Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
I: Mettā Vagga

Namo tassa Bhagavato arahato Sammā Sambuddhassa

Sutta 1

Mettā-Nisaṁsa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[150]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Mettāya bhikkhave ceto-vimuttiyā||
āsevitāya||
bhāvitāya||
bahulī-katāya||
yānī-katāya||
vatthu-katāya||
anuṭṭhitāya||
paricitāya||
susamāraddhāya||
aṭṭhānisaṁsā pāṭikaṅkhā.|| ||

Katame aṭṭha?|| ||

Sukhaṁ supati,||
sukhaṁ paṭibujjhati,||
na pāpakaṁ supinaṁ passati,||
manussānaṁ piyo hoti,||
amanussānaṁ piyo hoti,||
devatā rakkhanti,||
nāssa aggi vā visaṁ vā satthaṁ vā kamati,||
uttariṁ appaṭivijjhanto brahma-lok'ūpago hoti.|| ||

Mettāya bhikkhave ceto-vimuttiyā||
āsevitāya||
bhāvitāya||
bahulī-katāya||
yānī-katāya||
vatthu-katāya||
anuṭṭhitāya||
paricitāya||
susamāraddhāya||
aṭṭhānisaṁsā pāṭikaṅkhā" ti.|| ||

 


 

Yo ca mettaṁ bhāvayati,||
appamāṇaṁ patissato||
Tanū saṁyojanā honti,||
passato upadhikkhayaṁ.|| ||

Ekam pi ce pāṇam aduṭṭhacitto,||
mettāyati kusalī tena hoti,||
Sabbe'va pāṇe manasānukampī,||
pahūtamariyo pakaroti puññaṁ.|| ||

Ye sattasaṇḍaṁ paṭhaviṁ vichetvā,||
rājīsayo yajamānānupariyayā,||
Assamedhaṁ purisamedhaṁ,||
sammāpāsaṁ vācapeyyaṁ niraggaḷaṁ.|| ||

Mettassa cittassa subhāvitassa,||
kalam pi te nānubhavanti soḷasiṁ,||
Candappabhā tāragaṇā va sabbe.|| ||

Yo na hanti na ghāteti,||
na jināti na jāpaye,||
Mettaṁso sabbabhūtānaṁ,||
veraṁ tassa na kenacī ti.|| ||

 


Contact:
E-mail
Copyright Statement