Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
I: Mettā Vagga

Sutta 2

Ādi-Brahma-Cariya-Paññā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[151]

[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Aṭṭh'ime bhikkhave, hetu aṭṭha paccayā ādi-Brahma-cariyikāya paññāya a-p-paṭiladdhāya paṭilābhāya,||
paṭiladdhāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā saṁvaṭṭanti.|| ||

Katame aṭṭha?|| ||

2. Idha, bhikkhave, bhikkhu Satthāraṁ upanissāya viharati,||
aññataraṁ vā garu-ṭ-ṭhāniyaṁ sa-Brahma-cāriṁ yatth'assa tibbaṁ hir'ottappaṁ pacc'upatthikaṁ hoti pemañva gāravo ca.|| ||

Ayaṁ bhikkhave, paṭhamo hetu||
paṭhamo paccayo||
ādi-Brahma-cariyi'kāya paññāya a-p-paṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā saṁvaṭṭati.|| ||

[152]2. So taṁ Satthāraṁ upanissāya viharati aññataraṁ vā garu-ṭ-ṭhāniyaṁ sa-Brahma-cāriṁ,||
yatth'assa tibbaṁ hir'ottappaṁ pacc'upatthikaṁ hoti.|| ||

Pemañ ca gāravo ca,||
te kālena kālaṁ upasaṅkamitvā paripucchati,||
paripañhati.|| ||

Idaṁ bhante kathaṁ?|| ||

Imassa kvattho ti?|| ||

Tassa te āyasmanto avivaṭaṁ c'eva vivaranti.|| ||

Anuttānīkataṁ ca uttānīṁ karontī ti.|| ||

Aneka-vihitesu kaṅkha-ṭ-ṭhānīyesu dhammse kaṅkhaṁ paṭivinodenti.|| ||

Ayaṁ bhikkhave, dutiyo hetu||
dutiyo paccayo||
ādi-Brahma-cariyikāya paññāya a-p-paṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā saṁvaṭṭati.|| ||

3. So taṁ dhammaṁ sutvā dvayena vūpakāsena sampādeti,||
kāya-vūpakāsena ca citta-vūpakāsena ca.|| ||

Ayaṁ bhikkhave, tatiyo hetu||
tatiyo paccayo||
ādi-Brahma-cariyikāya paññāya a-p-paṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā saṁvaṭṭati.|| ||

4. Sīlavā ca hoti Pātimokkha-saṁvara-saṁvuto viharati,||
ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu.|| ||

Ayaṁ bhikkhave, catuttho hetu||
catuttho paccayo||
ādi-Brahma-cariyikāya paññāya a-p-paṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā saṁvaṭṭati.|| ||

5. Bahu-s-suto hoti suta-dharo suta-sannicayo,||
ye te dhammā ādi-kalyāṇā majjhe-kalyāṇā pariyosāna-kalyāṇā sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ abhivadanti,||
tathā-rūpassa dhammā bahu-s-sutā honti.|| ||

Dhatā vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

Ayaṁ bhikkhave, pañcamo hetu||
pañcamo paccayo||
ādi-Brahma-cariyikāya paññāya a-p-paṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā saṁvaṭṭati.|| ||

[153]6. Āraddha-viriyo viharati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||

Ayaṁ bhikkhave, chaṭṭho hetu||
chaṭṭho paccayo||
ādi-Brahma-cariyikāya paññāya a-p-paṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā saṁvaṭṭati.|| ||

7. Saṅghagato kho pana anānākathiko hoti,||
atiracchānakathiko hoti,||
sāmaṁ vā dhammaṁ bhāsati,||
paraṁ vā ajjhesati,||
ariyaṁ vā tuṇhī-bhāvaṁ nātimaññati.|| ||

Ayaṁ bhikkhave, sattamo hetu||
sattamo paccayo||
ādi-Brahma-cariyikāya paññāya a-p-paṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā saṁvaṭṭati.|| ||

8. Pañcasu kho pana upādāna-k-khandhesu udaya-b-bay-ā-nupassī viharati "Iti rūpaṁ,||
iti rūpassa samudayo,||
iti rūpassa attha-gamo,||
iti vedanā,||
iti vedanāya samudayo,||
iti vedanāya attha-gamo,||
iti saññā iti saññāya samudayo,||
iti saññāya attha-gamo,||
iti saṅkhārā,||
iti saṅkhārānaṁ samudayo iti saṅkhārānaṁ attha-gamo,||
iti viññāṇaṁ,||
iti viññāṇassa samudayo,||
viññāṇassa attha-gamo'ti.|| ||

Ayaṁ bhikkhave, aṭṭhamo hetu||
aṭṭhamo paccayo||
ādi-Brahma-cariyikāya paññāya a-p-paṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā saṁvaṭṭati.|| ||

 

§

 

9. Tam enaṁ sa-Brahma-cārī evaṁ sambhāvayanti:||
"Ayaṁ kho āyasmā Satthāraṁ upanissāya viharati,||
aññataraṁ vā garu-ṭ-ṭhāniyaṁ sa-Brahma-cāriṁ,||
yatth'assa tibbaṁ hir'ottappaṁ pacc'upatthikaṁ hoti pemañca gāravo ca.|| ||

Addhā ayam āyasmā jānaṁ jānāti passaṁ passatī" ti.|| ||

Ayam pi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekī-bhāvāya saṁvaṭṭati.|| ||

10. Taṁ kho panāyam āyasmā Satthāraṁ upanissāya viharanto aññataraṁ vā garu-ṭ-ṭhāniyaṁ sa-Brahma-cāriṁ yatth'assa tibbaṁ hir'ottappaṁ pacc'upatthikaṁ hoti [154] pemañ ca gāravo ca,||
te kālena kālaṁ upasaṅkamitvā paripucchati paripañhati:|| ||

Idaṁ bhante kathaṁ?|| ||

Imassa kvatthoti?"|| ||

Tassa te āyasmanto avivaṭaṁ c'eva vivaranti,||
anuttānīkatañ ca uttānīṁ karontī.|| ||

Aneka-vihitesu ca kaṅkhāṭhāniyesu dhammesu kaṅkhaṁ paṭivinodenti addhā ayam āyasmā jānaṁ jānāti passaṁ passatī ti.|| ||

Ayam pi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekī-bhāvāya saṁvaṭṭati.|| ||

11. 'Taṁ kho panāyam āyasmā dhammaṁ sutvā dvayena vūpakāsena sampādeti:||
kāya-vūpakāsena ca citta-vūpakāsena ca.|| ||

Addhā ayam āyasmā jānaṁ jānāti passaṁ passatī' ti.|| ||

Ayam pi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṁvaṭṭati.|| ||

'Sīlavā kho panāyam āyasmā Pātimokkha-saṁvara-saṁvuto viharati ācāra-gocara-sampanno,||
aṇumattesu vajjesu bhayadassāvī,||
samādāya sikkhati sikkhāpadesu.|| ||

Addhā ayam āyasmā jānaṁ jānāti passaṁ passatī' ti.|| ||

Ayam pi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṁvaṭṭati.|| ||

13. 'Bahussuto kho panāyam āyasmā sutadharo suta-sannicayo.|| ||

Ye te dhammā ādikalyāṇā majjhe kalyāṇā pariyosāna-kalyāṇā sātthaṁ savyañjanaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ abhivadanti,||
tathārūpāssa dhammā bahu-s-sutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.|| ||

Addhā ayam āyasmā jānaṁ jānāti passaṁ passatī' ti.|| ||

Ayam pi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṁvaṭṭati.|| ||

14. 'Āraddha-vīriyo kho panāyam āyasmā viharati akusalānaṁ dhammānaṁ pahānāya,||
kusalānaṁ dhammānaṁ upasampadāya,||
thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.|| ||

Addhā ayam āyasmā jānaṁ jānāti passaṁ passatī' ti.|| ||

Ayam pi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṁvaṭṭati.|| ||

[155] 15. 'Saṅghagato kho panāyam āyasmā anānākathiko hoti atira-c-chāna-kathiko.|| ||

Sāmaṁ vā dhammaṁ bhāsati||
paraṁ vā ajjhesati||
ariyaṁ vā tuṇhībhāvaṁ nātimaññati.|| ||

Addhā ayam āyasmā jānaṁ jānāti passaṁ passatī' ti.|| ||

Ayam pi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṁvaṭṭati.|| ||

16. 'Pañcasu kho panāyam āyasmā upādāna-k-khandhesu udayabbay'ānupassī viharati|| ||

"Iti rūpaṁ,||
iti rūpassa samudayo,||
iti rūpassa atthaṅgamo;||
iti vedanā||
iti vedanassa samudayo,||
iti vedanassa atthaṅgamo;||
iti saññā||
iti saññassa samudayo,||
iti saññassa atthaṅgamo;||
iti saṅkhārā||
iti saṅkhārassa samudayo,||
iti saṅkhārassa atthaṅgamo;||
iti viññāṇaṁ,||
iti viññāṇassa samudayo,||
iti viññāṇassa atthaṅgamo" ti.|| ||

Addhā ayam āyasmā jānaṁ jānāti passaṁ passatī' ti.|| ||

Ayam pi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṁvaṭṭati.|| ||

Ime kho, bhikkhave, aṭṭha hetū||
aṭṭha paccayā||
ādi-Brahma-cariyi-kāya paññāya a-p-paṭiladdhāya paṭilābhāya,||
paṭiladdhāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā saṁvaṭṭantī" ti. || ||

 


Contact:
E-mail
Copyright Statement