Aṅguttara Nikāya
Sattaka Nipāta
Suttas 107-114
Ghāna Anicc-ā-nupassī Vaggo
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 107
Ghāna Anicc-ā-nupassī Suttaṁ
[107.1][pts] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katame satta?|| ||
2. Idha, bhikkhave, ekacco puggalo ghānasmiṁ anicc'ānupassī viharati,||
anicca-saññī anicca-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
3. Puna ca paraṁ bhikkhave idh'ekacco puggalo ghānasmiṁ anuccānupassī viharati,||
aniccasaññi anicca-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||
Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ anicc'ānupassī viharati aniccasaññi anicca-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ anicc'ānupassī viharati aniccasaññi anicca-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||
Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||
6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ anicc'ānupassī viharati aniccasaññi anicca-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ anicc'ānupassī viharati aniccasaññi anicca-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ anicc'ānupassī viharati aniccasaññi anicca-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||
Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||
Sutta 108
Ghāna Dukkhānupassī Suttaṁ
[108.1][pts] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katame satta?|| ||
2. Idha, bhikkhave, ekacco puggalo ghānasmiṁ dukkh-ā-nupassī viharati,||
dukkha-saññī dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
3. Puna ca paraṁ bhikkhave idh'ekacco puggalo ghānasmiṁ anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||
Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||
Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||
6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||
Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||
Sutta 109
Ghāna Anattānupassī Suttaṁ
[109.1][pts] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katame satta?|| ||
2. Idha, bhikkhave, ekacco puggalo ghānasmiṁ anattānupassī viharati,||
dukkha-saññī dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
3. Puna ca paraṁ bhikkhave idh'ekacco puggalo ghānasmiṁ anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||
Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ anattānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ anattānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||
Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||
6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ anattānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ anattānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ anattānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||
Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||
Sutta 110
Ghāna Khayānupassī Suttaṁ
[110.1][pts] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katame satta?|| ||
2. Idha, bhikkhave, ekacco puggalo ghānasmiṁ khayānupassī viharati,||
dukkha-saññī dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
3. Puna ca paraṁ bhikkhave idh'ekacco puggalo ghānasmiṁ anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||
Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ khayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ khayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||
Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||
6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ khayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ khayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ khayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||
Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||
Sutta 111
Ghāna Vayānupassī Suttaṁ
[111.1][pts] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katame satta?|| ||
2. Idha, bhikkhave, ekacco puggalo ghānasmiṁ vayānupassī viharati,||
dukkha-saññī dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
3. Puna ca paraṁ bhikkhave idh'ekacco puggalo ghānasmiṁ anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||
Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ vayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ vayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||
Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||
6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ vayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ vayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ vayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||
Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||
Sutta 112
Ghāna Virāg-ā-nupassī Suttaṁ
[112.1][pts] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katame satta?|| ||
2. Idha, bhikkhave, ekacco puggalo ghānasmiṁ virāg-ā-nupassī viharati,||
dukkha-saññī dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
3. Puna ca paraṁ bhikkhave idh'ekacco puggalo ghānasmiṁ anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||
Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||
Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||
6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||
Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||
Sutta 113
Ghāna Nirodh-ā-nupassī Suttaṁ
[113.1][pts] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katame satta?|| ||
2. Idha, bhikkhave, ekacco puggalo ghānasmiṁ nirodh-ā-nupassī viharati,||
dukkha-saññī dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
3. Puna ca paraṁ bhikkhave idh'ekacco puggalo ghānasmiṁ anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||
Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||
Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||
6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||
Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||
Sutta 114
Ghāna Paṭinissagg-ā-nupassī Suttaṁ
[114.1][pts] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katame satta?|| ||
2. Idha, bhikkhave, ekacco puggalo ghānasmiṁ paṭinissagg-ā-nupassī viharati,||
dukkha-saññī dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
3. Puna ca paraṁ bhikkhave idh'ekacco puggalo ghānasmiṁ anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||
Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||
Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||
6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo ghānasmiṁ paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||
Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||