Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
I: Mettā Vagga
Namo tassa Bhagavato arahato Sammā Sambuddhassa
Sutta 1
Mettā-Nisaṁsa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mettāya bhikkhave ceto-vimuttiyā||
āsevitāya||
bhāvitāya||
bahulī-katāya||
yānī-katāya||
vatthu-katāya||
anuṭṭhitāya||
paricitāya||
susamāraddhāya||
aṭṭhānisaṁsā pāṭikaṅkhā.|| ||
■
Katame aṭṭha?|| ||
Sukhaṁ supati,||
sukhaṁ paṭibujjhati,||
na pāpakaṁ supinaṁ passati,||
manussānaṁ piyo hoti,||
amanussānaṁ piyo hoti,||
devatā rakkhanti,||
nāssa aggi vā visaṁ vā satthaṁ vā kamati,||
uttariṁ appaṭivijjhanto brahma-lok'ūpago hoti.|| ||
■
Mettāya bhikkhave ceto-vimuttiyā||
āsevitāya||
bhāvitāya||
bahulī-katāya||
yānī-katāya||
vatthu-katāya||
anuṭṭhitāya||
paricitāya||
susamāraddhāya||
aṭṭhānisaṁsā pāṭikaṅkhā" ti.|| ||
Yo ca mettaṁ bhāvayati,||
appamāṇaṁ patissato||
Tanū saṁyojanā honti,||
passato upadhikkhayaṁ.|| ||
Ekam pi ce pāṇam aduṭṭhacitto,||
mettāyati kusalī tena hoti,||
Sabbe'va pāṇe manasānukampī,||
pahūtamariyo pakaroti puññaṁ.|| ||
Ye sattasaṇḍaṁ paṭhaviṁ vichetvā,||
rājīsayo yajamānānupariyayā,||
Assamedhaṁ purisamedhaṁ,||
sammāpāsaṁ vācapeyyaṁ niraggaḷaṁ.|| ||
Mettassa cittassa subhāvitassa,||
kalam pi te nānubhavanti soḷasiṁ,||
Candappabhā tāragaṇā va sabbe.|| ||
Yo na hanti na ghāteti,||
na jināti na jāpaye,||
Mettaṁso sabbabhūtānaṁ,||
veraṁ tassa na kenacī ti.|| ||