Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
I: Mettā Vagga

Sutta 7

Devadatta-Vipatti Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[160]

[1][pts][than][bodh] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati||
Gijjhakūṭe pabbate acira-pakkante Devadatte.|| ||

Tatra kho Bhagavā Devadattaṁ ārabbha bhikkhū āmantesi:|| ||

2. Sādhu bhikkhave, bhikkhu kālena kālaṁ attavipattiṁ pacc'avekkhitā hoti,||
sādhu bhikkhave, bhikkhu kālena kālaṁ paravipattiṁ pacc'avekkhitā hoti,||
sādhu bhikkhave, bhikkhu kālena kālaṁ attasampattiṁ pacc'avekkhitā hoti,||
sādhu bhikkhave, bhikkhu kālena kālaṁ parasampattiṁ pacc'avekkhitā hoti.|| ||

 

§

 

Aṭṭhahi bhikkhave, asad'Dhammehi Abhibhuto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Katamehi aṭṭhahi?|| ||

3. Lābhena bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Alābhena bhikkhave abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Yasena bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Ayasena bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Sakkārena bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Asakkārena bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Pāpicchatāya bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Pāpa-mittatāya bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Imehi kho bhikkhave, aṭṭhahi asad'dhammhi aebhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho, atekicchā.|| ||

 

§

 

4. Sādhu bhikkhave bhikkhu uppannaṁ lābhaṁ abhibhuyya Abhibhuyya vihareyya.|| ||

Uppannaṁ alābhaṁ abhibhuyya Abhibhuyya vihareyya.|| ||

Uppannaṁ yasaṁ abhibhuyya Abhibhuyya vihareyya.|| ||

Uppannaṁ ayasaṁ abhibhuyya Abhibhuyya vihareyya.|| ||

Uppannaṁ sakkāraṁ [161] abhibhuyya Abhibhuyya vihareyya.|| ||

Uppannaṁ asakkāraṁ abhibhuyya Abhibhuyya vihareyya.|| ||

Uppannaṁ pāpicchataṁ abhibhuyya Abhibhuyya vihareyya.|| ||

Uppannaṁ pāpa-mittataṁ abhibhuyya Abhibhuyya vihareyya.|| ||

Kathañ ca bhikkhave, bhikkhu attha-vasaṁ paṭicca uppannaṁ lābhaṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ alābhaṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ yasaṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ ayasaṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ sakkāraṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ asakkāraṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ pāpicchataṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ pāpa-mittataṁ abhibhuyya Abhibhuyya vihareyya.|| ||

Yaṁ hi'ssa bhikkhave uppannaṁ lābhaṁ anAbhibhuyya viharato uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
uppannaṁ lābhaṁ abhibhuyya viharato evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṁ hi'ssa bhikkhave uppannaṁ alābhaṁ anAbhibhuyya viharato uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
uppannaṁ alābhaṁ abhibhuyya viharato evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṁ hi'ssa bhikkhave uppannaṁ yasaṁ anAbhibhuyya viharato uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
uppannaṁ yasaṁ abhibhuyya viharato evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṁ hi'ssa bhikkhave uppannaṁ ayasaṁ anAbhibhuyya viharato uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
uppannaṁ ayasaṁ abhibhuyya viharato evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṁ hi'ssa bhikkhave uppannaṁ sakkāraṁ anAbhibhuyya viharato uppajjeyyuṁ āsāvā vighāta-pariḷāhā,||
uppannaṁ sakkāraṁ abhibhuyya viharato evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṁ hi'ssa bhikkhave uppannaṁ asakkāraṁ anAbhibhuyya viharato uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
uppannaṁ asakkāraṁ abhibhuyya viharato evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṁ hi'ssa bhikkhave uppannaṁ pāpicchataṁ anAbhibhuyya viharato uppajjeyyu āsavā vighāta-pariḷāhā,||
uppannaṁ pāpicchataṁ abhibhuyya viharato evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṁ hi'ssa bhikkhave uppannaṁ pāpa-mittataṁ anAbhibhuyya viharato uppajjeyyuṁ āsāvā vighāta-pariḷāhā,||
uppannaṁ pāpa-mittataṁ abhibhuyya viharato evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||

Idaṁ kho bhikkhave, bhikkhu attha-vasaṁ paṭicca uppannaṁ lābhaṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ alābhaṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ yasaṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ ayasaṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ sakkāraṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ asakkāraṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ pāpicchataṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ pāpa-mittataṁ abhibhuyya Abhibhuyya vihareyya.|| ||

 

§

 

Tasmātiha bhikkhave evaṁ sikkhitabbam:|| ||

5. Uppannaṁ lābhaṁ abhibhuyya Abhibhuyya viharissāma,||
uppannaṁ alābhaṁ abhibhuyya Abhibhuyya viharissāma,||
uppannaṁ yasaṁ abhibhuyya Abhibhuyya viharissāma,||
uppannaṁ ayasaṁ abhibhuyya Abhibhuyya viharissāma,||
uppannaṁ sakkāraṁ abhibhuyya Abhibhuyya viharissāma,||
uppannaṁ asakkāraṁ abhibhuyya Abhibhuyya viharissāma,||
uppannaṁ pāpicchataṁ abhibhuyya Abhibhuyya viharissāma,||
uppannaṁ pāpa-mittataṁ abhibhuyya Abhibhuyya viharissāma ti.|| ||

Evaṁ hi vo bhikkhave sikkhitabban ti.|| ||

 


Contact:
E-mail
Copyright Statement