Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
II: Mahā Vagga

Sutta 14

Khaluṅka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[190]

[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Aṭṭha ca bhikkhave assa-khaluṅke desissāmi aṭṭha ca assadose,||
aṭṭha ca purisa-khaḷuṅke aṭṭha ca purisa-dose,||
taṁ suṇātha sādhukaṁ manasi karotha bhāsissāmī" ti.|| ||

'Evaṁ bhante' ti kho te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

3. Katame ca bhikkhave, aṭṭha assa-khaḷuṅkā aṭṭha ca assa-dosā?|| ||

Idha, bhikkhave, ekacco assa-khaḷuṅko 'pehī' ti vutto viddho samāno codito sārathinā,||
pacchato paṭisakkati,||
[191] piṭṭhito rathaṁ paṭivatteti.|| ||

Eva-rūpo pi bhikkhave idh'ekacco assa-khaḷuṅko hoti.|| ||

Ayaṁ bhikkhave, paṭhamo assadoso.|| ||

4. Puna ca paraṁ bhikkhave,||
idh'ekacco assa-khaḷuṅko 'pehi' ti vutto viddho samāno codito sārathinā,||
pacchā laṅghati,||
kubbaraṁ hanti.|| ||

Tidaṇḍaṁ bhañjati.|| ||

Eva-rūpo pi bhikkhave,||
idh'ekacco assakhaluḍko hoti.|| ||

Ayaṁ bhikkhave, dutiyo assadoso.|| ||

5. Puna ca paraṁ bhikkhave,||
idh'ekacco assa-khaḷuṅko 'pehi' ti vutto viddho samāno codito sārathinā,||
rathisāya satthiṁ ussajjitvā,||
rathisaṁ yeva ajjhomaddati.|| ||

Eva-rūpo pi bhikkhave, idh'ekacco assa-khaḷuṅko hoti.|| ||

Ayaṁ bhikkhave, tatiyo assadoso.|| ||

6. Puna ca paraṁ bhikkhave,||
idh'ekacco assa-khaḷuṅko 'pehī' ti vutto viddho samāno codito sārathinā,||
ummaggaṁ gaṇhāti,||
ubbaṭumaṁ rathaṁ karoti.|| ||

Eva-rūpo pi bhikkhave, idh'ekacco assa-khaḷuṅko hoti.|| ||

Ayaṁ bhikkhave, catuttho assadoso.|| ||

7. Puna ca paraṁ bhikkhave,||
idh'ekacco assa-khaḷuṅko 'pehī' ti vutto viddho samāno codito sārathinā,||
laṅghati purimaṁ kāyaṁ,||
paggaṇhāti purime pāde.|| ||

Eva-rūpo pi bhikkhave, idh'ekacco assa-khaḷuṅko hoti.|| ||

Ayaṁ bhikkhave, pañcamo assadoso.|| ||

8. Puna ca paraṁ bhikkhave,||
idh'ekacco assa-khaḷuṅko 'pehi' ti vutto viddho samāno codito sārathinā,||
anādiyitvā sārathīṁ anādiyitvā patodaṁ dantehi mukh-ā-dhānaṁ [192] viddhaṁsitvā,||
yenakāmaṁ pakkamati.|| ||

Eva-rūpo pi bhikkhave, idh'ekacco assa-khaḷuṅko hoti.|| ||

Ayaṁ bhikkhave, chaṭṭho assadoso.|| ||

9. Puna ca paraṁ bhikkhave idh'ekacco assa-khaḷuṅko 'pehi' ti vutto viddho samāno codito sārathinā,||
n'eva abhi-k-kamati,||
no paṭikkamati,||
tatth'eva khīlaṭṭhāyī ṭhito hoti.|| ||

Eva-rūpo pi bhikkhave, idh'ekacco assa-khaḷuṅko hoti.|| ||

Ayaṁ bhikkhave, sattamo assadoso.|| ||

10. Puna ca paraṁ bhikkhave idh'ekacco assa-khaḷuṅko 'pehi' ti vutto viddho samāno codito sārathinā,||
purime ca pāde saṁharitvā pacchime ca pāde saṁharitvā tatth'eva cattāro pāde abhinisīdati.|| ||

Eva-rūpo pi bhikkhave, idh'ekacco assa-khaḷuṅko hoti.|| ||

Ayaṁ bhikkhave, aṭṭhamo assadoso.|| ||

Ime kho bhikkhave,||
aṭṭha assa-khaḷuṅkā aṭṭha ca assa-dosā.|| ||

 

§

 

11. Katame ca bhikkhave aṭṭha ca purisa-khaḷuṅkā,||
aṭṭha ca purisa-dosā?|| ||

Idha, bhikkhave, bhikkhū bhikkhuṁ āpattiyā codenti.|| ||

So bhikkhu bhikkhūhi āpattiyā codiyamāno:|| ||

'Na sarāmī na sarāmī' ti asatiyā'va nibbeṭheti.|| ||

Seyyathā pi so bhikkhave,||
assa-khaḷuṅko 'pehī' ti vutto viddho samāno codito sārathinā,||
pacchato paṭisakkati,||
piṭṭhito rathaṁ paṭivatteti.|| ||

Tath'ūpamāhaṁ bhikkhave, imaṁ puggalaṁ vadāmi.|| ||

Eva-rūpo pi bhikkhave, idh'ekacco purisa-khaḷuṅko hoti.|| ||

Ayaṁ bhikkhave, paṭhamo purisa-doso.|| ||

12. Puna ca paraṁ bhikkhave bhikkhū bhikkhuṁ āpattiyā codenti.|| ||

So bhikkhu bhikkhūhi āpattiyā codiyamāno [193] codakaṁ yeva paṭi-p-pharati:|| ||

'Kiṁ nu kho tuyhaṁ bālassa akhyattassa bhaṇitena,||
tvam pi nāma bhaṇitabbaṁ maññasī' ti?|| ||

Seyyathā pi so bhikkhave assa-khaḷuṅko pehīti vutto viddho samāno codito sārathinā,||
pacchā laḷghi,||
pati kubbaraṁ hanti,||
tidaṇḍaṁ bhañjati.|| ||

Tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Eva-rūpo pi bhikkhave, idh'ekacco purisa-khaḷuṅko hoti.|| ||

Ayaṁ bhikkhave, dutiyo purisa-doso.|| ||

13. Puna ca paraṁ bhikkhave,||
bhikkhū bhikkhuṁ āpattiyā codenti.|| ||

So bhikkhu bhikkhūhi āpattiyā codiyamāno codakass'eva paccāropeti:|| ||

'Tvam pi kho'si itthannāmaṁ āpattiṁ āpanno.|| ||

Tvaṁ tāva paṭhamaṁ paṭikarohī' ti.|| ||

Seyyathā pi so bhikkhave,||
assa-khaḷuṅko 'pehī' ti vutto viddho samāno codito sārathinā||
rathisāya satthiṁ ussajjitvā rathisaṁ yeva ajjhomaddati.|| ||

Tath'ūpamāhaṁ bhikkhave, imaṁ puggalaṁ vadāmi.|| ||

Eva-rūpo pi bhikkhave, idh'ekacco purisa-khaḷuṅko hoti.|| ||

Ayaṁ bhikkhave, tatiyo purisa-doso.|| ||

14. Puna ca paraṁ bhikkhave,||
bhikkhū bhikkhuṁ āpattiyā codenti.|| ||

So bhikkhu bhikkhūhi āpattiyā codiyamāno aññen'aññaṁ paṭicarati,||
bahiddhā kathaṁ apanāmeti,||
kopañ ca dosañ ca a-p-paccayaṁ ca pātu-karoti.|| ||

Seyyathā pi so bhikkhave,||
assa-khaḷuṅko pehīti vutto viddho samāno codito sārathinā,||
ummaggaṁ gaṇhāti,||
ubbaṭumaṁ rathaṁ karoti.|| ||

Tath'ūpamāhaṁ bhikkhave, imaṁ puggalaṁ vadāmi.|| ||

Eva-rūpo pi bhikkhave, idh'ekacco purisa-khaḷuṅko hoti.|| ||

Ayaṁ bhikkhave, catuttho purisa-doso.|| ||

15. Puna ca paraṁ bhikkhave,||
bhikkhū bhikkhuṁ āpattiyā codenti.|| ||

So bhikkhu bhikkhūhi āpattiyā codiyamāno Saṅgha-majjhe bāhāvikkhepaṁ bhaṇati.|| ||

Seyyathā pi so [194] bhikkhave assa-khaḷuṅko 'pehī' ti vutto viddho samāno codito sārathinā,||
laṅghati purimaṁ kāyaṁ,||
paggaṇhāti purime pāde.|| ||

Tath'ūpamāhaṁ bhikkhave, imaṁ puggalaṁ vadāmi.|| ||

Eva-rūpo pi bhikkhave, idh'ekacco purisa-khaḷuṅko hoti.|| ||

Ayaṁ bhikkhave, pañcamo purisa-doso.|| ||

16. Puna ca paraṁ bhikkhave,||
bhikkhū bhikkhuṁ āpattiyā codenti.|| ||

So bhikkhu bhikkhūhi āpattiyā codiyamāno anādiyitvā Saṅghaṁ anādiyitvā codakaṁ sāpattiko va yenakāmaṁ pakkamati.|| ||

Seyyathā pi so bhikkhave, assa-khaḷuṅko 'pehī' ti vutto viddho samāno codito sārathinā,||
anādiyitvā sārathiṁ
anādiyitvā patodaṁ dantehi mukh-ā-dhānaṁ vidaṁsitvā,||
yenakāmaṁ pakkamati.|| ||

Tath'ūpamāhaṁ bhikkhave, imaṁ puggalaṁ vadāmi.|| ||

Eva rūpo pi bhikkhave, idh'ekacco purisa-khaḷuṅko hoti.|| ||

Ayaṁ bhikkhave, chaṭṭho purisa-doso.|| ||

17. Puna ca paraṁ bhikkhave bhikkhū bhikkhuṁ āpattiyā codenti.|| ||

So bhikkhu bhikkhūhi āpattiyā codiyamāno:|| ||

'Nevāhaṁ āpanno'mhi,||
na panāhaṁ āpanno'mhī' ti.|| ||

So tuṇhi-bhāvena Saṅghaṁ viheseti.|| ||

Seyyathā pi so bhikkhave,||
assa-khaḷuṅko 'pehī' ti vutto viddho samāno codito sārathinā,||
n'eva abhi-k-kamati,||
no paṭikkamati,||
tatth'eva khīlaṭṭhāyī ṭhito hoti.|| ||

Tath'ūpamāhaṁ bhikkhave, imaṁ puggalaṁ vadāmi.|| ||

Eva-rūpo pi bhikkhave, idh'ekacco purisa-khaḷuṅko hoti.|| ||

Ayaṁ bhikkhave, sattamo purisa-doso.|| ||

18. Puna ca paraṁ bhikkhave bhikkhū bhikkhuṁ āpattiyā codenti.|| ||

So bhikkhu bhikkhūhi āpattiyā codiyamāno evam [195] āha:|| ||

'Kiṁ nu kho tumhe āyasmanto atibāḷhaṁ mayi vyāvaṭā yava,||
idānāhaṁ sikkhaṁ paccakkhāya hīnāy-āvattissāmī' ti?|| ||

So sikkhaṁ paccakkhāya hīnā-yāvattitvā evam āha:|| ||

'Idāni kho tumhe āyasmanto atta-manā hothā' ti.|| ||

Seyyathā pi so bhikkhave assa-khaḷuṅko 'pehī' ti vutto viddho samāno codito sārathinā purime ca pāde saṁharitvā pacchime ca pāde saṁharitvā tatth'eva cattāro pāde abhinisīdati.|| ||

Tath'ūpamāhaṁ bhikkhave, imaṁ puggalaṁ vadāmi.|| ||

Eva-rūpo pi bhikkhave, idh'ekacco purisa-khaḷuṅko hoti.|| ||

Ayaṁ bhikkhave, aṭṭhamo purisa-doso.|| ||

Ime kho bhikkhave, aṭṭha purisa-khaḷuṅkā aṭṭha ca purisa-dosā ti.|| ||

 


Contact:
E-mail
Copyright Statement