Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta

Suttas 131-138

Manasmiṃ Anicc-ā-nupassī Vaggo

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

Sutta 131

Manasmiṃ Anicc-ā-nupassī Suttaṃ

[131.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo manasmiṃ anicc'ānupassī viharati,||
anicca-saññī anicca-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṃ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

3. Puna ca paraṃ bhikkhave idh'ekacco puggalo manasmiṃ anuccānupassī viharati,||
aniccasaññi anicca-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṃ acarimaṃ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

4. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ anicc'ānupassī viharati aniccasaññi anicca-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

5. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ anicc'ānupassī viharati aniccasaññi anicca-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca-parinibbāyī hoti.|| ||

Ayaṃbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṃ puñña-k-khettaṃ lokassa.|| ||

6. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ anicc'ānupassī viharati aniccasaññi anicca-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

7. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ anicc'ānupassī viharati aniccasaññi anicca-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

8. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ anicc'ānupassī viharati aniccasaññi anicca-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā uddhaṃ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṃ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

 


 

Sutta 132

Manasmiṃ Dukkhānupassī Suttaṃ

[132.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo manasmiṃ dukkh-ā-nupassī viharati,||
dukkha-saññī dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṃ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

3. Puna ca paraṃ bhikkhave idh'ekacco puggalo manasmiṃ anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṃ acarimaṃ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

4. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

5. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca-parinibbāyī hoti.|| ||

Ayaṃbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṃ puñña-k-khettaṃ lokassa.|| ||

6. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

7. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

8. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā uddhaṃ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṃ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

 


 

Sutta 133

Manasmiṃ Anattānupassī Suttaṃ

[133.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo manasmiṃ anattānupassī viharati,||
dukkha-saññī dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṃ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

3. Puna ca paraṃ bhikkhave idh'ekacco puggalo manasmiṃ anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṃ acarimaṃ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

4. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ anattānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

5. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ anattānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca-parinibbāyī hoti.|| ||

Ayaṃbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṃ puñña-k-khettaṃ lokassa.|| ||

6. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ anattānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

7. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ anattānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

8. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ anattānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā uddhaṃ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṃ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

 


 

Sutta 134

Manasmiṃ Khayānupassī Suttaṃ

[134.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo manasmiṃ khayānupassī viharati,||
dukkha-saññī dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṃ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

3. Puna ca paraṃ bhikkhave idh'ekacco puggalo manasmiṃ anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṃ acarimaṃ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

4. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ khayānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

5. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ khayānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca-parinibbāyī hoti.|| ||

Ayaṃbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṃ puñña-k-khettaṃ lokassa.|| ||

6. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ khayānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

7. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ khayānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

8. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ khayānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā uddhaṃ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṃ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

 


 

Sutta 135

Manasmiṃ Vayānupassī Suttaṃ

[135.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo manasmiṃ vayānupassī viharati,||
dukkha-saññī dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṃ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

3. Puna ca paraṃ bhikkhave idh'ekacco puggalo manasmiṃ anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṃ acarimaṃ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

4. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ vayānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

5. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ vayānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca-parinibbāyī hoti.|| ||

Ayaṃbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṃ puñña-k-khettaṃ lokassa.|| ||

6. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ vayānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

7. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ vayānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

8. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ vayānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā uddhaṃ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṃ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

 


 

Sutta 136

Manasmiṃ Virāg-ā-nupassī Suttaṃ

[136.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo manasmiṃ virāg-ā-nupassī viharati,||
dukkha-saññī dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṃ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

3. Puna ca paraṃ bhikkhave idh'ekacco puggalo manasmiṃ anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṃ acarimaṃ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

4. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

5. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca-parinibbāyī hoti.|| ||

Ayaṃbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṃ puñña-k-khettaṃ lokassa.|| ||

6. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

7. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

8. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā uddhaṃ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṃ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

 


 

Sutta 137

Manasmiṃ Nirodh-ā-nupassī Suttaṃ

[137.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo manasmiṃ nirodh-ā-nupassī viharati,||
dukkha-saññī dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṃ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

3. Puna ca paraṃ bhikkhave idh'ekacco puggalo manasmiṃ anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṃ acarimaṃ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

4. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

5. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca-parinibbāyī hoti.|| ||

Ayaṃbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṃ puñña-k-khettaṃ lokassa.|| ||

6. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

7. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

8. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā uddhaṃ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṃ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

 


 

Sutta 138

Manasmiṃ Paṭinissagg-ā-nupassī Suttaṃ

[138.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo manasmiṃ paṭinissagg-ā-nupassī viharati,||
dukkha-saññī dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṃ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

3. Puna ca paraṃ bhikkhave idh'ekacco puggalo manasmiṃ anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṃ acarimaṃ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

4. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

5. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca-parinibbāyī hoti.|| ||

Ayaṃbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṃ puñña-k-khettaṃ lokassa.|| ||

6. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

7. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

8. Puna ca paraṃ bhikkhave, idh'ekacco puggalo manasmiṃ paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā uddhaṃ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṃ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

 


Contact:
E-mail
Copyright Statement