Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
II: Mahā Vagga
Sutta 11
Verañja Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Verañjāyaṁ viharati Naḷerupucimanda-mūle.|| ||
Atha kho Verañjo [173] brāhmaṇo yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Verañjo brāhmaṇo Bhagavantaṁ etad avoca:|| ||
'Sutaṁ me taṁ bho Gotama,||
na Samaṇo Gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo-anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetī ti.|| ||
Tayidaṁ bho Gotama, tath'eva,||
na hi bhavaṁ Gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo-anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti.|| ||
Tayidaṁ bho Gotama na sampannam evā' ti.|| ||
'Nāhaṁ taṁ brāhmaṇa,||
passāmi sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya yam ahaṁ abhivādeyyaṁ vā paccuṭṭheyyaṁ vā āsanena vā nimanteyyaṁ.|| ||
Yaṁ hi brāhmaṇa, Tathāgato abhivādeyya vā paccuṭṭheyya vā āsanena vā nimanteyya muddhā pi tassa vipateyyā' ti.|| ||
2. 'Arasarūpo bhavaṁ Gotamo' ti.|| ||
'Atthi khv esa brāhmaṇa, pariyāyo,||
yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
'Arasarūpo Samaṇo Gotamo' ti.|| ||
Ye te brāhmaṇa, rūparasā saddarasā gandharasā rasarasā poṭṭhabbarasā,||
te Tathāgatassa pahīnā,||
ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṁ anuppāda-dhammā.|| ||
Ayaṁ kho brāhmaṇa, pariyāyo,||
yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
'Arasarūpo Samaṇo Gotamo' ti.|| ||
No ca kho yaṁ tvaṁ sandhāya vadesi' ti.|| ||
[174] 3. 'Nibbhogo bhavaṁ Gotamo' ti.|| ||
'Atthi khv esa brāhmaṇa, pariyāyo,||
yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
'Nibbhogo Samaṇo Gotamo 'ti.|| ||
Ye te brāhmaṇa, rūpa-bhogā sadda-bhogā gandha-bhogā rasa-bhogā poṭṭhabba-bhogā||
te Tathāgatassa pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṁ anuppāda-dhammā.|| ||
Ayaṁ kho brāhmaṇa pariyāyo,
yena pariyāyena sammā vadamāno vadeyya:|| ||
'Nibbhogo Samaṇo Gotamo' ti.|| ||
No ca kho yaṁ tvaṁ sandhāya vadesi' ti.|| ||
4. 'Akiriyavādo bhavaṁ Gotamo' ti.|| ||
'Atthi khv esa brāhmaṇa, pariyāyo,||
yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
'Akiriyavādo Samaṇo Gotamo' ti.|| ||
Ahaṁ hi brāhmaṇa, akiriyaṁ vadāmi kāya-du-c-caritassa vacī-du-c-caritassa mano-du-c-caritassa,||
aneka-vihitānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ akiriyaṁ vadāmi.|| ||
Ayaṁ kho brāhmaṇa pariyāyo,
yena pariyāyena sammā vadamāno vadeyya:|| ||
'Akiriyavādo Samaṇo Gotamo' ti.|| ||
No ca kho yaṁ tvaṁ sandhāya vadesi' ti.|| ||
5. 'Ucchedavādo bhavaṁ Gotamo' ti.|| ||
'Atthi khv esa brāhmaṇa, pariyāyo,||
yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
'Ucchedavādo Samaṇo Gotamo' ti.|| ||
Ahaṁ hi brāhmaṇa, ucchedaṁ vadāmi rāgassa dosassa mohassa,||
aneka-vihitānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ ucchedaṁ vadāmi.|| ||
Ayaṁ kho brāhmaṇa pariyāyo,
yena pariyāyena sammā vadamāno vadeyya:|| ||
'Ucchedavādo Samaṇo Gotamo' ti.|| ||
No ca kho yaṁ tvaṁ sandhāya vadesi' ti.|| ||
6. 'Jegucchī bhavaṁ Gotamo' ti.|| ||
'Atthi khv esa brāhmaṇa, pariyāyo,||
yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
'Jegucchī Samaṇo Gotamo' ti|| ||
Ahaṁ hi brāhmaṇa, jigucchāmi kāya-du-c-caritena vacī-du-c-caritena mano-du-c-caritena,||
aneka-vihitānaṁ pāpakānaṁ akusalānaṁ [175] dhammānaṁ samāpattiyā jigucchāmi.|| ||
Ayaṁ kho brāhmaṇa pariyāyo,
yena pariyāyena sammā vadamāno vadeyya:|| ||
'Jegucchī Samaṇo Gotamo' ti.|| ||
No ca kho yaṁ tvaṁ sandhāya vadesi' ti.|| ||
7. 'Venayiko bhavaṁ Gotamo' ti.|| ||
'Atthi khv esa brāhmaṇa, pariyāyo,||
yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
'Venayiko Samaṇo Gotamo' ti.|| ||
Ahaṁ hi brāhmaṇa, vinayāya Dhammaṁ desemi rāgassa dosassa mohassa,||
aneka-vihitānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ vinayāya Dhammaṁ desemi.|| ||
Ayaṁ kho brāhmaṇa pariyāyo,
yena pariyāyena sammā vadamāno vadeyya:|| ||
'Venayiko Samaṇo Gotamo' ti.|| ||
No ca kho yaṁ tvaṁ sandhāya vadesi' ti.|| ||
8. 'Tapassī bhavaṁ Gotamo' ti.|| ||
'Atthi khv esa brāhmaṇa, pariyāyo,||
yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
'Tapassī Samaṇo Gotamo' ti|| ||
Tapanīyāhaṁ brāhmaṇa, pāpake akusale dhamme vadāmi kāya-du-c-caritaṁ vacī-du-c-caritaṁ mano-du-c-caritaṁ,||
yassa kho brāhmaṇa,||
tapanīyā pāpakā akusalā dhammā pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṁ anuppāda-dhammā,
tam ahaṁ tapassī'ti vadāmi,||
Tathāgatassa kho brāhmaṇa,||
tapanīyā pāpakā akusalā dhammā pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṁ anuppāda-dhammā.|| ||
Ayaṁ kho brāhmaṇa pariyāyo,
yena pariyāyena sammā vadamāno vadeyya:|| ||
'Tapassī Samaṇo Gotamo'ti' ti.|| ||
No ca kho yaṁ tvaṁ sandhāya vadesi' ti.|| ||
9. 'Apagabbho bhavaṁ Gotamo' ti.|| ||
'Atthi khv esa brāhmaṇa, pariyāyo,||
yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
'Apagabbho Samaṇo Gotamo' ti.|| ||
Yassa kho brāhmaṇa, āyatiṁ gabbhaseyyā puna-b-bhav-ā-bhinibbatti pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṁ [176] anuppāda-dhammā,||
tam ahaṁ apagabbhoti vadāmi Tathāgatassa kho brāhmaṇa,||
āyatiṁ gabbhaseyyā puna-b-bhav-ā-bhinibbatti pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṁ anuppāda-dhammā.|| ||
Ayaṁ kho brāhmaṇa pariyāyo,
yena pariyāyena sammā vadamāno vadeyya:|| ||
'Apagabbho Samaṇo Gotamo' ti.|| ||
No ca kho yaṁ tvaṁ sandhāya vadesi' ti.|| ||
Seyyathā pi brāhmaṇa, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā,||
tān'assu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni;||
yo nu kho tesaṁ kukkuṭa-c-chāpa-kānaṁ paṭhama-taraṁ pādanakha-sikhāya vā mukha-tuṇḍakena vā aṇḍakosaṁ padāḷetvā sotthinā abhinibbhijjeyya,||
kinti svāssa vacanīyo jeṭṭho vā kaṇiṭṭho vā' ti?|| ||
Jeṭṭho ti'ssa bho Gotama, vacanīyo,||
so hi n'esaṁ bho Gotama, jeṭṭho hotī' ti.|| ||
10. Evam eva kho ahaṁ brāhmaṇa,||
avijjā-gatāya pajāya aṇḍabhūtāya,||
pariyonaddhāya avijjaṇḍakosaṁ padāletvā eko'va loke anuttaraṁ sammā-sambodhiṁ abhisambuddho.|| ||
Ahaṁ hi brāhmaṇa jeṭṭho seṭṭho lokassa.|| ||
Āraddhaṁ kho pana me brāhmaṇa,||
viriyaṁ ahosi asallīnaṁ,||
upaṭṭhitā sati apamuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaṁ cittaṁ ek'aggaṁ.|| ||
11. 'So kho ahaṁ brāhmaṇa,||
vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ upasampajja vihasiṁ.|| ||
Vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ [177] dutiyaṁ jhānaṁ upasampajja vihasiṁ.|| ||
Pītiyā ca virāgā upekkhako ca vihasiṁ sato ca sampajāno sukhañ ca kāyena paṭisaṁvedemi,||
yaṁ taṁ ariyā ācikkhanti:|| ||
'Upekkhako satimā sukha-vihārī' ti|| ||
taṁ tatiyaṁ-jhānaṁ upasampajja vihasiṁ.|| ||
Sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa-domanassānaṁ atthaṅgamā adukkha-m-asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ-jhānaṁ upasampajja vihasiṁ.|| ||
12. 'So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhute kammaniye ṭhite ānejjappatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṁ abhininnāmesiṁ.|| ||
So aneka-vihitaṁ pubbe-nivāsaṁ anussarāmi,||
seyyath'idaṁ:|| ||
Ekam pi jātiṁ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo,||
vīsam pi jātiyo tiṁsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṁvaṭṭa-kappe anekepi vivaṭṭa-kappe anekepi saṁvaṭṭa-vivaṭṭa-kappe.|| ||
"Amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto||
evaṁ vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.|| ||
So tato cuto amutra upapādiṁ,||
tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ vaṇṇo evam-āhāro evaṁ sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno" ti.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarāmi.|| ||
Ayam assa paṭhamā vijjā adhigatā hoti,
avijjā vihatā,||
vijjā uppannā,||
tamo vihato,||
āloko uppanno,||
yathā taṁ appamattassa ātāpino pahitattassa viharato.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarāmi.|| ||
Ayaṁ kho me brāhmaṇa,||
rattiyā paṭhame yāme paṭhamā vijjā adhigatā||
avijjā vihatā||
vijjā uppannā||
tamo vihato||
āloko uppanno||
yathā taṁ appamattassa ātāpino pahitattassa viharato.|| ||
Ayaṁ kho me brāhmaṇa,||
paṭhamā abhinibbhidā ahosi kukkuṭacchāpakass'eva aṇḍakosamhā.
[178] 13. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhute kammaniye ṭhite ānejjappatte sattāṇaṁ cut'ūpapātañāṇāya cittaṁ abhininnāmesiṁ.|| ||
So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi cavamāne upjjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāmi.|| ||
"Ime vata bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
Ime vā pana bhonto sattā kāya-sucaritena samannāgatā,||
vacī-sucaritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṁ anupavādakā sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppannā" ti.|| ||
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi cavamāne uppajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāmi.|| ||
Ayam assa dutiyā vijjā adhigatā hoti,||
avijjā vihatā,||
vijjā uppannā,||
tamo vihato,||
āloko uppanno,||
yathā taṁ appamattassa ātāpino pahitattassa viharato.|| ||
Ayaṁ kho me brāhmaṇa,||
rattiyā majjhime yāme dutiyā vijjā adhigatā,||
avijjā vihatā||
vijjā uppannā||
tamo vihato||
āloko uppanno||
yathā taṁ appamattassa atāpino pahitattassa viharato.|| ||
Ayaṁ kho me brāhmaṇa,||
dutiyā abhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā.|| ||
14. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṁ khaya-ñāṇāya cittaṁ abhininnāmesiṁ.|| ||
So "idaṁ dukkhan" ti yathā-bhūtaṁ abbhaññāsiṁ.|| ||
"Ayaṁ dukkha-samudayo" ti yathā-bhūtaṁ abbhaññāsiṁ.|| ||
"Ayaṁ dukkha-nirodho" ti yathā-bhūtaṁ abbhaññāsiṁ.|| ||
"Ayaṁ dukkha-nirodha-gāminī paṭipadā" ti yathā-bhūtaṁ abbhaññāsiṁ.|| ||
"Ime āsavā" ti yathā-bhūtaṁ abbhaññāsiṁ.|| ||
[179] "Ayaṁ āsava-samudayo" ti yathā-bhūtaṁ abbhaññāsiṁ.|| ||
"Ayaṁ āsava-nirodho" ti yathā-bhūtaṁ abbhaññāsiṁ.|| ||
"Ayaṁ āsava-nirodha-gāminī paṭipadā" ti yathā-bhūtaṁ abbhaññāsiṁ.|| ||
Tassa me evaṁ jānato evaṁ passato kām'āsavā pi cittaṁ vimuccittha,||
bhav'āsavā pi cittaṁ vimuccittha,||
diṭṭhāsavā pi cittaṁ vimuccittha,||
avijj-ā-savā pi cittaṁ vimuccittha.|| ||
Vimuttasmiṁ vimuttam iti ñāṇaṁ ahosi.|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā" ti abbhaññāsiṁ.|| ||
Ayaṁ kho me brāhmaṇa,||
rattiyā pacchime yāme tatiyā vijjā adhigatā,||
avijjā vihatā,||
vijjā uppannā,||
tamo vihato||
āloko uppanno||
yathā taṁ appamattassa ātāpino pahitattassa viharato.|| ||
Ayaṁ kho me brāhmaṇa,||
tatiyā abhinibbhidā ahosi kukkuṭaccāpakass'eva aṇḍakosambhā ti.|| ||
Evaṁ vutte verañjo brāhmaṇo Bhagavantaṁ etad avoca:|| ||
Jeṭṭho bhavaṁ Gotamo,||
seṭṭho bhavaṁ Gotamo.|| ||
Abhikkantaṁ bho Gotama,||
abhikkantaṁ bho Gotama.|| ||
Seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya'||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī' ti,||
evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi||
Dhammañ ca||
bhikkhu Saṅghañ ca.|| ||
Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatanti.|| ||