Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
I: Mettā Vagga
Sutta 8
Uttara Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ āyasmā Uttaro Mahisavatthusmiṁ viharati Saṅkheyyake pabbate Dhavajālikāyaṁ.|| ||
Tatra kho āyasmā Uttaro bhikkhū āmantesi bhikkhavoti.
Bhadante ti te bhikkhū āyasmato Uttarassa paccassosuṁ.
Āyasmā Uttaro etad avoca:|| ||
2. Sādh'āvuso bhikkhu kālena kālaṁ attavipattiṁ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṁ paravipattiṁ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṁ attasampattiṁ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṁ parasampattiṁ pacc'avekkhitā hotī ti.|| ||
3. Tena kho pana samayena Vessavaṇo Mahārājā uttarāya disāya dakkhiṇaṁ disaṁ gacchati kenaci-d-eva karaṇīyena.|| ||
Assosi kho Vessavaṇo Mahārājā āyasmato Uttarassa Mahisavatthusmiṁ Saṅkheyyake pabbate Dhavajālikāyaṁ bhikkhūnaṁ evaṁ dhammaṁ desentassa:|| ||
Sādh'āvuso bhikkhu kālena kālaṁ attavipattiṁ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṁ paravipattiṁ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṁ attasampattiṁ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṁ parasampattiṁ pacc'avekkhitā hotī ti.|| ||
4. Atha kho Vessavaṇo Mahārājā seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya,||
evam eva Mahisavatthusmiṁ Saṅkheyyake pabbate Dhavajālikāyaṁ antara-hito devesu Tāvatiṁsesu pātur ahosi.|| ||
Atha kho Vessavaṇo Mahārājā yena Sakko devānaṁ Indo ten'upasaṅkami,||
upasaṅkamitvā Sakkaṁ devānam Indaṁ etad avoca,|| ||
'Yagghe mārisa, jāneyyāsi, eso āyasmā Uttaro Mahisavatthusmiṁ Saṇ- [163] kheyyake Pabbate Dhavajālikāyaṁ bhikkhūnaṁ evaṁ dhammaṁ deseti:|| ||
Sādh'āvuso bhikkhu kālena kālaṁ attavipattiṁ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṁ paravipattiṁ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṁ attasampattiṁ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṁ parasampattiṁ pacc'avekkhitā hotī ti.|| ||
5. Atha kho Sakko devānaṁ Indo seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya,||
pasāritaṁ vā bāhaṁ sammiñjeyya,||
evam eva devesu Tāvatiṁsesu antara-hito Mahisavatthusmiṁ Saṅkheyyake pabbate Dhavajālikāyaṁ āyasmato Uttarassa samukhe pātur ahosi.|| ||
Atha kho Sakko devānaṁ Indo yen'āyasmā Uttaro ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṁ Uttaraṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhito kho Sakko devānaṁ Indo āyasmantaṁ Uttaraṁ etad avoca:|| ||
Saccaṁ kira bhante, āyasmā Uttaro bhikkhūnaṁ evaṁ dhammaṁ desesi:|| ||
Sādh'āvuso bhikkhu kālena kālaṁ attavipattiṁ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṁ paravipattiṁ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṁ attasampattiṁ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṁ parasampattiṁ pacc'avekkhitā hotī ti.|| ||
'Evaṁ devānam indā' ti.|| ||
'Kiṁ pana'idaṁ Bhante, āyasmato Uttarassa sakaṁ paṭibhānaṁ,||
udāhu tassa Bhagavato vacanaṁ arahato Sammā Sambuddhassā' ti?|| ||
6. 'Tena hi devānam Inda, upamaṁ te karissāmi,||
upamāya pi idh'ekacce viññū purisā bhāsitassa atthaṁ ājānanti.|| ||
Seyyathā pi devānam Inda, gāmassa vā nigamassa vā avidūre mahādhaññarāsi,||
tato mahā-jana-kāyo dhaññaṁ āhareyya kājehi pi piṭakehi pi ucchaṅgehi [164] pi añjalīhi pi.|| ||
Yo nu kho devānam Inda taṁ mahā-jana-kāyaṁ upasaṅkamitvā evaṁ puccheyya:|| ||
Kuto imaṁ dhaññaṁ āharathā ti?|| ||
Kathaṁ taṁ vyākaramāno nu kho devānam Inda,||
so mahā-jana-kāyo sammā vyākaramāno vyākareyyā' ti?|| ||
'Amumhā mahādhaññarāsimhā āharāmā ti kho bhante,||
so mahā-jana-kāyo sammā vyākaramāno vyākareyyā' ti.|| ||
Evam eva kho devānam Inda,||
yaṁ kiñci su-bhāsitaṁ sabbaṁ taṁ tassa Bhagavato vacanaṁ arahato Sammā Sambuddhassa,||
tato upādāy'upādāya mayañ c'aññe ca bhaṇāmā' ti.|| ||
7. Acchariyaṁ bhante, abbhutaṁ bhante,||
yāva su-bhāsitam idaṁ Bhante,||
āyasmatā Uttarena:|| ||
"Yaṁ kiñci su-bhāsitaṁ sabbaṁ taṁ tassa Bhagavato vacanaṁ arahato Sammā Sambuddhassa,||
tato upādāy-upādāya mayañ c'aññe ca bhaṇāmā' ti.|| ||
Ekam idaṁ bhante, Uttara,||
samayaṁ Bhagavā Rājagahe viharati||
Gijjhakuṭe pabbate acira-pakkante Devadatte.|| ||
Tatra kho Bhagavā Devadattaṁ ārabbha bhikkhū āmantesi:|| ||
Sādh'āvuso bhikkhu kālena kālaṁ attavipattiṁ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṁ paravipattiṁ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṁ attasampattiṁ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṁ parasampattiṁ pacc'avekkhitā hotī ti.|| ||
Aṭṭhahi bhikkhave, asad'Dhammehi Abhibhuto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||
Katamehi aṭṭhahi?|| ||
Lābhena bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||
Alābhena bhikkhave abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||
Yasena bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||
Ayasena bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||
Sakkārena bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||
Asakkārena bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||
Pāpicchatāya bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||
[165] Pāpa-mittatāya bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||
Imehi kho bhikkhave, aṭṭhahi asad'Dhammehi aebhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho, atekicchā.|| ||
Sādhu bhikkhave bhikkhu uppannaṁ lābhaṁ abhibhuyya Abhibhuyya vihareyya.|| ||
Uppannaṁ alābhaṁ abhibhuyya Abhibhuyya vihareyya.|| ||
Uppannaṁ yasaṁ abhibhuyya Abhibhuyya vihareyya.|| ||
Uppannaṁ ayasaṁ abhibhuyya Abhibhuyya vihareyya.|| ||
Uppannaṁ sakkāraṁ abhibhuyya Abhibhuyya vihareyya.|| ||
Uppannaṁ asakkāraṁ abhibhuyya Abhibhuyya vihareyya.|| ||
Uppannaṁ pāpicchataṁ abhibhuyya Abhibhuyya vihareyya.|| ||
Uppannaṁ pāpa-mittataṁ abhibhuyya Abhibhuyya vihareyya.|| ||
8. Kathañ ca bhikkhave, bhikkhu attha-vasaṁ paṭicca uppannaṁ lābhaṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ alābhaṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ yasaṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ ayasaṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ sakkāraṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ asakkāraṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ pāpicchataṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ pāpa-mittataṁ abhibhuyya Abhibhuyya vihareyya.|| ||
Yaṁ hi'ssa bhikkhave uppannaṁ lābhaṁ anAbhibhuyya viharato uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
uppannaṁ lābhaṁ abhibhuyya viharato evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||
Yaṁ hi'ssa bhikkhave uppannaṁ alābhaṁ anAbhibhuyya viharato uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
uppannaṁ alābhaṁ abhibhuyya viharato evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||
Yaṁ hi'ssa bhikkhave uppannaṁ yasaṁ anAbhibhuyya viharato uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
uppannaṁ yasaṁ abhibhuyya viharato evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||
Yaṁ hi'ssa bhikkhave uppannaṁ ayasaṁ anAbhibhuyya viharato uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
uppannaṁ ayasaṁ abhibhuyya viharato evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||
Yaṁ hi'ssa bhikkhave uppannaṁ sakkāraṁ anAbhibhuyya viharato uppajjeyyuṁ āsāvā vighāta-pariḷāhā,||
uppannaṁ sakkāraṁ abhibhuyya viharato evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||
Yaṁ hi'ssa bhikkhave uppannaṁ asakkāraṁ anAbhibhuyya viharato uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
uppannaṁ asakkāraṁ abhibhuyya viharato evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||
Yaṁ hi'ssa bhikkhave uppannaṁ pāpicchataṁ anAbhibhuyya viharato uppajjeyyu āsavā vighāta-pariḷāhā,||
uppannaṁ pāpicchataṁ abhibhuyya viharato evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||
Yaṁ hi'ssa bhikkhave uppannaṁ pāpa-mittataṁ anAbhibhuyya viharato uppajjeyyuṁ āsāvā vighāta-pariḷāhā,||
uppannaṁ pāpa-mittataṁ abhibhuyya viharato evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||
Idaṁ kho bhikkhave, bhikkhu attha-vasaṁ paṭicca uppannaṁ lābhaṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ alābhaṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ yasaṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ ayasaṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ sakkāraṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ asakkāraṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ pāpicchataṁ abhibhuyya Abhibhuyya vihareyya,||
uppannaṁ pāpa-mittataṁ abhibhuyya Abhibhuyya vihareyya.|| ||
Tasmātiha bhikkhave evaṁ sikkhitabbam:|| ||
[166] 9. Uppannaṁ lābhaṁ abhibhuyya Abhibhuyya viharissāma,||
uppannaṁ alābhaṁ abhibhuyya Abhibhuyya viharissāma,||
uppannaṁ yasaṁ abhibhuyya Abhibhuyya viharissāma,||
uppannaṁ ayasaṁ abhibhuyya Abhibhuyya viharissāma,||
uppannaṁ sakkāraṁ abhibhuyya Abhibhuyya viharissāma,||
uppannaṁ asakkāraṁ abhibhuyya Abhibhuyya viharissāma,||
uppannaṁ pāpicchataṁ abhibhuyya Abhibhuyya viharissāma,||
uppannaṁ pāpa-mittataṁ abhibhuyya Abhibhuyya viharissāma ti.|| ||
Evaṁ hi vo bhikkhave sikkhitabban ti.|| ||
10. Yāvatā bhante Uttara, manussesu catasso parisā:||
bhikkhū bhikkhuniyo upāsakā upāsikāyo||
nāyaṁ dhamma-pariyāyo kismiñci pati-ṭ-ṭhito.|| ||
Uggaṇhātu bhante,||
āyasmā Uttaro imaṁ dhamma-pariyāyaṁ,||
pariyāpuṇātu bhante,||
āyasmā Uttaro imaṁ dhamma-pariyāyaṁ,||
dhāretu bhante,||
āyasmā Uttaro imaṁ dhamma-pariyāyaṁ,||
attha-saṁhito ayaṁ bhante,||
dhamma-pariyāyo ādiBrahma-cariyako' ti.|| ||