Aṅguttara Nikāya
Sattaka Nipāta
VIII. Vinaya Vagga
Sutta 73
Tatiya Vinaya-Dhara Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Sattahi bhikkhave, dhammehi samannāgato bhikkhu vinaya-dharo hoti.|| ||
Katamehi sattahi?|| ||
Āpattiṁ jānāti;|| ||
■
anāpattiṁ jānāti;|| ||
■
lahukaṁ āpattiṁ jānāti;|| ||
■
garukaṁ āpattiṁ jānāti;|| ||
■
vinaye kho pana ṭhito hoti asaṁhīro,
catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ nikāma-lābhī hoti akiccha-lābhī akasira-lābhī.|| ||
■
Āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu vinaya-dharo hotī' ti.|| ||