Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
II: Mahā Vagga
Sutta 12
Sīha Senāpati Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
Tena kho pana samayena sambahulā abhiññātā abhiññātā Licchavī santhāgāre sanni-sinnā sanni-patitā aneka-pariyāyena Buddhassa vaṇṇaṁ bhāsanti,||
bhāsanti,||
Saṅghassa vaṇṇaṁ bhāsanti.|| ||
[180] 2. Tena kho pana samayena Sīho senāpati Nigaṇṭha-sāvako tassaṁ parisāyaṁ nisinno hoti.|| ||
Atha kho Sīhassa senāpatissa etad ahosi:|| ||
'Nissaṁ-sayaṁ kho so Bhagavā arahaṁ Sammā Sambuddho bhavissati.|| ||
Tathā h'ime sambahulā abhiññātā abhiññātā Licchavī santhāgāre sanni-sinnā sanni-patitā aneka-pariyāyena Buddhassa vaṇṇaṁ bhāsanti,||
Dhammassa vaṇṇaṁ bhāsanti,||
Saṅghassa vaṇṇaṁ bhāsanti.|| ||
Yan nūn-ā-haṁ taṁ Bhagavantaṁ dassanāya upasaṅkameyyaṁ Arahantaṁ Sammā Sambuddhan' ti.|| ||
3. Atha kho Sīho senāpati yena Nigaṇṭho Nātaputto ten'upasaṅkami.|| ||
Upasaṅkamitvā Nigaṇṭhaṁ Nātaputtaṁ etad avoca:|| ||
'Icchām ahaṁ bhante,||
samaṇaṁ Gotamaṁ dassanāya upasaṅkamitun' ti.|| ||
'Kiṁ pana tvaṁ Sīha,||
kiriyavādo samāno akiriyavādaṁ samaṇaṁ Gotamaṁ dassanāya upasaṅkamissasi?|| ||
Samaṇo hi Sīha,||
Gotamo akiriyavādo akiriyāya dhammaṁ deseti,||
tena ca sāvake vinetī' ti.|| ||
Atha kho Sīhassa senāpatissa yo ahosi gamiyābhisaṅkhāro Bhagavantaṁ dassanāya,||
so paṭippassambhi.|| ||
§
4. Dutiyam pi kho sambahulā abhiññātā abhiññātā Licchavī santhāgāre sanni-sinnā sanni-patitā aneka-pariyāyena Buddhassa vaṇṇaṁ bhāsanti,||
Dhammassa vaṇṇaṁ bhāsanti,||
Saṅghassa vaṇṇaṁ bhāsanti.|| ||
Dutiyam pi kho Sīhassa senāpatissa etad ahosi:|| ||
'Nissaṁ-sayaṁ kho so Bhagavā arahaṁ Sammā Sambuddho bhavissati.|| ||
Tathā h'ime sambahulā abhiññātā abhiññātā Licchavī santhāgāre sanni-sinnā sanni-patitā aneka-pariyāyena Buddhassa vaṇṇaṁ bhāsanti,||
Dhammassa vaṇṇaṁ bhāsanti,||
Saṅghassa vaṇṇaṁ bhāsanti.|| ||
Yan nūn-ā-haṁ taṁ Bhagavantaṁ dassanāya upasaṅkameyyaṁ [181] Arahantaṁ Sammā Sambuddhan' ti.|| ||
Atha kho Sīho senāpati yena Nigaṇṭho Nātaputto ten'upasaṅkami.|| ||
Upasaṅkamitvā Nigaṇṭhaṁ Nātaputtaṁ etad avoca:|| ||
'Icchām ahaṁ bhante,||
samaṇaṁ Gotamaṁ dassanāya upasaṅkamitun' ti.|| ||
'Kiṁ pana tvaṁ Sīha,||
kiriyavādo samāno akiriyavādaṁ samaṇaṁ Gotamaṁ dassanāya upasaṅkamissasi?|| ||
Samaṇo hi Sīha,||
Gotamo akiriyavādo akiriyāya dhammaṁ deseti,||
tena ca sāvake vinetī' ti.|| ||
Dutiyam pi kho Sīhassa senāpatissa yo ahosi gamiyābhisaṅkhāro Bhagavantaṁ dassanāya,||
so paṭippassambhi.|| ||
§
5. Tatiyam pi kho sambahulā abhiññātā abhiññātā Licchavī santhāgāre sanni-sinnā sanni-patitā aneka-pariyāyena Buddhassa vaṇṇaṁ bhāsanti,||
Dhammassa vaṇṇaṁ bhāsanti,||
Saṅghassa vaṇṇaṁ bhāsanti.|| ||
Tatiyam pi kho Sīhassa senāpatissa etad ahosi:|| ||
'Nissaṁ-sayaṁ kho so Bhagavā arahaṁ Sammā Sambuddho bhavissati.|| ||
Tathā h'ime sambahulā abhiññātā abhiññātā Licchavī santhāgāre sanni-sinnā sanni-patitā aneka-pariyāyena Buddhassa vaṇṇaṁ bhāsanti,||
Dhammassa vaṇṇaṁ bhāsanti,||
Saṅghassa vaṇṇaṁ bhāsanti.|| ||
Kiṁ hi'me karissanti Nigaṇṭhā apalokitā vā anapalokitā vā,||
yan nūn-ā-haṁ anapalokitā'va Nigaṇṭhe taṁ Bhagavantaṁ dassanāya upasaṇakameyyaṁ Arahantaṁ Sammā Sambuddhan' ti.|| ||
Atha kho Sīho senāpati pañca-mattehi rathasatehi divādivassa Vesāliyā niyyāsi Bhagavantaṁ dassanāya.|| ||
Yāvatikā yānassa bhūmi,||
yānena gantvā yānā paccorohitvā pattiko'va ārāmaṁ pāvisi.|| ||
Atha kho Sīho senāpati yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Sīho senāpati Bhagavantaṁ etad avoca:|| ||
'Sutaṁ me taṁ bhante:|| ||
"Akiriyavādo samaṇo Gotamo||
akiriyāya [182] dhammaṁ deseti,||
tena ca sāvake vinetīti."|| ||
Ye te bhante,||
evam āhaṁsu:|| ||
Akiriyavādo Samaṇo Gotamo||
akiriyāya dhammaṁ deseti,||
tena ca sāvake vinetī ti.|| ||
Kacci te bhante,||
vutta-vādino?|| ||
Na ca Bhagavantaṁ abhutena abbh'ācikkhanti,||
dhammassa c'ānudhammaṁ vyākaronti.|| ||
Na ca koci saha-dhammiko vād'ānuvādo gārayhaṁ ṭhānaṁ āgacchati.|| ||
Anabbhakkhātukāmā hi mayaṁ bhante,||
Bhagavantan' ti.|| ||
6.1 Atthi Sīha,||
pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
Akiriyavādo Samaṇo Gotamo||
akiriyāya dhammaṁ deseti,||
tena ca sāvake vinetī ti.|| ||
6.2. Atthi Sīha,||
pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
Kiriyavādo Samaṇo Gotamo||
kiriyāya dhammaṁ deseti,||
tena ca sāvake vinetī ti.|| ||
6.3. Atthi Sīha,||
pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
Ucchedavādo Samaṇo Gotamo||
ucchedāya dhammaṁ deseti,||
tena ca sāvake vinetī ti.|| ||
6.4. Atthi Sīha,||
pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
Jegucchī Samaṇo Gotamo||
jegucchitāya dhammaṁ deseti,||
tena ca sāvake vinetī ti.|| ||
6.5. Atthi Sīha,||
pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
Venayiko Samaṇo Gotamo||
vinayāya dhammaṁ deseti||
tena ca sāvake vinetī ti.|| ||
6.6. Atthi Sīha,||
pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
Tapassī Samaṇo Gotamo||
tapassitāya dhammaṁ deseti,||
tena ca sāvake vinetī ti.|| ||
6.7. Atthi Sīha,||
pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
Apagabbho Samaṇo Gotamo||
apagabbhatāya dhammaṁ deseti,||
tena ca sāvake vinetī ti.|| ||
6.8. Atthi Sīha,||
pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
Assāsako Samaṇo Gotamo||
assāsāya dhammaṁ deseti,||
tena ca sāvake vinetīti.
§
7.1. Katamo ca Sīha,||
pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
Akiriyavādo Samaṇo Gotamo||
[183] akiriyāya dhammaṁ deseti,||
tena ca sāvake vinetī ti?|| ||
Ahaṁ hi Sīha,||
akiriyaṁ vadāmi kāya-du-c-caritassa||
vacī-du-c-caritassa||
mano-du-c-caritassa,||
aneka-vihitānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ akiriyaṁ vadāmi.|| ||
Ayaṁ kho Sīha,||
pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
Akiriyavādo Samaṇo Gotamo||
akiriyāya dhammaṁ deseti,||
tena ca sāvake vinetī ti.|| ||
7.2. Katamo ca Sīha,||
pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
Kiriyavādo Samaṇo Gotamo||
kiriyāya dhammaṁ deseti,||
tena ca sāvake vinetī ti?|| ||
Ahaṁ hi Sīha,||
kiriyaṁ vadāmi kāya-su-caritassa||
vacī-su-caritassa||
mano-su-caritassa,||
aneka-vihitānaṁ kusalānaṁ dhammānaṁ kiriyaṁ vadāmi.|| ||
Ayaṁ kho Sīha,||
pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
Kiriyavādo Samaṇo Gotamo||
kiriyāya dhammaṁ deseti,||
tena ca sāvake vinetī ti.|| ||
7.3. Katamo ca Sīha,||
pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
Ucchedavādo Samaṇo Gotamo,||
ucchedāya dhammaṁ deseti,||
tena ca sāvake vinetī ti?|| ||
Ahaṁ hi Sīha,||
ucchedaṁ vadāmi rāgassa||
dosassa||
mohassa,||
aneka-vihitānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ ucchedaṁ vadāmi.|| ||
Ayaṁ kho Sīha,||
pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
Ucchedavādo Samaṇo Gotamo,||
ucchedāya dhammaṁ deseti,||
tena ca sāvake vinetī ti.|| ||
7.4. Katamo ca Sīha,||
pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
Jegucchī Samaṇo Gotamo||
jegucchitāya dhammaṁ deseti,||
tena ca sāvake vinetī ti?|| ||
Ahaṁ hi Sīha,||
jigucchāmi kāya-du-c-caritena||
vacī-du-c-caritena||
mano-du-c-caritena,||
aneka-vihitānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā jigucchāmi.|| ||
Ayaṁ kho Sīha,||
pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
Jegucchī Samaṇo Gotamo||
jegucchitāya dhammaṁ deseti,||
tena ca sāvake vinetī ti.|| ||
7.5. Katamo ca Sīha,||
pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
Venayiko Samaṇo Gotamo||
vinayāya dhammaṁ deseti,||
tena ca sāvake vinetī ti?|| ||
Ahaṁ hi Sīha,||
vinayāya Dhammaṁ desemi rāgassa||
dosassa||
mohassa,||
[184] aneka-vihitānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ vinayāya Dhammaṁ desemi.|| ||
Ayaṁ kho Sīha,||
pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
Venayiko Samaṇo Gotamo||
vinayāya dhammaṁ deseti,||
tena ca sāvake vinetī ti.|| ||
7.6. Katamo ca Sīha,||
pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
Tapassī Samaṇo Gotamo||
tapassitāya dhammaṁ deseti,||
tena ca sāvake vinetī ti?|| ||
Tapanīyāhaṁ Sīha,||
pāpake akusale dhamme vadāmi.|| ||
Kāya-du-c-caritaṁ||
vacī-du-c-caritaṁ||
mano-du-c-caritaṁ,||
yassa kho Sīha,||
tapanīyā pāpakā akusalā dhammā pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṁ anuppāda-dhammā.|| ||
Taṁ ahaṁ tapassīti vadāmi.|| ||
Tathāgatassa kho Sīha,||
tapanīyā pāpakā akusalā dhammā pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṁ anuppāda-dhammā.|| ||
Ayaṁ kho Sīha,||
pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
Tapassī Samaṇo Gotamo||
tapassitāya dhammaṁ deseti,||
tena ca sāvake vinetī ti.|| ||
7.7. Katamo ca Sīha,||
pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
Apagabbho Samaṇo Gotamo||
apagabbhatāya dhammaṁ deseti,||
tena ca sāvake vinetī ti.|| ||
Yassa kho Sīha,||
āyatiṁ gabbhaseyyā puna-b-bhav-ā-bhinibbatti pahīnā,||
ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṁ anuppāda-dhammā,||
tam ahaṁ apagabbhoti vadāmi.|| ||
Tathāgatassa kho Sīha,||
āyatiṁ gabbhaseyyā puna-b-bhav-ā-bhinibbatti pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṁ anuppāda-dhammā.|| ||
Ayaṁ kho Sīha,||
pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
Apagabbho Samaṇo Gotamo||
apagabbhatāya dhammaṁ deseti,||
tena ca sāvake vinetī ti.|| ||
7.8. Katamo ca Sīha,||
pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
Assāsako Samaṇo Gotamo||
assāsāya dhammaṁ deseti,||
tena ca sāvake vinetī ti?|| ||
Ahaṁ hi Sīha,||
[185] assāsako paramena assāsena,||
assāsāya ca Dhammaṁ desemi,||
tena ca sāvake vinemi.|| ||
Ayaṁ kho Sīha,||
pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya:|| ||
Assāsako Samaṇo Gotamo||
assāsāya dhammaṁ deseti,||
tena ca sāvake vinetī ti.|| ||
§
8. Evaṁ vutte Sīho senāpati Bhagavantaṁ etad avoca:|| ||
'Abhikkantaṁ bhante,||
abhikkantaṁ bhante.|| ||
Seyyathā pi bhante,||
nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya cakkhu-manto rūpāni dakkhintī ti.|| ||
Evam eva bhante aneka pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ bhante Bhagavantaṁ saraṇaṁ gacchāmi||
dhammaṁ ca||
bhikkhu-saṅghaṁ ca.|| ||
Upāsakaṁ maṁ bhante,|| ||
Bhagavā dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan' ti.|| ||
'Anuviccakāraṁ kho Sīha,||
karohi,||
anuviccakāro tumhādisānaṁ ñātamanussānaṁ sādhu hotī' ti.|| ||
'Iminā p'ahaṁ bhante Bhagavato bhīyyosomattāya atta-mano abhiraddho,||
yaṁ maṁ Bhagavā evam āha:|| ||
"Anuviccakāraṁ kho Sīha,||
karohi,||
anuviccakāro tumhādisānaṁ ñātamanussānaṁ sādhu hotī" ti.|| ||
Maṁ hi bhante,||
añña-titthiyā sāvakaṁ labhitvā kevala-kappaṁ Vesāliṁ paṭākaṁ parihareyyuṁ:|| ||
"Sīho amhākaṁ senāpati sāvakattaṁ upagato" ti.|| ||
Atha ca pana maṁ Bhagavā evam āha:|| ||
"Anuviccakāraṁ kho Sīha,||
karohi,||
anuviccakāro tumhādisānaṁ ñātamanussānaṁ sādhu hotī" ti.|| ||
Es'āhaṁ bhante,||
dutiyam pi Bhagavantaṁ saraṇaṁ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca,||
upāsakaṁ maṁ bhante,||
Bhagavā dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan' ti.|| ||
'Dīgha-rattaṁ kho te Sīha,||
Nigaṇṭhānāṁ opānabhūtaṁ kulaṁ,||
yena n'esaṁ upagatānaṁ piṇḍakaṁ dātabbaṁ maññeyyāsī' ti.|| ||
'Iminā p'ahaṁ bhante,||
Bhagavato bhiyyosomattāya atta-mano abhiraddho,||
yaṁ maṁ Bhagavā evam āha:|| ||
"Dīgha-rattaṁ kho te Sīha,||
Nigaṇṭhānaṁ opānabhūtaṁ kulaṁ,||
yena n'esaṁ upagatānaṁ piṇḍakaṁ dātabbaṁ maññeyyāsī" ti.|| ||
Sutaṁ me taṁ bhante,||
Samaṇo Gotamo evam āha:|| ||
[186] "Mayham eva dānaṁ dātabbaṁ,||
na aññesaṁ dānaṁ dātabbaṁ,||
mayham eva sāvakānaṁ dānaṁ dātabbaṁ,||
na aññesaṁ sāvakānaṁ dānaṁ dātabbaṁ,||
mayham eva dinnaṁ maha-p-phalaṁ,||
na aññesaṁ dinnaṁ maha-p-phalaṁ,||
mayham eva sāvakānaṁ dinnaṁ maha-p-phalaṁ||
na aññesaṁ sāvakānaṁ dinnaṁ maha-p-phalan" ti.|| ||
Atha ca pana maṁ Bhagavā Nigaṇṭhesu pi dāne samādapeti.|| ||
Api ca bhante,||
mayam ettha kālaṁ jānissāma.|| ||
Es'āhaṁ bhante tatiyam pi Bhagavantaṁ saraṇaṁ gacchāmi,||
Dhammañ ca||
bhikkhu-saṅghañ ca||
upāsakaṁ maṁ bhante,||
Bhagavā dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan' ti.|| ||
9. Atha kho Bhagavā Sīhassa senāpatissa ānupubbī-kathaṁ kathesi.|| ||
Seyyath'īdaṁ: - dāna kathaṁ||
sīla kathaṁ||
sagga kathaṁ||
kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ca ānisaṁsaṁ pakāsesi.|| ||
Yadā Bhagavā aññāsi Sīhaṁ senāpatiṁ kalla-cittaṁ mudu-cittaṁ vinīvaraṇa-cittaṁ udagga-cittaṁ pasanna-cittaṁ,||
atha yā Buddhānaṁ sāmukkaṁ-sikā Dhamma-desanā,||
taṁ pakāsesi:|| ||
Dukkhaṁ||
Samudayaṁ||
Nirodhaṁ||
Maggaṁ.|| ||
Seyyathā pi nāma suddhaṁ vatthaṁ apagatakāḷakaṁ samma-d-eva rajanaṁ patigaṇheyya,||
evam eva Sīhassa senāpatissa tasmiṁ yeva āsane virajaṁ vīta-malaṁ Dhamma-cakkhuṁ udapādi:|| ||
'Yaṁ kiñci samudaya-dhammaṁ||
sabbantaṁ nirodha-dhammman' ti.|| ||
10. Atha kho Sīho senāpati diṭṭha-dhammo patta-dhammo vidita-dhammo pariyogāḷha-dhammo tiṇṇa-vici-kiccho vigata-kathaṁ-katho vesārajja-p-patto apara-p-paccayo Satthu sāsane Bhagavantaṁ etad avoca:|| ||
'Adhivāsetu me bhante,||
Bhagavā [187] svātanāya bhattaṁ saddhiṁ bhikkhu-saṅghenā' ti.|| ||
Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||
Atha kho Sīho senāpati Bhagavato adhivāsanaṁ viditvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||
Atha kho Sīho senāpati aññataraṁ purisaṁ āmantesi:|| ||
'Gaccha tvaṁ ambho purisa,||
pavattamaṁsaṁ jānāhī' ti.|| ||
Atha kho Sīho senāpati tassā rattiyā accayena sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā Bhagavato kālaṁ ārocāpesi.|| ||
'Kālo bhante,||
Sīhassa senāpatissa nivesane niṭṭhitaṁ bhattan' ti.|| ||
11. Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya yena Sīhassa senāpatissa nivesanaṁ ten'upasaṅkami,||
upasaṅkamitvā paññatte āsane nisīdi saddhiṁ bhikkhu-saṅghena.|| ||
Tena kho pana samayena sambahulā Nigaṇṭhā Vesāliyaṁ rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ bāhā paggayha kandanti:|| ||
'Ajja Sīheno senāpatinā thullaṁ pasuṁ vadhitvā samaṇassa Gotamassa bhattaṁ kataṁ.|| ||
Taṁ Samaṇo Gotamo jānaṁ uddissa kaṭaṁ maṁsaṁ paribhuñjati paṭicca kamman' ti.|| ||
Atha kho aññataro puriso yena Sīho senāpati ten'upasaṅkami,||
upasaṅkamitvā Sīhassa senāpatissa upakaṇṇake ārocesi.|| ||
'Yagegha bhante,||
jāneyyāsi:||
ete sambahulā Nigaṇṭhā Vesāliyaṁ rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ bāhā paggayha kandanti.|| ||
Ajja Sīhena senāpatinā thullaṁ pasuṁ vadhitvā samaṇassa Gotamassa bhattaṁ kataṁ,||
taṁ Samaṇo Gotamo jānaṁ uddissa kaṭaṁ maṁsaṁ pari- [188] bhuñjati paṭicca kamman' ti.|| ||
'Alaṁ ayyo,||
dīgha-rattam hi te āyasmanto avaṇṇakāmā Buddhassa,||
avaṇṇakāmā Dhammassa,||
avaṇṇakāmā Saṅghassa||
na ca pana te āyasmanto jīranti taṁ Bhagavantaṁ asatā tucchā musā abhūtena abbh'ācikkhantā,||
na ca mayaṁ jīvitahetū pi sañcicca pāṇaṁ jīvitā voropeyyāmā' ti.|| ||
12. Atha kho Sīho senāpati Buddhapamukhaṁ bhikkhu-saṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.|| ||
Atha kho Sīho senāpati Bhagavantaṁ bhuttāviṁ onītapattapāṇīṁ eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho Sīhaṁ senāpatiṁ Bhagavā dhammiyā kathāya sanda-s-setvā samādapekvā samutte-chetvā sampahaṁ-setvā uṭṭhāy āsanā pakkāmī ti.|| ||