Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
I: Mettā Vagga

Sutta 2

Ādi-Brahma-Cariya-Paññā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[151]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Aṭṭh'ime bhikkhave, hetu aṭṭha paccayā ādi-Brahma-cariyikāya paññāya a-p-paṭiladdhāya paṭilābhāya,||
paṭiladdhāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā saṃvaṭṭanti.|| ||

Katame aṭṭha?|| ||

2. Idha, bhikkhave, bhikkhu Satthāraṃ upanissāya viharati,||
aññataraṃ vā garu-ṭ-ṭhāniyaṃ sa-Brahma-cāriṃ yatth'assa tibbaṃ hir'ottappaṃ pacc'upatthikaṃ hoti pemañva gāravo ca.|| ||

Ayaṃ bhikkhave, paṭhamo hetu||
paṭhamo paccayo||
ādi-Brahma-cariyi'kāya paññāya a-p-paṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā saṃvaṭṭati.|| ||

[152]2. So taṃ Satthāraṃ upanissāya viharati aññataraṃ vā garu-ṭ-ṭhāniyaṃ sa-Brahma-cāriṃ,||
yatth'assa tibbaṃ hir'ottappaṃ pacc'upatthikaṃ hoti.|| ||

Pemañ ca gāravo ca,||
te kālena kālaṃ upasaṅkamitvā paripucchati,||
paripañhati.|| ||

Idaṃ bhante kathaṃ?|| ||

Imassa kvattho ti?|| ||

Tassa te āyasmanto avivaṭaṃ c'eva vivaranti.|| ||

Anuttānīkataṃ ca uttānīṃ karontī ti.|| ||

Aneka-vihitesu kaṅkha-ṭ-ṭhānīyesu dhammse kaṅkhaṃ paṭivinodenti.|| ||

Ayaṃ bhikkhave, dutiyo hetu||
dutiyo paccayo||
ādi-Brahma-cariyikāya paññāya a-p-paṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā saṃvaṭṭati.|| ||

3. So taṃ dhammaṃ sutvā dvayena vūpakāsena sampādeti,||
kāya-vūpakāsena ca citta-vūpakāsena ca.|| ||

Ayaṃ bhikkhave, tatiyo hetu||
tatiyo paccayo||
ādi-Brahma-cariyikāya paññāya a-p-paṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā saṃvaṭṭati.|| ||

4. Sīlavā ca hoti Pātimokkha-saṃvara-saṃvuto viharati,||
ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu.|| ||

Ayaṃ bhikkhave, catuttho hetu||
catuttho paccayo||
ādi-Brahma-cariyikāya paññāya a-p-paṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā saṃvaṭṭati.|| ||

5. Bahu-s-suto hoti suta-dharo suta-sanni-cayo,||
ye te dhammā ādi-kalyāṇā majjhe-kalyāṇā pariyosāna-kalyāṇā sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ abhivadanti,||
tathā-rūpassa dhammā bahu-s-sutā honti.|| ||

Dhatā vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

Ayaṃ bhikkhave, pañcamo hetu||
pañcamo paccayo||
ādi-Brahma-cariyikāya paññāya a-p-paṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā saṃvaṭṭati.|| ||

[153]6. Āraddha-viriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||

Ayaṃ bhikkhave, chaṭṭho hetu||
chaṭṭho paccayo||
ādi-Brahma-cariyikāya paññāya a-p-paṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā saṃvaṭṭati.|| ||

7. Saṃghagato kho pana anānākathiko hoti,||
atiracchānakathiko hoti,||
sāmaṃ vā dhammaṃ bhāsati,||
paraṃ vā ajjhesati,||
ariyaṃ vā tuṇhī-bhāvaṃ nātimaññati.|| ||

Ayaṃ bhikkhave, sattamo hetu||
sattamo paccayo||
ādi-Brahma-cariyikāya paññāya a-p-paṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā saṃvaṭṭati.|| ||

8. Pañcasu kho pana upādāna-k-khandhesu udaya-b-bay-ā-nupassī viharati "Iti rūpaṃ,||
iti rūpassa samudayo,||
iti rūpassa attha-gamo,||
iti vedanā,||
iti vedanāya samudayo,||
iti vedanāya attha-gamo,||
iti saññā iti saññāya samudayo,||
iti saññāya attha-gamo,||
iti saṅkhārā,||
iti saṅkhārānaṃ samudayo iti saṅkhārānaṃ attha-gamo,||
iti viññāṇaṃ,||
iti viññāṇassa samudayo,||
viññāṇassa attha-gamo'ti.|| ||

Ayaṃ bhikkhave, aṭṭhamo hetu||
aṭṭhamo paccayo||
ādi-Brahma-cariyikāya paññāya a-p-paṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā saṃvaṭṭati.|| ||

 

§

 

9. Tam enaṃ sa-Brahma-cārī evaṃ sambhāvayanti:||
"Ayaṃ kho āyasmā Satthāraṃ upanissāya viharati,||
aññataraṃ vā garu-ṭ-ṭhāniyaṃ sa-Brahma-cāriṃ,||
yatth'assa tibbaṃ hir'ottappaṃ pacc'upatthikaṃ hoti pemañca gāravo ca.|| ||

Addhā ayam āyasmā jānaṃ jānāti passaṃ passatī" ti.|| ||

Ayam pi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekī-bhāvāya saṃvaṭṭati.|| ||

10. Taṃ kho panāyam āyasmā Satthāraṃ upanissāya viharanto aññataraṃ vā garu-ṭ-ṭhāniyaṃ sa-Brahma-cāriṃ yatth'assa tibbaṃ hir'ottappaṃ pacc'upatthikaṃ hoti [154] pemañ ca gāravo ca,||
te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati:|| ||

Idaṃ bhante kathaṃ?|| ||

Imassa kvatthoti?"|| ||

Tassa te āyasmanto avivaṭaṃ c'eva vivaranti,||
anuttānīkatañ ca uttānīṃ karontī.|| ||

Aneka-vihitesu ca kaṅkhāṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti addhā ayam āyasmā jānaṃ jānāti passaṃ passatī ti.|| ||

Ayam pi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekī-bhāvāya saṃvaṭṭati.|| ||

11. 'Taṃ kho panāyam āyasmā dhammaṃ sutvā dvayena vūpakāsena sampādeti:||
kāya-vūpakāsena ca citta-vūpakāsena ca.|| ||

Addhā ayam āyasmā jānaṃ jānāti passaṃ passatī' ti.|| ||

Ayam pi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvaṭṭati.|| ||

'Sīlavā kho panāyam āyasmā Pātimokkha-saṃvara-saṃvuto viharati ācāra-gocara-sampanno,||
aṇumattesu vajjesu bhayadassāvī,||
samādāya sikkhati sikkhāpadesu.|| ||

Addhā ayam āyasmā jānaṃ jānāti passaṃ passatī' ti.|| ||

Ayam pi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvaṭṭati.|| ||

13. 'Bahussuto kho panāyam āyasmā sutadharo suta-sannicayo.|| ||

Ye te dhammā ādikalyāṇā majjhe kalyāṇā pariyosāna-kalyāṇā sātthaṃ savyañjanaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ abhivadanti,||
tathārūpāssa dhammā bahu-s-sutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.|| ||

Addhā ayam āyasmā jānaṃ jānāti passaṃ passatī' ti.|| ||

Ayam pi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvaṭṭati.|| ||

14. 'Āraddha-vīriyo kho panāyam āyasmā viharati akusalānaṃ dhammānaṃ pahānāya,||
kusalānaṃ dhammānaṃ upasampadāya,||
thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.|| ||

Addhā ayam āyasmā jānaṃ jānāti passaṃ passatī' ti.|| ||

Ayam pi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvaṭṭati.|| ||

[155] 15. 'Saṅghagato kho panāyam āyasmā anānākathiko hoti atira-c-chāna-kathiko.|| ||

Sāmaṃ vā dhammaṃ bhāsati||
paraṃ vā ajjhesati||
ariyaṃ vā tuṇhībhāvaṃ nātimaññati.|| ||

Addhā ayam āyasmā jānaṃ jānāti passaṃ passatī' ti.|| ||

Ayam pi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvaṭṭati.|| ||

16. 'Pañcasu kho panāyam āyasmā upādāna-k-khandhesu udayabbay'ānupassī viharati|| ||

"Iti rūpaṃ,||
iti rūpassa samudayo,||
iti rūpassa atthaṅ-gamo;||
iti vedanā||
iti vedanassa samudayo,||
iti vedanassa atthaṅ-gamo;||
iti saññā||
iti saññassa samudayo,||
iti saññassa atthaṅ-gamo;||
iti saṅkhārā||
iti saṅkhārassa samudayo,||
iti saṅkhārassa atthaṅ-gamo;||
iti viññāṇaṃ,||
iti viññāṇassa samudayo,||
iti viññāṇassa atthaṅ-gamo" ti.|| ||

Addhā ayam āyasmā jānaṃ jānāti passaṃ passatī' ti.|| ||

Ayam pi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvaṭṭati.|| ||

Ime kho, bhikkhave, aṭṭha hetū||
aṭṭha paccayā||
ādi-Brahma-cariyi-kāya paññāya a-p-paṭiladdhāya paṭilābhāya,||
paṭiladdhāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā saṃvaṭṭantī" ti. || ||

 


Contact:
E-mail
Copyright Statement