Aṅguttara Nikāya
Sattaka Nipāta
Mahā Vaggo
Sutta 69
Sunetta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Bhūta-pubbaṁ bhikkhave, Sunetto nāma Satthā ahosi titthakaro kāmesu vīta-rāgo.|| ||
Sunettassa kho pana bhikkhave, sattuno anekāni sāvakasatāni ahesuṁ.|| ||
Sunetto nāma Satthā sāvakānaṁ Brahma-loka-saha-vyatāya dhammaṁ desesi.|| ||
Ye kho pana bhikkhave Sunettassa Satthuno Brahma-loka-saha-vyatāya dhammaṁ desentassa cittāni na pasādesuṁ,||
te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjiṁsu.|| ||
Ye ko pana bhikkhave Sunettassa Satthuno Brahma-loka-saha-vyatāya dhammaṁ desentassa cittāni pasādesuṁ,||
te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjiṁsu.|| ||
§
3. Bhūta-pubbaṁ bhikkhave, Mūgapakkho[ed1] nāma Satthā ahosi titthakaro kāmesu vīta-rāgo.|| ||
Mūgapakkhassa kho pana bhikkhave, sattuno anekāni sāvakasatāni ahesuṁ.|| ||
Mūgapakkho nāma Satthā sāvakānaṁ Brahma-loka-saha-vyatāya dhammaṁ desesi.|| ||
Ye kho pana bhikkhave Mūgapakkhassa Satthuno Brahma-loka-saha-vyatāya dhammaṁ desentassa cittāni na pasādesuṁ,||
te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjiṁsu.|| ||
Ye ko pana bhikkhave Mūgapakkhassa Satthuno Brahma-loka-saha-vyatāya dhammaṁ desentassa cittāni pasādesuṁ,||
te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjiṁsu.|| ||
§
Bhūta-pubbaṁ bhikkhave, Aranemi nāma Satthā ahosi titthakaro kāmesu vīta-rāgo.|| ||
Aranemassa kho pana bhikkhave, sattuno anekāni sāvakasatāni ahesuṁ.|| ||
Aranemi nāma Satthā sāvakānaṁ Brahma-loka-saha-vyatāya dhammaṁ desesi.|| ||
Ye kho pana bhikkhave Aranemassa Satthuno Brahma-loka-saha-vyatāya dhammaṁ desentassa cittāni na pasādesuṁ,||
te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjiṁsu.|| ||
Ye ko pana bhikkhave Aranemassa Satthuno Brahma-loka-saha-vyatāya dhammaṁ desentassa cittāni pasādesuṁ,||
te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjiṁsu.|| ||
§
Bhūta-pubbaṁ bhikkhave, Kuddālo nāma Satthā ahosi titthakaro kāmesu vīta-rāgo.|| ||
Kuddālassa kho pana bhikkhave, sattuno anekāni sāvakasatāni ahesuṁ.|| ||
Kuddālo nāma Satthā sāvakānaṁ Brahma-loka-saha-vyatāya dhammaṁ desesi.|| ||
Ye kho pana bhikkhave Kuddālassa Satthuno Brahma-loka-saha-vyatāya dhammaṁ desentassa cittāni na pasādesuṁ,||
te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjiṁsu.|| ||
Ye ko pana bhikkhave Kuddālassa Satthuno Brahma-loka-saha-vyatāya dhammaṁ desentassa cittāni pasādesuṁ,||
te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjiṁsu.|| ||
§
Bhūta-pubbaṁ bhikkhave, Hatthipālo nāma Satthā ahosi titthakaro kāmesu vīta-rāgo.|| ||
Hatthipālassa kho pana bhikkhave, sattuno anekāni sāvakasatāni ahesuṁ.|| ||
Hatthipālo nāma Satthā sāvakānaṁ Brahma-loka-saha-vyatāya dhammaṁ desesi.|| ||
Ye kho pana bhikkhave Hatthipālassa Satthuno Brahma-loka-saha-vyatāya dhammaṁ desentassa cittāni na pasādesuṁ,||
te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjiṁsu.|| ||
Ye ko pana bhikkhave Hatthipālassa Satthuno Brahma-loka-saha-vyatāya dhammaṁ desentassa cittāni pasādesuṁ,||
te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjiṁsu.|| ||
§
Bhūta-pubbaṁ bhikkhave, Jotipālo nāma Satthā ahosi titthakaro kāmesu vīta-rāgo.|| ||
Jotipālassa kho pana bhikkhave, sattuno anekāni sāvakasatāni ahesuṁ.|| ||
Jotipālo nāma Satthā sāvakānaṁ Brahma-loka-saha-vyatāya dhammaṁ desesi.|| ||
Ye kho pana bhikkhave Jotipālassa Satthuno Brahma-loka-saha-vyatāya dhammaṁ desentassa cittāni na pasādesuṁ,||
te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjiṁsu.|| ||
Ye ko pana bhikkhave Jotipālassa Satthuno Brahma-loka-saha-vyatāya dhammaṁ desentassa cittāni pasādesuṁ,||
te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjiṁsu.|| ||
§
Bhūta-pubbaṁ bhikkhave, Arako nāma Satthā ahosi titthakaro kāmesu vīta-rāgo.|| ||
Arakassa kho pana bhikkhave, sattuno anekāni sāvakasatāni ahesuṁ.|| ||
Arako nāma Satthā sāvakānaṁ Brahma-loka-saha-vyatāya dhammaṁ desesi.|| ||
Ye kho pana bhikkhave Arakassa Satthuno Brah- [136] ma-loka-saha-vyatāya dhammaṁ desentassa cittāni na pasādesuṁ,||
te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjiṁsu.|| ||
Ye ko pana bhikkhave Arakassa Satthuno Brahma-loka-saha-vyatāya dhammaṁ desentassa cittāni pasādesuṁ,||
te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjiṁsu.
§
4. Taṁ kiṁ maññatha bhikkhave,||
yo ime satta Satthāre titthakare kāmesu vīta-rāge aneka-sataparivāre sasāvaka-saṅghe duṭṭhacitto akakoseyya paribhāseyya,||
bahuṁ so apuññaṁ pasaceyyā ti?|| ||
"Evaṁ bhante" ti.|| ||
■
Taṁ kiṁ maññatha bhikkhave,||
yo ime satta Satthāre titthakare kāmesu vīta-rāge aneka-sataparivāre sasāvaka-saṅghe duṭṭhacitto akakoseyya paribhāseyya,||
bahuṁ so apuññaṁ pasaceyya,||
yo ekaṁ diṭṭhi-sampannaṁ puggalaṁ duṭṭhacitto akkosati paribhāsati,||
ayaṁ tato bahutaraṁ apuññaṁ pasavati.|| ||
Taṁ kissa hetu?|| ||
Nāhaṁ bhikkhave, ito bahiddhā eva-rūpiṁ khantiṁ vadāmi,||
yathā amhaṁ sabrahma-cārisu.|| ||
Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ:|| ||
Na no sabrahma-cārisu cittāni paduṭṭhāni bhavissantī ti.|| ||
Evaṁ hi ho bhikkhave, sikkhitabban ti.|| ||
[ed1] I am not certain that I have got the endings for the names of the following teachers correctly. PTS gives only the first case, and BJT has followed the first intoduction of a new name with the text, name and case of Mūgapakkho through to Arako.