Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta

Suttas 163-610

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

Sutta 163

Rasesu Anicc-ā-nupassī Suttaṃ

[163.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo rasesu anicc'ānupassī viharati,||
anicca-saññī anicca-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṃ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

3. Puna ca paraṃ bhikkhave idh'ekacco puggalo rasesu anuccānupassī viharati,||
aniccasaññi anicca-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṃ acarimaṃ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

4. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu anicc'ānupassī viharati aniccasaññi anicca-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

5. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu anicc'ānupassī viharati aniccasaññi anicca-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca-parinibbāyī hoti.|| ||

Ayaṃbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṃ puñña-k-khettaṃ lokassa.|| ||

6. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu anicc'ānupassī viharati aniccasaññi anicca-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

7. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu anicc'ānupassī viharati aniccasaññi anicca-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

8. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu anicc'ānupassī viharati aniccasaññi anicca-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā uddhaṃ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṃ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

 


 

Sutta 164

Rasesu Dukkhānupassī Suttaṃ

[164.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo rasesu dukkh-ā-nupassī viharati,||
dukkha-saññī dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṃ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

3. Puna ca paraṃ bhikkhave idh'ekacco puggalo rasesu anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṃ acarimaṃ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

4. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

5. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca-parinibbāyī hoti.|| ||

Ayaṃbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṃ puñña-k-khettaṃ lokassa.|| ||

6. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

7. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

8. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā uddhaṃ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṃ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

 


 

Sutta 165

Rasesu Anattānupassī Suttaṃ

[165.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo rasesu anattānupassī viharati,||
dukkha-saññī dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṃ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

3. Puna ca paraṃ bhikkhave idh'ekacco puggalo rasesu anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṃ acarimaṃ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

4. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu anattānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

5. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu anattānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca-parinibbāyī hoti.|| ||

Ayaṃbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṃ puñña-k-khettaṃ lokassa.|| ||

6. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu anattānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

7. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu anattānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

8. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu anattānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā uddhaṃ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṃ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

 


 

Sutta 166

Rasesu Khayānupassī Suttaṃ

[166.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo rasesu khayānupassī viharati,||
dukkha-saññī dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṃ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

3. Puna ca paraṃ bhikkhave idh'ekacco puggalo rasesu anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṃ acarimaṃ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

4. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu khayānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

5. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu khayānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca-parinibbāyī hoti.|| ||

Ayaṃbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṃ puñña-k-khettaṃ lokassa.|| ||

6. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu khayānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

7. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu khayānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

8. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu khayānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā uddhaṃ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṃ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

 


 

Sutta 167

Rasesu Vayānupassī Suttaṃ

[167.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo rasesu vayānupassī viharati,||
dukkha-saññī dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṃ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

3. Puna ca paraṃ bhikkhave idh'ekacco puggalo rasesu anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṃ acarimaṃ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

4. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu vayānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

5. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu vayānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca-parinibbāyī hoti.|| ||

Ayaṃbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṃ puñña-k-khettaṃ lokassa.|| ||

6. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu vayānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

7. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu vayānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

8. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu vayānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā uddhaṃ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṃ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

 


 

Sutta 168

Rasesu Virāg-ā-nupassī Suttaṃ

[168.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo rasesu virāg-ā-nupassī viharati,||
dukkha-saññī dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṃ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

3. Puna ca paraṃ bhikkhave idh'ekacco puggalo rasesu anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṃ acarimaṃ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

4. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

5. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca-parinibbāyī hoti.|| ||

Ayaṃbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṃ puñña-k-khettaṃ lokassa.|| ||

6. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

7. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

8. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā uddhaṃ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṃ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

 


 

Sutta 169

Rasesu Nirodh-ā-nupassī Suttaṃ

[169.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo rasesu nirodh-ā-nupassī viharati,||
dukkha-saññī dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṃ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

3. Puna ca paraṃ bhikkhave idh'ekacco puggalo rasesu anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṃ acarimaṃ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

4. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

5. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca-parinibbāyī hoti.|| ||

Ayaṃbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṃ puñña-k-khettaṃ lokassa.|| ||

6. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

7. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

8. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā uddhaṃ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṃ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

 


 

Sutta 170

Rasesu Paṭinissagg-ā-nupassī Suttaṃ

[170.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo rasesu paṭinissagg-ā-nupassī viharati,||
dukkha-saññī dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṃ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

3. Puna ca paraṃ bhikkhave idh'ekacco puggalo rasesu anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṃ acarimaṃ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

4. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

5. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca-parinibbāyī hoti.|| ||

Ayaṃbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṃ puñña-k-khettaṃ lokassa.|| ||

6. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

7. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

8. Puna ca paraṃ bhikkhave, idh'ekacco puggalo rasesu paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā uddhaṃ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṃ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

Follow the above as the pattern for the remainder:

rasesu... phoṭṭhabbesu ... dhammesu ...pe....|| ||

Cakkhu-viññāṇe...pe... sota-viññāṇe... ghāna-viññāṇe... jivhā-viññāṇe... kāya-viññāṇe... mano-viññāṇe...pe....|| ||

Cakkhu-samphasse...pe... sota-samphasse... ghāna-samphasse... jivhā-samphasse... kāya-samphasse... mano-samphasse...pe....|| ||

Cakkhu-samphassa-jāya vedanāya...pe... sota-samphassa-jāya vedanāya... ghāna-samphassa-jāya vedanāya... jivhā-samphassa-jāya vedanāya... kāya-samphassa-jāya vedanāya... mano-samphassa-jāya vedanāya...pe....|| ||

Rūpa-saññāya...pe... sadda-saññāya... gandha-saññāya... rasa-saññāya... phoṭṭhabba-saññāya... dhamma-saññāya...pe....|| ||

Rūpa-sañcetanāya...pe... ssadda-sañcetanāya... gandha-sañcetanāya... rasa-sañcetanāya... phoṭṭhabba-sañcetanāya... dhamma-sañcetanāya...pe....|| ||

Rūpataṇhāya...pe... saddataṇhāya... gandhataṇhāya... rasa-taṇhāya... phoṭṭhabbataṇhāya... dhammataṇhāya...pe....|| ||

Rūpavitakke ...pe... saddavitakke... gandhavitakke... rasa-vitakke... phoṭṭhabbavitakke... dhamma-vitakke...pe....|| ||

Rūpavicare...pe... saddavicare... gandhavicare... rasavicare... phoṭṭhabbavicare... dhammavicare...pe....|| ||

"Pañca-k-khandhe...pe... rūpa-k-khandhe... vedana-k-khandhe... sañña-k-khandhe... saṅkhāra-k-khandhe... viññāṇa-k-khandhe aniccanupassi viharati...pe... dukkhanupassi viharati... anattanupassi viharati... khayanupassi viharati... vayanupassi viharati... viraganupassi viharati... nirodhanupassi viharati... paṭinissagganupassi viharati...pe... lokassa" ti.|| ||

 


Contact:
E-mail
Copyright Statement