Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
VIII. Vinaya Vagga

Sutta 75

Paṭhama Vinaya-Dhara Sobhana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[142]

[1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Sattahi bhikkhave, dhammehi samannāgato bhikkhū vinaya-dharo sobhati.|| ||

Katamehi sattahi?|| ||

Āpattiṃ jānāti;|| ||

anāpattiṃ jānāti;|| ||

lahukaṃ āpattiṃ jānāti;|| ||

garukaṃ āpattiṃ jānāti;|| ||

sīlavā hoti Pātimokkha-saṃvarasaṃvuto viharati,||
ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvi,||
samādāya sikkhati sikkhā-padesu;|| ||

catunnaṃ jhānānaṃ ābhiceta-sikānaṃ diṭṭha-dhamma-sukha-vihārānaṃ nikāma-lābhī hoti akiccha-lābhī akasira-lābhī.|| ||

Āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhū vinaya-dharo sobhatī ti.|| ||

 


Contact:
E-mail
Copyright Statement