Aṅguttara Nikāya
Sattaka Nipāta
VIII. Vinaya Vagga
Sutta 75
Paṭhama Vinaya-Dhara Sobhana Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Sattahi bhikkhave, dhammehi samannāgato bhikkhū vinaya-dharo sobhati.|| ||
Katamehi sattahi?|| ||
Āpattiṁ jānāti;|| ||
■
anāpattiṁ jānāti;|| ||
■
lahukaṁ āpattiṁ jānāti;|| ||
■
garukaṁ āpattiṁ jānāti;|| ||
■
sīlavā hoti Pātimokkha-saṁvarasaṁvuto viharati,||
ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvi,||
samādāya sikkhati sikkhā-padesu;|| ||
■
catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ nikāma-lābhī hoti akiccha-lābhī akasira-lābhī.|| ||
■
Āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhū vinaya-dharo sobhatī ti.|| ||