rājaputtā pakkhandino mahā-nāgā surā papphālikā.|| ||

Cammayodhino dāsakaputtā.|| ||

Iminā pañcamena nagaraparikkhārena suparikkhataṁ hoti rañño paccantimaṁ nagaraṁ abbhantarānaṁ guttiyā bāhirānaṁ paṭighātāya.|| ||

7. Puna ca paraṁ bhikkhave, rañño paccantime nagare dovāriko hoti paṇḍito vyatto medhāvi aññātānaṁ nivāretā ñātānaṁ pavesetā.|| ||

Iminā chaṭṭhena nagaraparikkhārena suparikkhataṁ hoti rañño paccantimaṁ nagaraṁ abbhantarānaṁ guttiyā bāhirānaṁ paṭighātāya.|| ||

8. Puna ca paraṁ bhikkhave, rañño paccantime nagare pākāro hoti uccā c'eva vitthato ca vāsanalepanasampanno ca.|| ||

Iminā sattamena nagaraparikkhārena suparikkhataṁ hoti rañño paccantimaṁ nagaraṁ abntarānaṁ guttiyā bāhirānaṁ paṭighātāya.|| ||

[108] Imehi sattahi nagara-parikkhārehi suparikkhataṁ hoti.|| ||

Katamesaṁ catunnaṁ āhārānaṁ nikāma-lābhi hoti akiccha-lābhī akasira-lābhī:|| ||

9. Idha, bhikkhave, rañño paccantime nagare bahuṁ tiṅkaṭṭhodakaṁ santicitaṁ hoti abbhantarānaṁ ratiyā aparitassāya phāsu-vihārāya,||
bāhirānaṁ paṭighātāya.|| ||

10. Puna ca paraṁ bhikkhave, rañño paccantime nagare bahuṁ sāliyavakaṁ sannicitaṁ hoti abbhantarānaṁ ratiyā aparitassāya phāsu-vihārāya bāhirānaṁ paṭighātāya.|| ||

11. Puna ca paraṁ bhikkhave, rañño paccantime nagare bahuṁ tilamāsamuggāparannaṁ sannicītaṁ hoti abbhantarānaṁ ratiyā aparitassāya phāsu-vihārāya,||
bāhirānaṁ paṭighātā ya.|| ||

12. Puna ca paraṁ bhikkhave, rañño paccantime nagare bahuṁ bhesajjaṁ santicitaṁ hoti seyyath'īdaṁ:||
sappi navanītaṁ telaṁ madhu phāṇitaṁ loṇaṁ abbhantarānaṁ ratiyā aparitassāya phāsu-vihārāya, bāhirānaṁ paṭighātāya.|| ||

Imesaṁ kho bhikkhave, catunnaṁ āhārānaṁ nikāma-lābhī hoti akiccha-lābhi akasira-lābhī.|| ||

Yato kho bhikkhave, rañño paccantimaṁ nagaraṁ imehi sattahi nagaraparikkhārahi suparikkhataṁ hoti,||
imesaṁ catunnaṁ āhārānaṁ nikāma-lābhī hoti akiccha-lābhī akasira-lābhī,||
idaṁ vuccati bhikkhave, rañño paccantimaṁ nagaraṁ akaraṇīyaṁ bāhirehi paccattikehi paccāmittehi.|| ||

Evam eva kho bhikkhave, yatā ariya-sāvako sattahi Sad'Dhammehi samannāgato hoti,||
catunnañ ca [109] jhānānaṁ abhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ nikāma-lābhī hoti akiccha-lābhī akasira-lābhī.|| ||

Ayaṁ vuccati bhikkhave, ariya-sāvako akaraṇīyo mārassa akaraṇiyo pāpimato.|| ||

Katamehi sattahi Sad'Dhammehi samannāgato?|| ||

13. Seyyathā pi, bhikkhave, rañño paccantime nagare esikā hoti gambhīranemā sunikhātā acalā asampavedhī abbhantarānaṁ guttiyā bāhirānaṁ paṭighātāya,||
evam eva kho, bhikkhave,||
ariya-sāvako saddho hoti,||
sadda-hati Tathāgatassa bodhiṁ - iti pi so Bhagavā arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato lokavindū anuttaro purisa-damma-sārathi Satthā deva-manussānaṁ Buddho Bhagavāti.|| ||

Saddhesiko bhikkhave,||
ariya-sāvako akusalaṁ pajahati,||
kusalaṁ bhāveti,||
sāvajjaṁ pajahati,||
anavajjaṁ bhāveti,||
suddhaṁ attāṇaṁ pariharati.|| ||

Iminā paṭhamena Sad'Dhammena samannāgato hoti.|| ||

14. Seyyathā pi, bhikkhave, rañño paccantime nagare parikhā hoti gambhīrā c'eva vitthatā ca abbhantarānaṁ guttiyā bāhirānaṁ paṭighātāya,||
evam eva kho, bhikkhave,||
ariya-sāvako hirimā hoti,||
hirīyati kāya-du-c-caritena vacī-du-c-caritena mano-du-c-caritena hirīyati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā.|| ||

Hiriparikho bhikkhave, ariya-sāvako akusalaṁ pajahati,||
kusalaṁ bhāveti,||
sāvajjaṁ pajahati,||
anavajjaṁ bhāveti,||
suddhaṁ attāṇaṁ pariharati.|| ||

Iminā dutiyena Sad'Dhammena samannāgato hoti.|| ||

15. Seyyathā pi, bhikkhave, rañño paccantime nagare anupariyāya patho hoti ucco c'eva vitthatā ca abbhantarānaṁ guttiyā bāhirānaṁ paṭighātāya,||
evam eva kho, bhikkhave,||
ariya-sāvako ottapī hoti,||
ottappati kāya-du-c-caritena vacī-du-c-caritena mano-du-c-caritena,||
ottappati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā ottappaparīyāya-patho bhikkhave,||
ariya-sāvako akusalaṁ pajahati,||
kusalaṁ [110] bhāveti,||
sāvajjaṁ pajahati,||
anavajjaṁ bhāveti,||
suddhaṁ attāṇaṁ pariharati.|| ||

Iminā dutiyena Sad'Dhammena samannāgato hoti.|| ||

16. Seyyathā pi, bhikkhave, rañño paccantime nagare bahuṁ āvudhaṁ sannicitaṁ hoti,||
salākaṁ c'eva jevaniyañ ca abbhantarānaṁ guttiyā bāhirānaṁ paṭighātāya,||
evam eva kho, bhikkhave,||
ariya-sāvako bahu-s-suto hoti suta-dharo suta-sannicayo,||
ye te dhammā ādi-kalyāṇā majjhe kalyāṇā pariyosāna-kalyāṇā sātthā sa-vyañjanā kevala-paripuṇnā parisuddhaṁ Brahma-cariyaṁ abhivadanti,||
kathārūpāssa dhammā bahu-s-sutā honti dhatā vavasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

Sutāvudho bhikkhave, ariya-sāvako akusalaṁ pajahati,||
kusalaṁ bhāveti,||
sāvajjaṁ pajahati,||
anavajjaṁ bhāveti,||
suddhaṁ attāṇaṁ pariharati.|| ||

Iminā catutthena Sad'Dhammena samannāgate hoti.|| ||

17. Seyyathā pi, bhikkhave, rañño paccantime nagare bahu balakāyo paṭivasati,||
seyyath'īdaṁ: hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyikā uggā rājaputtā pakkhandino mahā-nāgā sūrā cammayodhino dāsakaputtā abbhantarānaṁ guttiyā bāhirānaṁ paṭighātāya,||
evam eva kho, bhikkhave,||
ariya-sāvako āraddha-viriyo viharati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya thāmavādaḷha-parakkamo anikkhitta-dhūro kusalesu dhammesu.|| ||

Viriya-balakāyo bhikkhave,||
ariya-sāvako akusalaṁ pajahati,||
kusalaṁ bhāveti,||
sāvajjaṁ pajahati,||
anavajjaṁ bhāveti,||
suddhaṁ attāṇaṁ pariharati.|| ||

Iminā pañcamena Sad'Dhammena samannāgato hoti.|| ||

18. Seyyathā pi, bhikkhave, raññopaccantime nagare dovāriko hoti paṇiḍito viyatto medhāvī aññātānaṁ nivaretā ñātānaṁ pavasetā abbhantarānaṁ guttiyā bāhirānaṁ [111] paṭighātāya,||
evam eva kho, bhikkhave,||
ariya-sāvako satimā hoti paramena sati-nepakkena samannāgato cirakampi cira-bhāsitampi saritā anussaritā.|| ||

Sati dovāriko bhikkhave, ariya-sāvako akusalaṁ pajahati,||
kusalaṁbhāveti,||
sāvajjaṁ pajahati,||
anavajjaṁ bhāveti,||
suddhaṁ attāṇaṁ pariharati.|| ||

Iminā chaṭṭhena Sad'Dhammena samannāgato hoti.|| ||

19. Seyyathā pi, bhikkhave, rañño paccantime nagare pākāro hoti ucco c'eva vitthato ca vāsanalepanasampanno ca abbhantarānaṁ guttiyā bāhirānaṁ paṭighātāya,||
evam eva kho, bhikkhave,||
ariyāvako paññavā hoti uday'attha-gāminīyā pañññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.|| ||

Paññāvāsanalepanasampanno bhikkhave,||
ariya-sāvako akusalaṁ pajahati,||
kusalaṁ bhāveti,||
sāvajjaṁ pajahati,||
anavajjaṁ bhāveti,||
suddhaṁ attāṇaṁ pariharati.|| ||

Iminā sattamena Sad'Dhammena samannāgato hoti.|| ||

Imehi sattahi dhammehi samannāgato hoti.|| ||

Katamesaṁ catunnaṁ jhānānaṁ ābhivetasikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ nikāma-lābhī hoti akiccha-lābhī akasira-lābhī:|| ||

20. Seyyathā pi, bhikkhave, rañño paccantime nagare bahuṁ tiṇakaṭṭhodakaṁ sannicitaṁ hoti abbhantarānaṁ ratiyā aparitassāya phāsu-vihārāya bāhirānaṁ paṭighātāya,||
evam eva kho, bhikkhave,||
ariya-sāvako,||
vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharati,||
attano ra6tiyā aparitassāya phāsu-vihārāya,||
okkamanāya Nibbānassa.|| ||

21. Seyyathā pi, bhikkhave, rañño paccantime nagare [112] bahuṁ sāliyavakaṁ sannicitaṁ hoti abbhantarānaṁ ratiyā aparitassāya phāsu-vihārāya,||
bāhirānaṁ paṭighātāya,||
evam eva kho, bhikkhave,||
ariya-sāvako citakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ-jhānaṁ upasampajja viharati attano ratiyā aparitassāya phāsu-vihārāya,||
okkamanāya Nibbānassa.|| ||

22. Yyethāpi bhikkhave rañño paccantime nagare bahuṁ tilamuggamāsāparannaṁ sannicitaṁ hoti abbhantarānaṁ ratiyā aparitassāya phāsu-vihārāya bāhirānaṁ paṭighātāya,||
evam eva kho, bhikkhave,||
ariya-sāvako pītiyā ca virāgā upekkhaco ca viharati,||
sato ca sampajāno sukhañca kāyena paṭisaṁvedeti,||
yaṁ taṁ ariyā ācīkkhanti 'Upekkhako satimā sukha-vihārī' ti tatiyaṁ-jhānaṁ upasampajja viharati attano ratiyā aparitassāya phāsu-vihārāya,||
okkamanāya Nibbānassa.|| ||

23. Seyyathā pi, bhikkhave, rañño paccantime nagare bahuṁ bhesajjaṁ sannicitaṁ hoti seyyath'īdaṁ: sappi navanītaṁ telaṁ madhu phāṇitaṁ loṇaṁ abbhantarānaṁ ratiyā aparitassāya phāsu-vihārāya bāhirānaṁ paṭighātāya,||
evam eva kho, bhikkhave,||
ariya-sāvako sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa-domanassānaṁ attha-gamā adukkaṁ asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ-jhānaṁ upasampajja viharati attano ratiyā aparitassāya phāsu-vihārāya,||
okkamanāya Nibbānassa.|| ||

Imesaṁ catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ nikāma-lābhī hoti akiccha-lābhī akasira-lābhī.|| ||

[113] Yato ca kho bhikkhave, ariya-sāvako imehi sattahi Sad'Dhammehi samannāgato hoti,||
imesaṁ catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ nikāma-lābhī hoti akiccha-lābhī akasira-lābhī.|| ||

Ayaṁ vuccadi bhikkhave,||
ariya-sāvako akaraṇīyo mārassa akaraṇīyo pāpimatoti.|| ||

 


Contact:
E-mail
Copyright Statement