Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
I: Mettā Vagga

Sutta 9

Nanda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[166]

[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"'Kulaputto' ti bhikkhave,||
Nandaṁ sammā vadamāno vadeyya:||
balavāti bhikkhave,||
Nandaṁ sammā vadamāno vadeyya;||
'pāsādiko' ti bhikkhave,||
Nandaṁ sammā vadamāno vadeyya;||
'tibbarāgo' ti bhikkhave,||
Nandaṁ sammā vadamāno vadeyya.|| ||

 

§

 

Kim aññatra bhikkhave,||
Nando indriyesu gutta-dvāro||
bhojanesu matt'aññū||
jāgariyaṁ anuyutto||
sati-sampajaññena samannāgato||
yena Nando Sakkoti paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ carituṁ?|| ||

 

§

 

2. Tatr'idaṁ bhikkhave,||
Nandassa indriyesu gutta-dvāratāya hoti:||
sace [167] bhikkhave,||
Nandassa puratthimā disā āloketabbā hoti,||
sabbaṁ cetasā samannā-haritvā Nando puratthimaṁ disaṁ āloketi,||
'Evaṁ me puratthimaṁ disaṁ ālokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī' ti,||
itiha tattha sampajāno hoti.|| ||

Sace bhikkhave,||
Nandassa pacchimā disā āloketabbā hoti.|| ||

Sabbaṁ cetasā samannā-haritvā Nando pacchimaṁ disaṁ āloketi,||
'Evaṁ me pacchimaṁ disaṁ ālokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī'ti,||
itiha tattha sampajāno hoti.|| ||

Sace bhikkhave,||
Nandassa uttarā disā āloketabbā hoti.|| ||

Sabbaṁ cetasā samannā-haritvā Nando uttaraṁ disaṁ āloketi,||
'Evaṁ me uttaraṁ disaṁ ālokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī' ti,||
itiha tattha sampajāno hoti.|| ||

Sace bhikkhave,||
Nandassa dakkhiṇā disā āloketabbā hoti,||
sabbaṁ cetasā samannā-haritvā Nando dakkhiṇaṁ disaṁ āloketi,||
'Evaṁ me dakkhiṇaṁ disaṁ ālokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī' ti,||
itiha tattha sampajāno hoti.|| ||

Sace bhikkhave,||
Nandassa uddhaṁ ulloketabbā hoti.|| ||

Sabbaṁ cetasā samannā-haritvā Nando uddhaṁ ulloketi,||
'Evaṁ me uddhaṁ ullokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī' ti,||
itiha tattha sampajāno hoti.|| ||

Sace bhikkhave,||
Nandassa adho oloketabbā hoti.|| ||

Sabbaṁ cetasā samannā-haritvā Nando adho oloketi,||
'Evaṁ me adho olokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī' ti,||
itiha tattha sampajāno hoti.|| ||

Sace bhikkhave,||
Nandassa anudisā anuviloketabbā hoti.|| ||

Sabbaṁ cetasā samannā-haritvā Nando anudisaṁ anuviloketi,||
'Evaṁ me anudisaṁ anuvilokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī' ti.|| ||

Iti ha tattha sampajāno hoti.|| ||

Idaṁ kho bhikkhave,||
Nandassa indriyesu gutta-dvāratāya hoti.|| ||

3. Tatr'idaṁ bhikkhave,||
Nandassa bhojane matt'aññutāya hoti?|| ||

Idha bhikkhave Nando paṭisaṅkhā yoniso āhāraṁ āhāreti:||
n'eva davāya||
na madāya||
na maṇḍanāya||
na vibhusanāya,||
yāva-d-eva imassa kāyassa ṭhitiyā yāpanāya vihiṁs'ūparatiyā brahma-cariy-ā-nuggahāya,||
'Iti purāṇañ ca vedanaṁ paṭihaṅkhāmi,||
navañ ca vedanaṁ na uppādessāmi,||
yātrā ca me bhavissati,||
anavajjatā ca phāsu-vihāro cā' ti.|| ||

Idaṁ kho bhikkhave,||
Nandassa bhojane matt'aññutāya hoti.|| ||

4. Tatr'idaṁ bhikkhave,||
Nandassa jāgariyānuyogasmiṁ hoti.|| ||

[168] Idha bhikkhave,||
Nando divasaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti.|| ||

Rattiyā paṭhamaṁ yāmaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti.|| ||

Rattiyā majjhimaṁ yāmaṁ dakkhiṇena passena sīhaseyyaṁ kappeti.|| ||

Pāde pādaṁ accādhāya sato sampajāno uṭṭhāna-saññaṁ mana-sikaritvā.|| ||

Rattiyā pacchimaṁ yāmaṁ paccu-ṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti.|| ||

Idaṁ kho bhikkhave,||
Nandassa jāgariyānuyogasmiṁ hoti.|| ||

5. Tatr'idaṁ bhikkhave,||
Nandassa sati-sampajaññasmiṁ hoti?|| ||

Idha bhikkhave, Nandassa viditā vedanā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṁ gacchanti,||
viditā saññā uppajjanti,||
viditā upaṭṭhāhanti,||
viditā abbhatthaṁ gacchanti.|| ||

Viditā vitakkā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṁ gacchanti,||
idaṁ kho bhikkhave,||
Nandassa sati-sampajaññasmiṁ hoti.|| ||

Kim aññatra bhikkhave,||
Nando indriyesu gutta-dvāro||
bhojanesu matt'aññū||
jāgariyaṁ anuyutto||
sati-sampajaññena samannāgato,||
yena Nando Sakkoti paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ carituṁ?|| ||

 


Contact:
E-mail
Copyright Statement