Aṅguttara Nikāya
Sattaka Nipāta
VIII. Vinaya Vagga
Sutta 72
Dutiya Vinaya-Dhara Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Sattahi bhikkhave, dhammehi samannāgato bhikkhu vinaya-dharo hoti.|| ||
Katamehi sattahi?|| ||
Āpattiṁ jānāti;
■
anāpattiṁ jānāti;
■
lahukaṁ āpattiṁ jānāti;
■
garukaṁ āpattiṁ jānāti;
■
ubhayānī kho panassa Pātimokkhāni vitthārena svāgatāni honti su-vibhattāni su-p-pavattīni su-vinicchitāni suttaso anubyañjanaso;
■
catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ||
[141] nikāma-lābhī hoti||
akiccha-lābhī||
akasira-lābhī.|| ||
Āsavānaṁ khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu vinaya-dharo hotī ti.|| ||