Aṅguttara Nikāya
Sattaka Nipāta
Mahā Vaggo
Sutta 64
Dhammaññū Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] EVAṀ ME SUTAṀ.|| ||
Sāvatthi nidānaṁ|| ||
Sattahi bhikkave, dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo hoti dakkhineyyo hoti añjali-karaṇīyo hoti anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katamehi sattahi?|| ||
Idha, bhikkhave, bhikkhu Dhamm'aññū ca hoti||
atthaññu ca||
attaññu ca||
matt'aññu ca||
kāl'aññū ca||
paris'aññū ca||
puggala-parovar'aññū ca.|| ||
§
2. Kathañ ca bhikkhave bhikkhū Dhamm'aññū hoti?|| ||
Idha, bhikkhave, bhikkhū dhammaṁ jānāti suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ iti-vuttakaṁ jātakaṁ abbhūta-dhammaṁ vedallaṁ.|| ||
No ve bhikkhave, bhikkhū dhammaṁ jāneyya suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ iti-vuttakaṁ jātakaṁ abbhūdhammaṁ vedallaṁ nayidha dhammaññuti vucceyya.|| ||
Yasmā ca kho bhikkhave, bhikkhū dhammaṁ jānāti suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ iti-vuttakaṁ jātakaṁ abbhūta-dhammaṁ vedallaṁ,||
no ce bhikkhave,||
bhikkhu dhathammaṁ jāneyyati suttaṁ geyya veyākaraṇaṁ gātaṁ udānaṁ iti-vuttakaṁ jātakaṁ abbhūta-dhammaṁ vedallaṁ nayidha dhammaññuti vucceyya.|| ||
Yasmā ca kho bhikkhave, bhikkhū dhammaṁ jānāti suttaṁ geyyaṁ abbhūta-dhammaṁ vedallaṁ,||
tasmā bhikkhū dhammaññuti vuccati.|| ||
Iti Dhamm'aññū.|| ||
■
3. Atthaññu ca kathaṁ hoti?|| ||
Idha bhikakhave, bhikkhū tassa tass'eva bhāsitassa attaṁ jānāti "ayaṁ imassa bhāsitassa attho,||
ayaṁ imassa bhāsitassa attho" ti.|| ||
No ce bhikkhave, bhikkhū tassa tass'eva bhāsitassa atthaṁ jāneyya||
"ayaṁ imassa bhāsitassa attho,||
ayaṁimassa bhāsitassa atthoti"||
nayidha atth'aññūti vucceyya.|| ||
Yasmā ca kho bhikkhave, bhikkhū tassa tass'eva bhāsitassa atthaṁ jānāti||
"ayaṁ imassa bhāsitassa attho,||
[114] ayaṁ imassa bhāsitassa attho" ti.|| ||
Tasmā atth'aññūti vuccati.|| ||
Iti Dhamm'aññū atth'aññū.|| ||
■
4. Attaññu ca kathaṁ hoti?|| ||
Idha, bhikkhave, bhikkhū attāṇaṁ jānāti ettakho'mhi saddhā ya sīlena sutena cāgena paññāya paṭibhānenāti.|| ||
No ce bhikkhave, bhikkhū attāṇaṁ jā neyya ettakho'mhi saddhāya sīlena sutena cāgena paññāya paṭibhānenāti,||
nayidha attaññūta vucceyya.|| ||
Yasmā ca kho bhikkhave, bhikkhū attāṇaṁ jānāti ettakomhī saddhāya sīlena sutena cāgena paññāya paṭibhānenāti.|| ||
Tasmā attaññūti vuccati.|| ||
Iti Dhamm'aññū atth'aññū a ttaññū.|| ||
■
5. Mattaññū ca kataṁ hoti?|| ||
Idha, bhikkhave, bhikkhū mattaṁ jānāti cīvara-piṇḍa-pātasenāsa nagilāna-paccaya-bhesajjapakkhārānaṁ paṭi-g-gahaṇāya.|| ||
No ce bhikakhave, bhikkhū mattaṁ jāneyya cīvarapiṇḍātasen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṁ paṭi-g-gahaṇāya.|| ||
Nayidha matt'aññūti vucce yya.|| ||
Yasmā ca kho bhikkhave, bhikkhū mattaṁ jānāti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccayabhe sajjaparikkhārānaṁ paṭi-g-gahaṇāya,||
tasmā matt'aññūti vuccati.|| ||
Iti Dhamm'aññū atth'aññū, attaññū matt'aññū.|| ||
■
6. Kālaññū ca kathaṁ hoti?|| ||
Idha, bhikkhave, bhikkhū kālaṁ jānāti:||
ayaṁ kālo udde sassa,||
ayaṁ kālo paripucchāyā,||
ayaṁ kālo yogassa,||
ayaṁ kālo paṭisalalānāyā ti.|| ||
No ce bhikkhave, bhikkhū kālaṁ jāneyya,||
ayaṁ kālo uddesassa,||
ayaṁ kālo paripucchāya,||
ayaṁ kālo yogassa,||
ayaṁ kālo paṭisallānāyāti1 nayidha kāl'aññūti vucceyya.|| ||
Yasmā ca kho bhikkhave, bhikkhu kālaṁ jānāti: ayaṁ kālo uddesassa,||
ayaṁ kālo paripucchāya,||
ayaṁ kālo yogassa,||
ayaṁ kālo paṭisallānāyā,||
ti tasmā kālaññuti vuccati.|| ||
Iti dhammaññu atthaññu attaññū mattaññu kāl'aññū.|| ||
■
7. Parisaññū ca kathaṁ hoti.|| ||
Idha, bhikkhave, bhikkhū parisaṁ jānāti:||
ayaṁ khattiya parisā,||
ayaṁ brāhmaṇa parisā,||
ayaṁ gahapati-parisā,||
ayaṁ samaṇa-parisā,||
tattha evaṁ upasaṅkamitabbaṁ,||
evaṁ [115] ṭhātabbaṁ,||
evaṁ kattabbaṁ,||
evaṁ nisīditabbaṁ,||
evaṁ bhāsitabbaṁ,||
evaṁ tuṇhībhavitabbanti.|| ||
No ve bhikkhave, bhikkhū parisaṁ jāneyya: ayaṁ khattiya-parisā,||
ayaṁ brahmaṇaparisā,||
ayaṁ gahapati parisā,||
ayaṁ samaṇa-parisā,||
tattha evaṁ upasaṅkamitabbaṁ,||
evaṁ ṭhātabbaṁ,||
evaṁ kattabbaṁ,||
evaṁ nisīditabbaṁ,||
evaṁ bhāsitabbaṁ,||
evaṁ tuṇhībhavitabbanti.|| ||
Nayidha paris'aññūti vucceyya.|| ||
Yasmā ca kho bhikkhave, bhikkhu parisa jānāti: ayaṁ khattiya parisā,||
ayaṁ brāhmaṇa-parisā ayaṁ gahapati-parisā,||
ayaṁ samaṇa-parisā,||
tattha evaṁ upasaṅkamitabbaṁ,||
evaṁ ṭhātabbaṁevaṁ kattabbaṁ,||
evaṁ nisīditabbaṁ,||
evaṁ bhāsitabbaṁ,||
evaṁ tuṇhībhavitabbanti.|| ||
Tasmā parisañuñūti cuccati.|| ||
Iti Dhamm'aññū atth'aññū attaññū matt'aññū kāl'aññū paris'aññū.|| ||
8. Puggala-parovar'aññū ca kataṁ hoti?|| ||
Idha, bhikkhave, bhikkhuno dvayena puggalā viditā honti.|| ||
Dve puggalā eko ariyānaṁ dassana-kāmo,||
eko ariyānaṁ na dassana-kāmo.|| ||
Yvāyaṁ puggalo ariyānaṁ na dassana-kāmo evaṁ so ten'aṅgena gārayho.|| ||
Yvāyaṁ puggalo ariyānaṁ dassana-kāmo evaṁ so ten'aṅgena pāsaṁso.|| ||
Dve puggalā ariyānaṁ dassana-kāmā:||
eko Sad'Dhammaṁ sotukāmo,||
eko Sad'Dhammaṁ na sotukāmo.|| ||
Yvāyaṁ puggalo Sad'Dhammaṁ na sotukāmo,||
evaṁ so ten'aṅgena gārayho.|| ||
Yvāyā puggalo Sad'Dhammaṁ sotukāmo,||
evaṁ so ten'aṅgena pāsaṁso.|| ||
Dve puggalā Sad'Dhammaṁ sotukāmā:||
eko ohita-sotā dhammaṁ suṇāti,||
eko anohita-soto dhammaṁ suṇāti.|| ||
Yvāyaṁ puggalo anohita-soto dhammaṁ suṇāti,||
evaṁ so ten'aṅgena gārayho,||
yvāyaṁ puggalo [116] ohita-soto dhammaṁ suṇāti,||
evaṁ so ten'aṅgena pāsaṁso.|| ||
Dve puggalā ohita-sotā dhammaṁ suṇanti:||
eko sutvā dhammaṁ dhāreti,||
eko sutvā dhammaṁ na dhāreti.|| ||
Yvāyaṁ puggalo sutvā dhammaṁ na dhāreti,||
evaṁ so ten'aṅgena gārayho,||
yvāyaṁ puggalo sutvā dhammaṁ dhāreti,||
evaṁ so ten'aṅgena pāsaṁso.|| ||
Dve puggalā sutvā dhammā dhārenti:||
eko dhatānaṁ dhammānaṁ atthaṁ upapari-k-khati,||
eko dhatānaṁ dhammānaṁ atthaṁ na upapari-k-khati.|| ||
Yvāyaṁ puggalo dhatānaṁ dhammānaṁṁ atthaṁ na upapari-k-khati,||
evaṁ so ten'aṅgena gārayho.|| ||
Yvāyaṁ puggalo dhatānaṁ dha mānaṁ atthaṁ upapari-k-khati,||
evaṁ so ten'aṅgena pāsaṁso.|| ||
Dve puggalā dhatānaṁ dhammān atthaṁ upapari-k-khanti:||
eko attham aññāya dhammam aññāya Dhammānudhamma-paṭipanno,||
eko na attham aññāya dhammam aññāya Dhammānudhamma-paṭipanno.|| ||
Yvāyaṁ puggalo na attham aññāya dhammam aññāya Dhammānudhamma-paṭipanno,||
evaṁ so ten'aṅgena1 gārayho.|| ||
Yvāyaṁ puggalo attham aññāya dhammaññāya Dhammānudhamma-paṭipanno,||
evaṁ so ten'aṅgena1 pāsaṁso.|| ||
Dve puggalā attham aññāya dhammam aññāya Dhammānudhamma-paṭipannā.|| ||
Eko attahitāya paṭipanne no parahitāya.|| ||
Eko attahitāya ca paṭipanno parahitāya ca.|| ||
Yvāyaṁ puggalo attahitāya paṭipanno no parahitāya,||
evaṁ so ten'aṅgena gārayho yvāyaṁ puggalo.|| ||
Yvāyaṁ puggalo attahitāya ca paṭipanno parahitāya ca,||
evaṁ so ten'aṅgena1 pāsaṁso.|| ||
Evaṁ kho bhikkhave, bhikkhuno dvayena puggalā viditā honti.|| ||
Evaṁ kho bhikkhave bhikkhū puggalaparovaraññū hoti.|| ||
[117] Imehi kho bhikkhave sattahi Sad'Dhammehi samannāgato bhikkhū āhuneyyo hoti pāhunoyyo hoti dakkhineyyo hoti añjali-karaṇīyo hoti anuttaraṁ puñña-k-khettaṁ lokassā ti.|| ||