Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Sattaka Nipāta
VIII. Vinaya Vagga

Sutta 76

Dutiya Vinaya-Dhara Sobhana Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Sattahi bhikkhave, dhammehi samannāgato bhikkhū vinaya-dharo sobhati.|| ||

Katamehi sattahi?|| ||

Āpattiṁ jānāti;|| ||

anāpattiṁ jānāti;|| ||

lahukaṁ āpattiṁ jānāti;|| ||

garukaṁ āpattiṁ jānāti;|| ||

ubhayānī kho panassa Pātimokkhāni vitthārena svāgatāni honti su-vibhattāni su-p-pavattīni su-vinicchitāni suttaso anubyañjanaso;|| ||

catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ nikāma-lābhī hoti akiccha-lābhī akasira-lābhī.|| ||

Āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||

Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhū vinaya-dharo sobhatī ti.|| ||

 


Contact:
E-mail
Copyright Statement