Aṅguttara Nikāya
Sattaka Nipāta
Suttas 163-610
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 163
Rasesu Anicc-ā-nupassī Suttaṁ
[163.1][pts] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katame satta?|| ||
2. Idha, bhikkhave, ekacco puggalo rasesu anicc'ānupassī viharati,||
anicca-saññī anicca-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
3. Puna ca paraṁ bhikkhave idh'ekacco puggalo rasesu anuccānupassī viharati,||
aniccasaññi anicca-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||
Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu anicc'ānupassī viharati aniccasaññi anicca-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu anicc'ānupassī viharati aniccasaññi anicca-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||
Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||
6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu anicc'ānupassī viharati aniccasaññi anicca-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu anicc'ānupassī viharati aniccasaññi anicca-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu anicc'ānupassī viharati aniccasaññi anicca-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||
Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||
Sutta 164
Rasesu Dukkhānupassī Suttaṁ
[164.1][pts] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katame satta?|| ||
2. Idha, bhikkhave, ekacco puggalo rasesu dukkh-ā-nupassī viharati,||
dukkha-saññī dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
3. Puna ca paraṁ bhikkhave idh'ekacco puggalo rasesu anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||
Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||
Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||
6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||
Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||
Sutta 165
Rasesu Anattānupassī Suttaṁ
[165.1][pts] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katame satta?|| ||
2. Idha, bhikkhave, ekacco puggalo rasesu anattānupassī viharati,||
dukkha-saññī dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
3. Puna ca paraṁ bhikkhave idh'ekacco puggalo rasesu anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||
Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu anattānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu anattānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||
Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||
6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu anattānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu anattānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu anattānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||
Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||
Sutta 166
Rasesu Khayānupassī Suttaṁ
[166.1][pts] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katame satta?|| ||
2. Idha, bhikkhave, ekacco puggalo rasesu khayānupassī viharati,||
dukkha-saññī dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
3. Puna ca paraṁ bhikkhave idh'ekacco puggalo rasesu anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||
Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu khayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu khayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||
Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||
6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu khayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu khayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu khayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||
Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||
Sutta 167
Rasesu Vayānupassī Suttaṁ
[167.1][pts] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katame satta?|| ||
2. Idha, bhikkhave, ekacco puggalo rasesu vayānupassī viharati,||
dukkha-saññī dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
3. Puna ca paraṁ bhikkhave idh'ekacco puggalo rasesu anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||
Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu vayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu vayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||
Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||
6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu vayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu vayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu vayānupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||
Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||
Sutta 168
Rasesu Virāg-ā-nupassī Suttaṁ
[168.1][pts] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katame satta?|| ||
2. Idha, bhikkhave, ekacco puggalo rasesu virāg-ā-nupassī viharati,||
dukkha-saññī dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
3. Puna ca paraṁ bhikkhave idh'ekacco puggalo rasesu anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||
Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||
Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||
6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||
Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||
Sutta 169
Rasesu Nirodh-ā-nupassī Suttaṁ
[169.1][pts] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katame satta?|| ||
2. Idha, bhikkhave, ekacco puggalo rasesu nirodh-ā-nupassī viharati,||
dukkha-saññī dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
3. Puna ca paraṁ bhikkhave idh'ekacco puggalo rasesu anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||
Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||
Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||
6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||
Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||
Sutta 170
Rasesu Paṭinissagg-ā-nupassī Suttaṁ
[170.1][pts] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katame satta?|| ||
2. Idha, bhikkhave, ekacco puggalo rasesu paṭinissagg-ā-nupassī viharati,||
dukkha-saññī dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
So āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
3. Puna ca paraṁ bhikkhave idh'ekacco puggalo rasesu anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||
Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||
Ayaṁbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṁ puñña-k-khettaṁ lokassa.|| ||
6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra parinibbāyī hoti.|| ||
Ayaṁ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo rasesu paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṁvedī satataṁ samitaṁ abbokkiṇnaṁ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmī.|| ||
Ayaṁ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||
Follow the above as the pattern for the remainder:
rasesu... phoṭṭhabbesu ... dhammesu ...pe....|| ||
Cakkhu-viññāṇe...pe... sota-viññāṇe... ghāna-viññāṇe... jivhā-viññāṇe... kāya-viññāṇe... mano-viññāṇe...pe....|| ||
Cakkhu-samphasse...pe... sota-samphasse... ghāna-samphasse... jivhā-samphasse... kāya-samphasse... mano-samphasse...pe....|| ||
Cakkhu-samphassa-jāya vedanāya...pe... sota-samphassa-jāya vedanāya... ghāna-samphassa-jāya vedanāya... jivhā-samphassa-jāya vedanāya... kāya-samphassa-jāya vedanāya... mano-samphassa-jāya vedanāya...pe....|| ||
Rūpa-saññāya...pe... sadda-saññāya... gandha-saññāya... rasa-saññāya... phoṭṭhabba-saññāya... dhamma-saññāya...pe....|| ||
Rūpa-sañcetanāya...pe... ssadda-sañcetanāya... gandha-sañcetanāya... rasa-sañcetanāya... phoṭṭhabba-sañcetanāya... dhamma-sañcetanāya...pe....|| ||
Rūpataṇhāya...pe... saddataṇhāya... gandhataṇhāya... rasa-taṇhāya... phoṭṭhabbataṇhāya... dhammataṇhāya...pe....|| ||
Rūpavitakke ...pe... saddavitakke... gandhavitakke... rasa-vitakke... phoṭṭhabbavitakke... dhamma-vitakke...pe....|| ||
Rūpavicare...pe... saddavicare... gandhavicare... rasavicare... phoṭṭhabbavicare... dhammavicare...pe....|| ||
"Pañca-k-khandhe...pe... rūpa-k-khandhe... vedana-k-khandhe... sañña-k-khandhe... saṅkhāra-k-khandhe... viññāṇa-k-khandhe aniccanupassi viharati...pe... dukkhanupassi viharati... anattanupassi viharati... khayanupassi viharati... vayanupassi viharati... viraganupassi viharati... nirodhanupassi viharati... paṭinissagganupassi viharati...pe... lokassa" ti.|| ||