Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
VIII. Vinaya Vagga

Sutta 80

Adhikaraṇa-Samatha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[144]

[1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Satt'ime bhikkhave, adhikaraṇa-samatha dhammā uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya.|| ||

Katame satta?|| ||

3. Sammukhā vinayo dātabbo;|| ||

sativinayo dātabbo;|| ||

amūḷha-vinayo dātabbo;|| ||

paṭiññāta karaṇaṃ dātabbaṃ;|| ||

yebhūyyasikā dātabbā;|| ||

tassapāpiyyasikā dātabbā;|| ||

tiṇavatthārako dātabbā.|| ||

Ime kho bhikkhave, satta adhikaraṇasamathā dhammā uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāyā ti.|| ||

 


Contact:
E-mail
Copyright Statement