Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta

Suttas 81-90

Samaṇa Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

Sutta 81

Bhikkhū-Dhamma Suttaṃ

[81.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Sattannaṃ bhikkhave dhammānaṃ bhinnattā bhikkhū hoti.|| ||

Katamesaṃ sattannaṃ?|| ||

2. Sakkāya-diṭṭhi bhinnā hoti,||
vicikicchā bhinnā hoti,||
sīla-b-bata-parāmāso bhinno hoti,||
rāgo bhinno hoti,||
doso bhinno hoti,||
moho bhinno hoti,||
māno bhinno hoti.|| ||

Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhū hotī ti.|| ||

 


 

Sutta 82

Samaṇa-Dhamma Suttaṃ

[82.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Sattannaṃ bhikkhave dhammānaṃ samitattā samaṇo hoti.|| ||

Katamesaṃ sattannaṃ?[ed1]|| ||

2. Sakkāya-diṭṭhi samitā hoti,||
vicikicchā samitā hoti,||
sīla-b-bata-parāmāso samito hoti,||
rāgo samito hoti,||
doso samito hoti,||
moho samito hoti,||
māno samito hoti.|| ||

Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ samitattā samaṇo hoti ti.|| ||

 


 

Sutta 83

Brāhmaṇa-Dhamma Suttaṃ

[83.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Sattannaṃ bhikkhave dhammānaṃ bāhitattā brāhmaṇo hoti.|| ||

Katamesaṃ sattannaṃ?|| ||

2. Sakkāya-diṭṭhi bāhitā hoti,||
vicikicchā bāhitā hoti,||
sīla-b-bata-parāmāso bāhito hoti,||
rāgo bāhito hoti,||
doso bāhito hoti,||
moho bāhito hoti,||
māno bāhito hoti.|| ||

Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bāhitattā brāhmaṇo hotī ti.|| ||

 


 

Sutta 84

Sotthiya-Dhamma Suttaṃ

[84.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Sattannaṃ bhikkhave dhammānaṃ nissutattā sotthiyo hoti.|| ||

Katamesaṃ sattannaṃ?|| ||

2. Sakkāya-diṭṭhi nissutā hoti,||
vicikicchā nissutā hoti,||
sīla-b-bata-parāmāso nissuto hoti,||
rāgo nissuto hoti,||
doso nissuto hoti,||
moho nissuto hoti,||
māno nissuto hoti.|| ||

Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ nissutattā sotthiyo hotī ti.|| ||

 


 

Sutta 85

Nahātaka-Dhamma Suttaṃ

[85.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Sattannaṃ bhikkhave dhammānaṃ nāhātattā nāhātako hoti.|| ||

Katamesaṃ sattannaṃ?|| ||

2. Sakkāya-diṭṭhi nāhātā hoti,||
vicikicchā nāhātā hoti,||
sīla-b-bata-parāmāso nāhāto hoti,||
rāgo nāhāto hoti,||
doso nāhāto hoti,||
moho nāhāto hoti,||
māno nāhāto hoti.|| ||

Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ nāhātattā nāhātako hotī ti.|| ||

 


 

Sutta 86

Vedagu-Dhamma Suttaṃ

[86.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Sattannaṃ bhikkhave dhammānaṃ viditattā vedagu hoti.|| ||

Katamesaṃ sattannaṃ?|| ||

2. Sakkāya-diṭṭhi viditā hoti,||
vicikicchā viditā hoti,||
sīla-b-bata-parāmāso vidito hoti,||
rāgo vidito hoti,||
doso vidito hoti,||
moho vidito hoti,||
māno vidito hoti.|| ||

Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ viditattā vedagu hotī ti.|| ||

 


 

Sutta 87

Ariya-Dhamma Suttaṃ

[87.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Sattannaṃ bhikkhave dhammānaṃ arahattā ariyo hoti.|| ||

Katamesaṃ sattannaṃ?|| ||

2. Sakkāya-diṭṭhi arahā hoti,||
vicikicchā arahā hoti,||
sīla-b-bata-parāmāso araho hoti,||
rāgo araho hoti,||
doso araho hoti,||
moho araho hoti,||
māno araho hoti.|| ||

Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ arahattā ariyo hotī ti.|| ||

 


 

Sutta 88

Arahatta-Dhamma Suttaṃ

[88.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Sattannaṃ bhikkhave dhammānaṃ ārakattā arahā hoti.|| ||

Katamesaṃ sattannaṃ?|| ||

2. Sakkāya-diṭṭhi ārakā hoti,||
vicikicchā ārakā hoti,||
sīla-b-bata-parāmāso ārako hoti,||
rāgo ārako hoti,||
doso ārako hoti,||
moho ārako hoti,||
māno ārako hoti.|| ||

Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ ārakattā arahā hotī ti.|| ||

 


 

Sutta 89

ASad'Dhamma Suttaṃ

[89.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satt'imi bhikkhave, asddhammā.|| ||

Katame satta?|| ||

Assaddho hoti,||
ahiriko hoti,||
an-ottāpī hoti,||
appassuto hoti,||
kusīto hoti,||
muṭṭha-s-sati hoti,||
duppañño hoti.|| ||

Ime kho bhikkhave, satta asad'dhammā.|| ||

 


 

Sutta 90

Sad'Dhamma Suttaṃ

[90.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satt'imi bhikkhave, sddhammā.|| ||

Katame satta?|| ||

Ssaddho hoti,||
hiriko hoti,||
ottapī hoti,||
bahu-s-suto hoti,||
āraddhavirayo hoti,||
satimā hoti,||
paññavā hoti.|| ||

Ime kho bhikkhave, satta Sad'Dhammā.|| ||

 


[ed1] The BJT Pali expands the formula repeating the formula of sutta 81 for each which is clearly a mistake. The PTS Text abbreviates suttas 82-87 giving only the first line. For sutta 88 it provides the complete sutta altering the term in the formula correspondingly. I have corrected this version of the Pali altering the terms throughout.

 


Contact:
E-mail
Copyright Statement