Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Sattaka Nipāta

Suttas 107-114

Ghāna Anicc-ā-nupassī Vaggo

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

Sutta 107

Ghāna Anicc-ā-nupassī Suttaṁ

[107.1][pts] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo ghānasmiṁ anicc'ānupassī viharati,||
anicca-saññī anicca-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

3. Puna ca paraṁ bhikkhave idh'ekacco puggalo ghānasmiṁ anuccānupassī viharati,||
aniccasaññi anicca-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ anicc'ānupassī viharati aniccasaññi anicca-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||

Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ anicc'ānupassī viharati aniccasaññi anicca-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||

Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||

6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ anicc'ānupassī viharati aniccasaññi anicca-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ anicc'ānupassī viharati aniccasaññi anicca-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ anicc'ānupassī viharati aniccasaññi anicca-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||

 


 

Sutta 108

Ghāna Dukkhānupassī Suttaṁ

[108.1][pts] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo ghānasmiṁ dukkh-ā-nupassī viharati,||
dukkha-saññī dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

3. Puna ca paraṁ bhikkhave idh'ekacco puggalo ghānasmiṁ anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||

Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||

Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||

6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||

 


 

Sutta 109

Ghāna Anattānupassī Suttaṁ

[109.1][pts] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo ghānasmiṁ anattānupassī viharati,||
dukkha-saññī dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

3. Puna ca paraṁ bhikkhave idh'ekacco puggalo ghānasmiṁ anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ anattānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||

Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ anattānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||

Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||

6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ anattānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ anattānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ anattānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||

 


 

Sutta 110

Ghāna Khayānupassī Suttaṁ

[110.1][pts] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo ghānasmiṁ khayānupassī viharati,||
dukkha-saññī dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

3. Puna ca paraṁ bhikkhave idh'ekacco puggalo ghānasmiṁ anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ khayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||

Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ khayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||

Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||

6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ khayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ khayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ khayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||

 


 

Sutta 111

Ghāna Vayānupassī Suttaṁ

[111.1][pts] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo ghānasmiṁ vayānupassī viharati,||
dukkha-saññī dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

3. Puna ca paraṁ bhikkhave idh'ekacco puggalo ghānasmiṁ anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ vayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||

Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ vayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||

Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||

6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ vayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ vayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ vayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||

 


 

Sutta 112

Ghāna Virāg-ā-nupassī Suttaṁ

[112.1][pts] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo ghānasmiṁ virāg-ā-nupassī viharati,||
dukkha-saññī dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

3. Puna ca paraṁ bhikkhave idh'ekacco puggalo ghānasmiṁ anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||

Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||

Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||

6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||

 


 

Sutta 113

Ghāna Nirodh-ā-nupassī Suttaṁ

[113.1][pts] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo ghānasmiṁ nirodh-ā-nupassī viharati,||
dukkha-saññī dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

3. Puna ca paraṁ bhikkhave idh'ekacco puggalo ghānasmiṁ anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||

Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||

Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||

6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||

 


 

Sutta 114

Ghāna Paṭinissagg-ā-nupassī Suttaṁ

[114.1][pts] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo ghānasmiṁ paṭinissagg-ā-nupassī viharati,||
dukkha-saññī dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

3. Puna ca paraṁ bhikkhave idh'ekacco puggalo ghānasmiṁ anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||

Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||

Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||

6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||

 


Contact:
E-mail
Copyright Statement