Aṅguttara Nikāya
Sattaka Nipāta
Suttas 155-162
Gandhesu Anicc-ā-nupassī Vaggo
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 155
Gandhesu Anicc-ā-nupassī Suttaṁ
[155.1][pts] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katame satta?|| ||
2. Idha, bhikkhave, ekacco puggalo gandhesu anicc'ānupassī viharati,||
anicca-saññī anicca-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
3. Puna ca paraṁ bhikkhave idh'ekacco puggalo gandhesu anuccānupassī viharati,||
aniccasaññi anicca-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||
Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu anicc'ānupassī viharati aniccasaññi anicca-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu anicc'ānupassī viharati aniccasaññi anicca-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||
Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||
6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu anicc'ānupassī viharati aniccasaññi anicca-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu anicc'ānupassī viharati aniccasaññi anicca-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu anicc'ānupassī viharati aniccasaññi anicca-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||
Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||
Sutta 156
Gandhesu Dukkhānupassī Suttaṁ
[156.1][pts] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katame satta?|| ||
2. Idha, bhikkhave, ekacco puggalo gandhesu dukkh-ā-nupassī viharati,||
dukkha-saññī dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
3. Puna ca paraṁ bhikkhave idh'ekacco puggalo gandhesu anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||
Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||
Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||
6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||
Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||
Sutta 157
Gandhesu Anattānupassī Suttaṁ
[157.1][pts] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katame satta?|| ||
2. Idha, bhikkhave, ekacco puggalo gandhesu anattānupassī viharati,||
dukkha-saññī dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
3. Puna ca paraṁ bhikkhave idh'ekacco puggalo gandhesu anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||
Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu anattānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu anattānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||
Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||
6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu anattānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu anattānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu anattānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||
Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||
Sutta 158
Gandhesu Khayānupassī Suttaṁ
[158.1][pts] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katame satta?|| ||
2. Idha, bhikkhave, ekacco puggalo gandhesu khayānupassī viharati,||
dukkha-saññī dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
3. Puna ca paraṁ bhikkhave idh'ekacco puggalo gandhesu anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||
Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu khayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu khayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||
Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||
6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu khayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu khayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu khayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||
Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||
Sutta 159
Gandhesu Vayānupassī Suttaṁ
[159.1][pts] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katame satta?|| ||
2. Idha, bhikkhave, ekacco puggalo gandhesu vayānupassī viharati,||
dukkha-saññī dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
3. Puna ca paraṁ bhikkhave idh'ekacco puggalo gandhesu anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||
Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu vayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu vayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||
Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||
6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu vayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu vayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu vayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||
Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||
Sutta 160
Gandhesu Virāg-ā-nupassī Suttaṁ
[160.1][pts] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katame satta?|| ||
2. Idha, bhikkhave, ekacco puggalo gandhesu virāg-ā-nupassī viharati,||
dukkha-saññī dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
3. Puna ca paraṁ bhikkhave idh'ekacco puggalo gandhesu anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||
Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||
Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||
6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||
Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||
Sutta 161
Gandhesu Nirodh-ā-nupassī Suttaṁ
[161.1][pts] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katame satta?|| ||
2. Idha, bhikkhave, ekacco puggalo gandhesu nirodh-ā-nupassī viharati,||
dukkha-saññī dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
3. Puna ca paraṁ bhikkhave idh'ekacco puggalo gandhesu anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||
Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||
Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||
6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||
Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||
Sutta 162
Gandhesu Paṭinissagg-ā-nupassī Suttaṁ
[162.1][pts] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katame satta?|| ||
2. Idha, bhikkhave, ekacco puggalo gandhesu paṭinissagg-ā-nupassī viharati,||
dukkha-saññī dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
3. Puna ca paraṁ bhikkhave idh'ekacco puggalo gandhesu anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||
Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||
Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||
6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo gandhesu paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||
Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||