Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
I: Mettā Vagga

Sutta 8

Uttara Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[162]

[1][pts][than][bodh] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ āyasmā Uttaro Mahisavatthusmiṁ viharati Saṅkheyyake pabbate Dhavajālikāyaṁ.|| ||

Tatra kho āyasmā Uttaro bhikkhū āmantesi bhikkhavoti.

Bhadante ti te bhikkhū āyasmato Uttarassa paccassosuṁ.

Āyasmā Uttaro etad avoca:|| ||

2. Sādh'āvuso bhikkhu kālena kālaṁ attavipattiṁ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṁ paravipattiṁ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṁ attasampattiṁ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṁ parasampattiṁ pacc'avekkhitā hotī ti.|| ||

3. Tena kho pana samayena Vessavaṇo Mahārājā uttarāya disāya dakkhiṇaṁ disaṁ gacchati kenaci-d-eva karaṇīyena.|| ||

Assosi kho Vessavaṇo Mahārājā āyasmato Uttarassa Mahisavatthusmiṁ Saṅkheyyake pabbate Dhavajālikāyaṁ bhikkhūnaṁ evaṁ dhammaṁ desentassa:|| ||

Sādh'āvuso bhikkhu kālena kālaṁ attavipattiṁ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṁ paravipattiṁ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṁ attasampattiṁ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṁ parasampattiṁ pacc'avekkhitā hotī ti.|| ||

4. Atha kho Vessavaṇo Mahārājā seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya,||
evam eva Mahisavatthusmiṁ Saṅkheyyake pabbate Dhavajālikāyaṁ antara-hito devesu Tāvatiṁsesu pātur ahosi.|| ||

Atha kho Vessavaṇo Mahārājā yena Sakko devānaṁ Indo ten'upasaṅkami,||
upasaṅkamitvā Sakkaṁ devānam Indaṁ etad avoca,|| ||

'Yagghe mārisa, jāneyyāsi, eso āyasmā Uttaro Mahisavatthusmiṁ Saṇ- [163] kheyyake Pabbate Dhavajālikāyaṁ bhikkhūnaṁ evaṁ dhammaṁ deseti:|| ||

Sādh'āvuso bhikkhu kālena kālaṁ attavipattiṁ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṁ paravipattiṁ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṁ attasampattiṁ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṁ parasampattiṁ pacc'avekkhitā hotī ti.|| ||

5. Atha kho Sakko devānaṁ Indo seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya,||
pasāritaṁ vā bāhaṁ sammiñjeyya,||
evam eva devesu Tāvatiṁsesu antara-hito Mahisavatthusmiṁ Saṅkheyyake pabbate Dhavajālikāyaṁ āyasmato Uttarassa samukhe pātur ahosi.|| ||

Atha kho Sakko devānaṁ Indo yen'āyasmā Uttaro ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṁ Uttaraṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhito kho Sakko devānaṁ Indo āyasmantaṁ Uttaraṁ etad avoca:|| ||

Saccaṁ kira bhante, āyasmā Uttaro bhikkhūnaṁ evaṁ dhammaṁ desesi:|| ||

Sādh'āvuso bhikkhu kālena kālaṁ attavipattiṁ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṁ paravipattiṁ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṁ attasampattiṁ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṁ parasampattiṁ pacc'avekkhitā hotī ti.|| ||

'Evaṁ devānam indā' ti.|| ||

'Kiṁ pana'idaṁ Bhante, āyasmato Uttarassa sakaṁ paṭibhānaṁ,||
udāhu tassa Bhagavato vacanaṁ arahato Sammā Sambuddhassā' ti?|| ||

6. 'Tena hi devānam Inda, upamaṁ te karissāmi,||
upamāya pi idh'ekacce viññū purisā bhāsitassa atthaṁ ājānanti.|| ||

Seyyathā pi devānam Inda, gāmassa vā nigamassa vā avidūre mahādhaññarāsi,||
tato mahā-jana-kāyo dhaññaṁ āhareyya kājehi pi piṭakehi pi ucchaṅgehi [164] pi añjalīhi pi.|| ||

Yo nu kho devānam Inda taṁ mahā-jana-kāyaṁ upasaṅkamitvā evaṁ puccheyya:|| ||

Kuto imaṁ dhaññaṁ āharathā ti?|| ||

Kathaṁ taṁ vyākaramāno nu kho devānam Inda,||
so mahā-jana-kāyo sammā vyākaramāno vyākareyyā' ti?|| ||

'Amumhā mahādhaññarāsimhā āharāmā ti kho bhante,||
so mahā-jana-kāyo sammā vyākaramāno vyākareyyā' ti.|| ||

Evam eva kho devānam Inda,||
yaṁ kiñci su-bhāsitaṁ sabbaṁ taṁ tassa Bhagavato vacanaṁ arahato Sammā Sambuddhassa,||
tato upādāy'upādāya mayañ c'aññe ca bhaṇāmā' ti.|| ||

7. Acchariyaṁ bhante, abbhutaṁ bhante,||
yāva su-bhāsitam idaṁ Bhante,||
āyasmatā Uttarena:|| ||

"Yaṁ kiñci su-bhāsitaṁ sabbaṁ taṁ tassa Bhagavato vacanaṁ arahato Sammā Sambuddhassa,||
tato upādāy-upādāya mayañ c'aññe ca bhaṇāmā' ti.|| ||

Ekam idaṁ bhante, Uttara,||
samayaṁ Bhagavā Rājagahe viharati||
Gijjhakuṭe pabbate acira-pakkante Devadatte.|| ||

Tatra kho Bhagavā Devadattaṁ ārabbha bhikkhū āmantesi:|| ||

Sādh'āvuso bhikkhu kālena kālaṁ attavipattiṁ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṁ paravipattiṁ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṁ attasampattiṁ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṁ parasampattiṁ pacc'avekkhitā hotī ti.|| ||

Aṭṭhahi bhikkhave, asad'Dhammehi Abhibhuto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Katamehi aṭṭhahi?|| ||

Lābhena bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Alābhena bhikkhave abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Yasena bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Ayasena bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Sakkārena bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Asakkārena bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Pāpicchatāya bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

[165] Pāpa-mittatāya bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Imehi kho bhikkhave, aṭṭhahi asad'Dhammehi aebhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho, atekicchā.|| ||

Sādhu bhikkhave bhikkhu uppannaṁ lābhaṁ abhibhuyya Abhibhuyya vihareyya.|| ||

Uppannaṁ alābhaṁ abhibhuyya Abhibhuyya vihareyya.|| ||

Uppannaṁ yasaṁ abhibhuyya Abhibhuyya vihareyya.|| ||

Uppannaṁ ayasaṁ abhibhuyya Abhibhuyya vihareyya.|| ||

Uppannaṁ sakkāraṁ abhibhuyya Abhibhuyya vihareyya.|| ||

Uppannaṁ asakkāraṁ abhibhuyya Abhibhuyya vihareyya.|| ||

Uppannaṁ pāpicchataṁ abhibhuyya Abhibhuyya vihareyya.|| ||

Uppannaṁ pāpa-mittataṁ abhibhuyya Abhibhuyya vihareyya.|| ||

8. Kathañ ca bhikkhave, bhikkhu attha-vasaṁ paṭicca uppannaṁ lābhaṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ alābhaṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ yasaṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ ayasaṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ sakkāraṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ asakkāraṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ pāpicchataṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ pāpa-mittataṁ abhibhuyya Abhibhuyya vihareyya.|| ||

Yaṁ hi'ssa bhikkhave uppannaṁ lābhaṁ anAbhibhuyya viharato uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
uppannaṁ lābhaṁ abhibhuyya viharato evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṁ hi'ssa bhikkhave uppannaṁ alābhaṁ anAbhibhuyya viharato uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
uppannaṁ alābhaṁ abhibhuyya viharato evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṁ hi'ssa bhikkhave uppannaṁ yasaṁ anAbhibhuyya viharato uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
uppannaṁ yasaṁ abhibhuyya viharato evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṁ hi'ssa bhikkhave uppannaṁ ayasaṁ anAbhibhuyya viharato uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
uppannaṁ ayasaṁ abhibhuyya viharato evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṁ hi'ssa bhikkhave uppannaṁ sakkāraṁ anAbhibhuyya viharato uppajjeyyuṁ āsāvā vighāta-pariḷāhā,||
uppannaṁ sakkāraṁ abhibhuyya viharato evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṁ hi'ssa bhikkhave uppannaṁ asakkāraṁ anAbhibhuyya viharato uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
uppannaṁ asakkāraṁ abhibhuyya viharato evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṁ hi'ssa bhikkhave uppannaṁ pāpicchataṁ anAbhibhuyya viharato uppajjeyyu āsavā vighāta-pariḷāhā,||
uppannaṁ pāpicchataṁ abhibhuyya viharato evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṁ hi'ssa bhikkhave uppannaṁ pāpa-mittataṁ anAbhibhuyya viharato uppajjeyyuṁ āsāvā vighāta-pariḷāhā,||
uppannaṁ pāpa-mittataṁ abhibhuyya viharato evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||

Idaṁ kho bhikkhave, bhikkhu attha-vasaṁ paṭicca uppannaṁ lābhaṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ alābhaṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ yasaṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ ayasaṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ sakkāraṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ asakkāraṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ pāpicchataṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ pāpa-mittataṁ abhibhuyya Abhibhuyya vihareyya.|| ||

Tasmātiha bhikkhave evaṁ sikkhitabbam:|| ||

[166] 9. Uppannaṁ lābhaṁ abhibhuyya Abhibhuyya viharissāma,||
uppannaṁ alābhaṁ abhibhuyya Abhibhuyya viharissāma,||
uppannaṁ yasaṁ abhibhuyya Abhibhuyya viharissāma,||
uppannaṁ ayasaṁ abhibhuyya Abhibhuyya viharissāma,||
uppannaṁ sakkāraṁ abhibhuyya Abhibhuyya viharissāma,||
uppannaṁ asakkāraṁ abhibhuyya Abhibhuyya viharissāma,||
uppannaṁ pāpicchataṁ abhibhuyya Abhibhuyya viharissāma,||
uppannaṁ pāpa-mittataṁ abhibhuyya Abhibhuyya viharissāma ti.|| ||

Evaṁ hi vo bhikkhave sikkhitabban ti.|| ||

10. Yāvatā bhante Uttara, manussesu catasso parisā:||
bhikkhū bhikkhuniyo upāsakā upāsikāyo||
nāyaṁ dhamma-pariyāyo kismiñci pati-ṭ-ṭhito.|| ||

Uggaṇhātu bhante,||
āyasmā Uttaro imaṁ dhamma-pariyāyaṁ,||
pariyāpuṇātu bhante,||
āyasmā Uttaro imaṁ dhamma-pariyāyaṁ,||
dhāretu bhante,||
āyasmā Uttaro imaṁ dhamma-pariyāyaṁ,||
attha-saṁhito ayaṁ bhante,||
dhamma-pariyāyo ādiBrahma-cariyako' ti.|| ||

 


Contact:
E-mail
Copyright Statement