Aṅguttara Nikāya
Sattaka Nipāta
Mahā Vaggo
Sutta 67
Bhāvan-ā-nuyutta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Bhāvanaṁ ananuyttassa bhikkhave bhikkhuno viharato kiñ cāpi evaṁ icchā uppajjeyya:|| ||
"Aho vata me anupādāya āsavehi cittaṁ vimucceyyā" ti.|| ||
Atha khvassa n'eva anupādāya āsavehi cittaṁ vimuccati.|| ||
Taṁ kissa hetu?|| ||
"Abhāvitattātissa vacanīyaṁ."|| ||
Kissa abhāvitattā?|| ||
Catunnaṁ sati-paṭṭhānānaṁ,||
catunnaṁ samma-p-padhānānaṁ,||
catunnaṁ iddhi-pādānaṁ,||
pañcannaṁ indriyānaṁ,||
pañcannaṁ balānaṁ,||
sattannaṁ bojjh'aṅgānaṁ,||
ariyassa aṭṭhaṅgikassa Maggassa.|| ||
Seyyathā pi, bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā||
dasa vā dvādasa vā,||
tānassu kukkuṭiyā na sammā adhisayitāni na sammā pariseditāni na sammā paribhā- [126] vitāni.|| ||
Kiñ cāpi tassā kukkuṭiyā evaṁ icchā uppajjeyya:|| ||
"Aho vata me kukkuṭa-potakā pādanakha-sikhāya vā||
mukha-tuṇḍakena vā||
aṇḍakosaṁ padāletvā sottinā abhinibbhijjeyyun" ti.|| ||
Atha kho abhabbāva te kukkuṭa-potakā pādanakha-sikhāya vā||
mukha-tuṇḍakena vā||
aṇḍakosaṁ padāletvā sotthinā abhinibbhijjituṁ.|| ||
Taṁ kissa hetu?|| ||
Tathā hi bhikkhave kukkuṭiyā aṇḍāni na sammā adhisayitāni na sammā pariseditāni,||
na sammā paribhāvitāni,||
evam eva kho, bhikkhave,||
bhāvanaṁ ananuyuttassa bhikkhuno viharato kiñcā pi evaṁ icchā uppajjeyya:|| ||
"Aho vata me anupādāya āsavehi cittaṁ vimucceyyā" ti.|| ||
Atha khavassa n'eva anupādāya āsavehi cittaṁ vimuccati.|| ||
Taṁ kissa hetu?|| ||
Abhāvitattātissa vacanīyaṁ.|| ||
Kissa abhāvitattā?|| ||
Catunnaṁ sati-paṭṭhānānaṁ,||
catunnaṁ samma-p-padhānānaṁ,||
catunnaṁ iddhi-pādānaṁ,||
pañcannaṁ indriyānaṁ,||
pañcannaṁ balānaṁ,||
sattannaṁ bojjh'aṅgānaṁ,||
ariyassa aṭṭhaṅgikassa Maggassa.|| ||
3. Bhāvanaṁ anuyuttassa bhikkhave, bhikkhuno viharato kiñ cāpi na evaṁ icchā uppajjeyya:|| ||
"Aho vata me anupādāya āsavehi cittaṁ vimucceyyā" ti.|| ||
Atha khvassa anupādāya āsavehi cittaṁ vimuccati.|| ||
Taṁ kissa hetu?|| ||
Bhāvitattātissa vacanīyaṁ.|| ||
Kissa bhāvitattā?|| ||
Catunnaṁ sati-paṭṭhānānaṁ,||
catunnaṁ samma-p-padhānānaṁ,||
catunnaṁ iddhi-pādānaṁ,||
pañcannaṁ indriyānaṁ,||
pañcannaṁ balānaṁ,||
sattannaṁ bojjh'aṅgānaṁ,||
ariyassa aṭṭhaṅgikassa Maggassa.|| ||
Seyyathā pi, bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā,||
tān'assu kukkuṭiyā sammā-adhisayitāni sammā-pariseditāni sammā-paribhāvitāni.|| ||
Kiñ cāpi tassā kukkuṭiyā na evaṁ icchā uppajjeyya:|| ||
"Aho vata me kukkuṭa-potakā pādanakha-sikhāya vā mukha-tuṇḍakena vā||
aṇḍakosaṁ padāletvā sottinā abhinibbhijjeyyun" ti.|| ||
Atha kho bhabbā'va te kukkuṭa-potakā pādanakha-sikhāya vā mukha-tuṇḍakena vā aṇḍakosaṁ padāletvā sotthinā abhinibbhijjituṁ.|| ||
Taṁ kissa hetu?|| ||
Tathā h'amuni bhikkhave kukkuṭiyā aṇḍāni sammā-adhisayitāni sammā-pariseditāni, sammā-paribhāvitāni.|| ||
Evam eva kho bhikkhave bhāvanaṁ ananuyuttassa bhikkhuno viharato kiñ cāpi na evaṁ icchā uppajjeyya:|| ||
"Aho [127] vata me anupādāya āsavehi cittaṁ vimucceyyā" ti.|| ||
Atha khavassa anupādāya āsavehi cittaṁ vimuccati.|| ||
Taṁ kissa hetu?|| ||
Bhāvitattā ti'ssa vacanīyaṁ.|| ||
Kissa bhāvitattā?|| ||
Catunnaṁ sati-paṭṭhānānaṁ,||
catunnaṁ samma-p-padhānānaṁ,||
catunnaṁ iddhi-pādānaṁ,||
pañcannaṁ indriyānaṁ,||
pañcannaṁ balānaṁ,||
sattannaṁ bojjh'aṅgānaṁ,||
ariyassa aṭṭhaṅgikassa Maggassa.|| ||
4. Seyyathā pi, bhikkhave, palagaṇḍassa vā palagaṇḍantevāsikassa vā dissante'va vāsijaṭe aṅgulipadāni dissati aṅguṭṭhapadaṁ, no ca khvāssa evaṁ ñāṇaṁ hoti:|| ||
"Ettakaṁ vā me ajja vāsijaṭassa khīṇaṁ,||
ettakaṁ hīyyo,||
ettakaṁ pare" ti.|| ||
Atha khavāssa khīṇe khīṇante'va ñāṇaṁ hoti:|| ||
Evam eva kho bhikkhave, bhāvanaṁ anuyuttassa bhikkhuno viharato kiñ cāpi na evaṁ ñāṇaṁ hoti:|| ||
"Ettakaṁ me ajja āsavānaṁ khīṇaṁ,||
ettakaṁ vā bhiyyo,||
ettakaṁ vā pare" ti.|| ||
Atha khavāssa khīṇe khīṇante'va ñāṇaṁ hoti.|| ||
Seyyathā pi, bhikkhave, sāmuddikāya nāvāya vettabandhana-badadhāya chammāsāni udake pariyādāya hemantikena thale ukkhittāya vāt'ātapaparetāni bandhanāni,||
tāni pāvussakena meghena ahippavuṭṭāni appakasiren'eva paṭippassambhanti putikāni bhavanti:||
evam eva kho, bhikkhave, bhāvanaṁ anuyuttassa bhikkhuno viharato appakasiren'eva saṁyojanāni paṭippassambhanti pūtikānī bhavantī ti.|| ||