Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Sattaka Nipāta
Mahā Vaggo

Sutta 65

Pāri-c-Chattaka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[117]

[1][pts] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Yasmiṁ bhikkhave, samaye devānaṁ Tāvatiṁsānaṁ pāricchattako koviḷāro paṇḍupalāso hoti,||
atta-manā bhikkhave, devā Tāvatiṁsā tasmiṁ samaye honti:|| ||

"Paṇḍupalāso dāni pāricchattako koviḷāro,||
na cirass'eva dāni sattapalāso bhavissatī" ti.|| ||

Yasmiṁ bhikkhave, samaye devānaṁ Tāvatiṁsānaṁ pāricchattako koviḷāro sattapalāso hoti,||
atta-manā bhikkhave, devā Tāvatiṁsā tasmiṁ samaye honti:|| ||

"Sattapalāso dāni pāricchattako koviḷāro,||
na cirass'eva dāni jālakajāto bhavissatī" ti.|| ||

Yasmiṁ bhikkhave, samaye devānaṁ Tāvatiṁsānaṁ pāricchattako koviḷāro jālakajāto hoti,||
atta-manā bhikkhave, devā Tāvatiṁsā tasmiṁ samaye honti:|| ||

"Jālakajāto dāni pāricchattako koviḷāro,||
na cirass'eva dāni khārakajāto bhavissatī" ti.|| ||

Yasmiṁ bhikkhave, samaye devānaṁ Tāvatiṁsānaṁ pāricchattako koviḷāro khārakajāto hoti,||
atta-manā bhikkhave, devā Tāvatiṁsā tasmiṁ samaye honti:|| ||

"Khārakajāto dāni pāricchattako koviḷāro,||
na cirass'eva dāni kuḍumalakajāto bhavissatī" ti.|| ||

Yasmiṁ bhikkhave, samaye devānaṁ Tāvatiṁsānaṁ pāricchattako koviḷāro kuḍumakajāto hoti,||
atta-manā bhikkhave, devā Tāvatiṁsā tasmiṁ samaye honti:|| ||

"Kuḍumakajāto dāni pāricchattako koviḷāro,||
na cirass'eva dāni [118] kokāsakajāto bhavissatī" ti.|| ||

Yasmiṁ bhikkhave, samaye devānaṁ Tāvatiṁsānaṁ pāricchattako koviḷāro kokāsakajāto hoti,||
atta-manā bhikkhave, devā Tāvatiṁsā honti:

"Kokāsakajāto dāni pāricchattako koviḷāro,||
na cirass'eva dāni sabbapāliphullo bhavissatī" ti.|| ||

Yasmiṁ bhikkhave, samaye devānaṁ Tāvatiṁsānaṁ pāricchattako koviḷāro sabbapāliphullo hoti,||
atta-manā bhikkhave, devā Tāvatiṁsā pāricchattakassa koviḷārassa mūle dibba cattāro māse pañcahi kāma-guṇehi samappitā samaṅgi-bhūtā paricārenti.|| ||

Sabbapāliphullassa kho pana bhikkhave,||
pāricchattakassa koviḷārassa samantā paññāsa yojanāni ābhāya phūṭaṁ hoti.|| ||

Anuvātaṁ yojanasataṁ gandho gacchati.|| ||

Ayam anubhāvo pāricchattakassa koviḷārassa.|| ||

 

§

 

3. Evam eva kho bhikkhave, yasmiṁ samaye ariya-sāvako agārasmā anagāriyaṁ pabbajjāya ceteti,||
paṇḍupalāso bhikkhave, ariya-sāvako tasmiṁ samaye hoti devānaṁ va Tāvatiṁsānaṁ pāricchattako koviḷāro.|| ||

Yasmiṁ bhikkhave, samaye ariya-sāvako kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabba-jito hoti,||
sattapalāso bhikkhave ariya-sāvako tasmiṁ samaye hoti devānaṁ va Tāvatiṁsānaṁ pāricchattako koviḷāro.|| ||

Yasmiṁ bhikkhave, samaye ariya-sāvako vivicc'eva kāmehi
vivicca akusalehi dhammehi
sa-vitakkaṁ sa-vicāraṁ
viveka-jaṁ pīti-sukhaṁ
paṭhamaṁ-jhānaṁ upasampajja viharati,||
jālakajāto bhikkhave, ariya-sāvako tasmiṁ samaye hoti devānaṁ va Tāvatiṁsānaṁ pāricchattako koviḷāro.|| ||

Yasmiṁ bhikkhave samaye ariya-sāvako vitakka-vicārānaṁ vūpasamā
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharati,||
khārakajāto bhikkhave, ariya-sāvako tasmiṁ samaye hoti devānaṁ va Tavatiṁsānaṁ pāricchattako koviḷāro.|| ||

Yasmiṁ bhikkhave, [119] samaye ariya-sāvako pītiyā ca virāgā upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedeti||
yaṁ taṁ ariyā ācikkhantī:|| ||

'Upekkhako satimā sukha-vihārī' ti,|| ||

tatiyaṁ-jhānaṁ upasampajja viharati||
kuḍumalakajāto bhikkhave, ariya-sāvako tasmiṁ samaye hoti devānaṁ ca Tāvatiṁsānaṁ pāricchattako koviḷāro.|| ||

Yasmiṁ bhikkhave, samaye ariya-sāvako sukhassa ca pahānā||
dukkhassa ca pahāṇā||
pubb'eva somanassa-domanassānaṁ atthaṅgamā||
adukkha-ṁ-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catuttaṁ jhānaṁ upasampajja viharati,||
kokāsakajāto bhikkhave ariya-sāvako tasmiṁ samaye hoti devānaṁ va Tāvatiṁsānaṁ pāricchattako koviḷāro.|| ||

Yasmiṁ bhikkhave, samaye ariya-sāvako āsavānaṁ khayā||
ānāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati,||
sabbapāliphullo bhikkhave,||
ariya-sāvako tasmiṁ samaye hoti devānaṁ va Tāvatiṁsānaṁ pāricchattako koviḷāro.|| ||

 

§

 

Tasmiṁ bhikkhave, samaye Bhummā devā saddam anussāventi:|| ||

"Eso itthannāmo āyasmā itthinnāmassa āsasmato saddhi-vihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṁ pabba-jito āsavānaṁ khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||

Bhummānaṁ devānaṁ saddaṁ sutvā Cātu-m-mahā-rājikā devā saddam anussāventi|| ||

"Eso itthannāmo āyasmā itthinnāmassa āsasmato saddhi-vihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṁ pabba-jito āsavānaṁ khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||

Cātu-m-mahā-rājikānaṁ devānaṁ saddaṁ sutvā Tāvatiṁsā devā saddam anussāventi|| ||

"Eso itthannāmo āyasmā itthinnāmassa āsasmato saddhi-vihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṁ pabba-jito āsavānaṁ khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||

Tāvatiṁsānaṁ devānaṁ saddaṁ sutvā Yāmā devā saddam anussāventi|| ||

"Eso itthannāmo āyasmā itthinnāmassa āsasmato saddhi-vihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṁ pabba-jito āsavānaṁ khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||

Yāmānaṁ devānaṁ saddaṁ sutvā Tusitā devā saddam anussāventi|| ||

"Eso itthannāmo āyasmā itthinnāmassa āsasmato saddhi-vihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṁ pabba-jito āsavānaṁ khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||

Tusitānaṁ devānaṁ saddaṁ sutvā Nimmānaratī devānaṁ saddam anussāventi,|| ||

"Eso itthannāmo āyasmā itthinnāmassa āsasmato saddhi-vihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṁ pabba-jito āsavānaṁ khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||

Nimmānaratīnaṁ devānaṁ saddaṁ sutvā Paranimmita-vasavatti devānaṁ saddam anussāventi|| ||

"Eso itthannāmo āyasmā itthinnāmassa āsasmato saddhi-vihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṁ pabba-jito āsavānaṁ khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||

Paranimmita-vasavattinaṁ devānaṁ saddaṁ sutvā Brahma-kāyikā devā saddam anussāventi|| ||

"Eso itthannāmo āyasmā itthinnāmassa āsasmato saddhi-vihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṁ pabba-jito āsavānaṁ khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||

Iti ha [120] tena khaṇena tena muhuttena yāva Brahma-lokā saddo abbhu-g-gacchati.|| ||

Ayam anubhāvo khīṇ'āsavassa bhikkhuno ti.|| ||

 


Contact:
E-mail
Copyright Statement