Aṅguttara Nikāya
Sattaka Nipāta
Mahā Vagga
Sutta 70
Araka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Bhuta-pubbaṁ bhikkhave, Arako nāma Satthā ahosi,||
titthakaro kāmesu vīta-rāgo:|| ||
Arakassa kho pana bhikkhave,||
Satthuno anekānī sāvakasatāni ahesuṁ.|| ||
Arako Satthā sāvakānaṁ evaṁ dhammaṁ deseti:|| ||
2. Appakaṁ brāhmaṇā, jīvitaṁ manussānaṁ parittaṁ lahukaṁ bahu-dukkhaṁ bahupāyāsaṁ.|| ||
Mantāya boddhab- [137] baṁ.|| ||
Kattabbaṁ kusalaṁ,||
caritabbaṁ Brahma-cariyaṁ.|| ||
N'atthi jātassa amaraṇaṁ.|| ||
Seyyathā pi brāhmaṇā, tiṇagge ussāvabindu suriye uggacchante khippam yeva paṭivigacchati na cira-ṭ-ṭhitikaṁ hoti,||
evam eva kho brāhmaṇā, ussāvabinadupamaṁ,||
jīvitaṁ manussānaṁ parittaṁ lahukaṁ bahu-dukkhaṁ bahupāyāsaṁ.|| ||
Mantāya boddhabbaṁ.|| ||
Kattabbaṁ kusalaṁ,||
caritabbaṁ Brahma-cariyaṁ.|| ||
N'atthi jātassa amaraṇaṁ.|| ||
Seyyathā pibrāhmaṇā, thulla-phusitake deve vassante udake udakabubbulaṁ khippam yeva paṭivigacchati na cira-ṭ-ṭhitikaṁ hoti,||
evam eva kho brāhmaṇā, udakabubbūpāpamaṁ,||
jīvitaṁ manussānaṁ parittaṁ lahukaṁ bahu-dukkhaṁ bahupāyāsaṁ.|| ||
Mantāya boddhabbaṁ.|| ||
Kattabbaṁ kusalaṁ,||
caritabbaṁ Brahma-cariyaṁ.|| ||
N'atthi jātassa amaraṇaṁ.|| ||
Seyyathā pi brāhmaṇā, udake daṇḍarāji khīppaṁ yeva paṭivigacchati,||
na cira-ṭ-ṭhitikā hoti,||
evam eva kho brāhmaṇā, udake daṇḍarājūpamaṁ,||
jīvitaṁ manussānaṁ parittaṁ lahukaṁ bahu-dukkhaṁ bahupāyāsaṁ.|| ||
Mantāya boddhabbaṁ.|| ||
Kattabbaṁ kusalaṁ,||
caritabbaṁ Brahma-cariyaṁ.|| ||
N'atthi jātassa amaraṇaṁ.|| ||
Seyyathā pi brāhmaṇā, nadī pabbateyyā dūraṇ-gamā sīgha-sotā hāra-hārīnī||
n'atthi so khaṇo vā layo vā muhutto vā||
yaṁ sā aramati,||
atha ko sā gacchat'eva vattat'eva sandat'eva,||
evam eva kho brāhmaṇā, nadīpabbateyyupamaṁ,||
jīvitaṁ manussānaṁ parittaṁ lahukaṁ bahu-dukkhaṁ bahupāyāsaṁ.|| ||
Mantāya boddhabbaṁ.|| ||
Kattabbaṁ kusalaṁ,||
caritabbaṁ Brahma-cariyaṁ.|| ||
N'atthi jātassa amaraṇaṁ.|| ||
Seyyathā pi brāhmaṇā, balavā puriso jivhagge kheḷapiṇḍaṁ saññuhitvā appakasiren'eva vameyya,||
evam eva kho brāhmaṇā kheḷapiṇḍūpamaṁ,||
jīvitaṁ manussānaṁ parittaṁ lahukaṁ bahu-dukkhaṁ bahupāyāsaṁ.|| ||
Mantāya boddhabbaṁ.|| ||
Kattabbaṁ kusalaṁ,||
caritabbaṁ Brahma-cariyaṁ.|| ||
N'atthi jātassa amaraṇaṁ.|| ||
Seyyathā pi brāhmaṇā, divasasaṁtatte [138] ayokaṭāhe maṁsapesī pakkhittā khippaṁ yeva paṭivigacchati,||
na cira-ṭ-ṭhitikā hoti,||
evam eva kho brāhmaṇā, maṁsasūpemaṁ,||
jīvitaṁ manussānaṁ parittaṁ lahukaṁ bahu-dukkhaṁ bahupāyāsaṁ.|| ||
Mantāya boddhabbaṁ.|| ||
Kattabbaṁ kusalaṁ,||
caritabbaṁ Brahma-cariyaṁ.|| ||
N'atthi jātassa amaraṇaṁ.|| ||
Seyyathā pi brāhmaṇā, gāvī vajjhā āghātanaṁ nīyamānā yañ ñad eva pādaṁ uddharati santike'va hoti vadhassa santike'va maraṇassa,||
evam eva kho brāhmaṇa, govajjhūpamaṁ,||
jīvitaṁ manussānaṁ parittaṁ lahukaṁ bahu-dukkhaṁ bahupāyāsaṁ.|| ||
Mantāya boddhabbaṁ.|| ||
Kattabbaṁ kusalaṁ,||
caritabbaṁ Brahma-cariyaṁ.|| ||
N'atthi jātassa amaraṇaṁ.|| ||
3. Tena kho pana bhikkhave samayena manussānaṁ saṭṭhivassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||
Pañcavassasatikā kumārikā alampateyyā ahosi.|| ||
Tena kho pana bhikkhave,||
samayena manussānaṁ chaḷ eva ābādhā ahesuṁ:||
sītaṁ,||
uṇhaṁ,||
jigacchā,||
pipāsā,||
uccāro,||
passāvo.|| ||
So hi nāma bhikkhave,||
arako sattā evaṁ dīghāyukesu manussesu evaṁ ciraṭṭitikesu evaṁ appābādhesu sāvakānaṁ evaṁ dhammaṁ desessati:|| ||
"Appakaṁ brāhmaṇā,||
jīvitaṁ manussānaṁ parittaṁ lahukaṁ bahu-dukkhaṁ bahupāyāsaṁ.|| ||
Mantāya boddhabbaṁ.|| ||
Kattabbaṁ kusalaṁ,||
caritabbaṁ Brahma-cariyaṁ.|| ||
N'atthi jātassa amaraṇan' ti.|| ||
Etarahi kho taṁ bhikkhave,||
sammā vadamāno vadeyya
'appakaṁ, jīvitaṁ manussānaṁ parittaṁ lahukaṁ bahu-dukkhaṁ bahupāyāsaṁ.|| ||
Mantāya boddhabbaṁ.|| ||
Kattabbaṁ kusalaṁ,||
caritabbaṁ Brahma-cariyaṁ.|| ||
N'atthi jātassa amaraṇan' ti.|| ||
Etarahi kho bhikkhave, yo ciraṁ jivati,||
so vassa-sataṁ appaṁ vā bhīyyo.|| ||
Vassasataṁ kho pana bhikkhave,||
jīvanto tīṇīyeva utusatāni jīvati:||
utusataṁ hemantānaṁ,||
utusataṁ gimhānaṁ,||
utusataṁ vassānaṁ.|| ||
Tīṇi kho pana bhikkhave,||
utusatāni jivanto dvādasa yeva māsasatāni jīvati:||
cattāri māsa satāni [139] hemantānaṁ,||
cattāri māsa satāni gimhānaṁ,||
cattāri māsa satāni vassānaṁ.|| ||
Dvādasaṁ kho, pana bhikkhave,||
māsasatāni jivanto catu-vīsatiṁ yeva addhamāsa satāni jīvati:||
aṭṭhaddha māsa satāni hemantānaṁ,||
aṭṭhaddha māsa satāni gimhānaṁ,||
aṭṭhaddha māsa satāni vassānaṁ.|| ||
Catuvisatiṁ kho pana bhikkhave,||
aṭṭhaddha māsa satāni jivanto chattiṁsaṁ yeva ratti sahassāni jīvati:||
dvādasa rattisahassāni hemantānaṁ,||
dvādasa rattisahassāni gimhānaṁ,||
dvādasa rattisahassāni gimhānaṁ,||
dvādasa rattisahassāni vasānaṁ.|| ||
Chattiṁsaṁ kho paṇa bhikkhave,||
ratti sahassāni jīvanto dvesattatiñ ñeva bhattasahassāni bhuñjati:||
catu-vīsati bhattasahassāni hemantānaṁ,||
catu-vīsati bhattasahassāni gimhānaṁ,||
catu-vīsati bhattasahassāni vassānaṁ saddhiṁ mātuthaññāya,||
saddhiṁ bhattantarāya.|| ||
Tatr'ime bhattantarāyā:||
kupito pi bhattaṁ na bhuñjati,||
dukkhito pi bhattaṁ na bhuñajati,||
vyādhito pi bhattaṁ na bhūñjati,||
uposathiko pi bhattaṁ na bhūñjati,||
alābhakena pi bhattaṁ na bhuñjati.|| ||
Iti kho bhikkhave, mayā vassa-satāyukassa manussassa āyu pi saṅkhātaṁ,||
āyu-p-pamāṇam pi saṅkhātaṁ,||
utu pi saṅkhātā,||
saṁvaccharā pi saṅkhātā,||
māsā pi saṅkhātā,||
addhamāsā pi saṅkhātā,||
ratti pi saṅkhātā,||
divā pi saṅkhātā,||
bhattā pi saṅkhātā,||
bhattantarāyā pi saṅkhātā.|| ||
4. Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave,||
rukkha-mūlāni,||
etāni suññ-ā-gārāni.|| ||
Jhāyatha bhikkhave,||
māpamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ vo amhākaṁ anusāsanī ti.|| ||