Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
II: Mahā Vagga
Sutta 14
Khaluṅka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Aṭṭha ca bhikkhave assa-khaluṅke desissāmi aṭṭha ca assadose,||
aṭṭha ca purisa-khaḷuṅke aṭṭha ca purisa-dose,||
taṁ suṇātha sādhukaṁ manasi karotha bhāsissāmī" ti.|| ||
'Evaṁ bhante' ti kho te bhikkhu Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
3. Katame ca bhikkhave, aṭṭha assa-khaḷuṅkā aṭṭha ca assa-dosā?|| ||
Idha, bhikkhave, ekacco assa-khaḷuṅko 'pehī' ti vutto viddho samāno codito sārathinā,||
pacchato paṭisakkati,||
[191] piṭṭhito rathaṁ paṭivatteti.|| ||
Eva-rūpo pi bhikkhave idh'ekacco assa-khaḷuṅko hoti.|| ||
Ayaṁ bhikkhave, paṭhamo assadoso.|| ||
■
4. Puna ca paraṁ bhikkhave,||
idh'ekacco assa-khaḷuṅko 'pehi' ti vutto viddho samāno codito sārathinā,||
pacchā laṅghati,||
kubbaraṁ hanti.|| ||
Tidaṇḍaṁ bhañjati.|| ||
Eva-rūpo pi bhikkhave,||
idh'ekacco assakhaluḍko hoti.|| ||
Ayaṁ bhikkhave, dutiyo assadoso.|| ||
■
5. Puna ca paraṁ bhikkhave,||
idh'ekacco assa-khaḷuṅko 'pehi' ti vutto viddho samāno codito sārathinā,||
rathisāya satthiṁ ussajjitvā,||
rathisaṁ yeva ajjhomaddati.|| ||
Eva-rūpo pi bhikkhave, idh'ekacco assa-khaḷuṅko hoti.|| ||
Ayaṁ bhikkhave, tatiyo assadoso.|| ||
■
6. Puna ca paraṁ bhikkhave,||
idh'ekacco assa-khaḷuṅko 'pehī' ti vutto viddho samāno codito sārathinā,||
ummaggaṁ gaṇhāti,||
ubbaṭumaṁ rathaṁ karoti.|| ||
Eva-rūpo pi bhikkhave, idh'ekacco assa-khaḷuṅko hoti.|| ||
Ayaṁ bhikkhave, catuttho assadoso.|| ||
■
7. Puna ca paraṁ bhikkhave,||
idh'ekacco assa-khaḷuṅko 'pehī' ti vutto viddho samāno codito sārathinā,||
laṅghati purimaṁ kāyaṁ,||
paggaṇhāti purime pāde.|| ||
Eva-rūpo pi bhikkhave, idh'ekacco assa-khaḷuṅko hoti.|| ||
Ayaṁ bhikkhave, pañcamo assadoso.|| ||
■
8. Puna ca paraṁ bhikkhave,||
idh'ekacco assa-khaḷuṅko 'pehi' ti vutto viddho samāno codito sārathinā,||
anādiyitvā sārathīṁ anādiyitvā patodaṁ dantehi mukh-ā-dhānaṁ [192] viddhaṁsitvā,||
yenakāmaṁ pakkamati.|| ||
Eva-rūpo pi bhikkhave, idh'ekacco assa-khaḷuṅko hoti.|| ||
Ayaṁ bhikkhave, chaṭṭho assadoso.|| ||
■
9. Puna ca paraṁ bhikkhave idh'ekacco assa-khaḷuṅko 'pehi' ti vutto viddho samāno codito sārathinā,||
n'eva abhi-k-kamati,||
no paṭikkamati,||
tatth'eva khīlaṭṭhāyī ṭhito hoti.|| ||
Eva-rūpo pi bhikkhave, idh'ekacco assa-khaḷuṅko hoti.|| ||
Ayaṁ bhikkhave, sattamo assadoso.|| ||
■
10. Puna ca paraṁ bhikkhave idh'ekacco assa-khaḷuṅko 'pehi' ti vutto viddho samāno codito sārathinā,||
purime ca pāde saṁharitvā pacchime ca pāde saṁharitvā tatth'eva cattāro pāde abhinisīdati.|| ||
Eva-rūpo pi bhikkhave, idh'ekacco assa-khaḷuṅko hoti.|| ||
Ayaṁ bhikkhave, aṭṭhamo assadoso.|| ||
Ime kho bhikkhave,||
aṭṭha assa-khaḷuṅkā aṭṭha ca assa-dosā.|| ||
§
11. Katame ca bhikkhave aṭṭha ca purisa-khaḷuṅkā,||
aṭṭha ca purisa-dosā?|| ||
Idha, bhikkhave, bhikkhū bhikkhuṁ āpattiyā codenti.|| ||
So bhikkhu bhikkhūhi āpattiyā codiyamāno:|| ||
'Na sarāmī na sarāmī' ti asatiyā'va nibbeṭheti.|| ||
Seyyathā pi so bhikkhave,||
assa-khaḷuṅko 'pehī' ti vutto viddho samāno codito sārathinā,||
pacchato paṭisakkati,||
piṭṭhito rathaṁ paṭivatteti.|| ||
Tath'ūpamāhaṁ bhikkhave, imaṁ puggalaṁ vadāmi.|| ||
Eva-rūpo pi bhikkhave, idh'ekacco purisa-khaḷuṅko hoti.|| ||
Ayaṁ bhikkhave, paṭhamo purisa-doso.|| ||
■
12. Puna ca paraṁ bhikkhave bhikkhū bhikkhuṁ āpattiyā codenti.|| ||
So bhikkhu bhikkhūhi āpattiyā codiyamāno [193] codakaṁ yeva paṭi-p-pharati:|| ||
'Kiṁ nu kho tuyhaṁ bālassa akhyattassa bhaṇitena,||
tvam pi nāma bhaṇitabbaṁ maññasī' ti?|| ||
Seyyathā pi so bhikkhave assa-khaḷuṅko pehīti vutto viddho samāno codito sārathinā,||
pacchā laḷghi,||
pati kubbaraṁ hanti,||
tidaṇḍaṁ bhañjati.|| ||
Tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
Eva-rūpo pi bhikkhave, idh'ekacco purisa-khaḷuṅko hoti.|| ||
Ayaṁ bhikkhave, dutiyo purisa-doso.|| ||
■
13. Puna ca paraṁ bhikkhave,||
bhikkhū bhikkhuṁ āpattiyā codenti.|| ||
So bhikkhu bhikkhūhi āpattiyā codiyamāno codakass'eva paccāropeti:|| ||
'Tvam pi kho'si itthannāmaṁ āpattiṁ āpanno.|| ||
Tvaṁ tāva paṭhamaṁ paṭikarohī' ti.|| ||
Seyyathā pi so bhikkhave,||
assa-khaḷuṅko 'pehī' ti vutto viddho samāno codito sārathinā||
rathisāya satthiṁ ussajjitvā rathisaṁ yeva ajjhomaddati.|| ||
Tath'ūpamāhaṁ bhikkhave, imaṁ puggalaṁ vadāmi.|| ||
Eva-rūpo pi bhikkhave, idh'ekacco purisa-khaḷuṅko hoti.|| ||
Ayaṁ bhikkhave, tatiyo purisa-doso.|| ||
■
14. Puna ca paraṁ bhikkhave,||
bhikkhū bhikkhuṁ āpattiyā codenti.|| ||
So bhikkhu bhikkhūhi āpattiyā codiyamāno aññen'aññaṁ paṭicarati,||
bahiddhā kathaṁ apanāmeti,||
kopañ ca dosañ ca a-p-paccayaṁ ca pātu-karoti.|| ||
Seyyathā pi so bhikkhave,||
assa-khaḷuṅko pehīti vutto viddho samāno codito sārathinā,||
ummaggaṁ gaṇhāti,||
ubbaṭumaṁ rathaṁ karoti.|| ||
Tath'ūpamāhaṁ bhikkhave, imaṁ puggalaṁ vadāmi.|| ||
Eva-rūpo pi bhikkhave, idh'ekacco purisa-khaḷuṅko hoti.|| ||
Ayaṁ bhikkhave, catuttho purisa-doso.|| ||
■
15. Puna ca paraṁ bhikkhave,||
bhikkhū bhikkhuṁ āpattiyā codenti.|| ||
So bhikkhu bhikkhūhi āpattiyā codiyamāno Saṅgha-majjhe bāhāvikkhepaṁ bhaṇati.|| ||
Seyyathā pi so [194] bhikkhave assa-khaḷuṅko 'pehī' ti vutto viddho samāno codito sārathinā,||
laṅghati purimaṁ kāyaṁ,||
paggaṇhāti purime pāde.|| ||
Tath'ūpamāhaṁ bhikkhave, imaṁ puggalaṁ vadāmi.|| ||
Eva-rūpo pi bhikkhave, idh'ekacco purisa-khaḷuṅko hoti.|| ||
Ayaṁ bhikkhave, pañcamo purisa-doso.|| ||
■
16. Puna ca paraṁ bhikkhave,||
bhikkhū bhikkhuṁ āpattiyā codenti.|| ||
So bhikkhu bhikkhūhi āpattiyā codiyamāno anādiyitvā Saṅghaṁ anādiyitvā codakaṁ sāpattiko va yenakāmaṁ pakkamati.|| ||
Seyyathā pi so bhikkhave, assa-khaḷuṅko 'pehī' ti vutto viddho samāno codito sārathinā,||
anādiyitvā sārathiṁ
anādiyitvā patodaṁ dantehi mukh-ā-dhānaṁ vidaṁsitvā,||
yenakāmaṁ pakkamati.|| ||
Tath'ūpamāhaṁ bhikkhave, imaṁ puggalaṁ vadāmi.|| ||
Eva rūpo pi bhikkhave, idh'ekacco purisa-khaḷuṅko hoti.|| ||
Ayaṁ bhikkhave, chaṭṭho purisa-doso.|| ||
■
17. Puna ca paraṁ bhikkhave bhikkhū bhikkhuṁ āpattiyā codenti.|| ||
So bhikkhu bhikkhūhi āpattiyā codiyamāno:|| ||
'Nevāhaṁ āpanno'mhi,||
na panāhaṁ āpanno'mhī' ti.|| ||
So tuṇhi-bhāvena Saṅghaṁ viheseti.|| ||
Seyyathā pi so bhikkhave,||
assa-khaḷuṅko 'pehī' ti vutto viddho samāno codito sārathinā,||
n'eva abhi-k-kamati,||
no paṭikkamati,||
tatth'eva khīlaṭṭhāyī ṭhito hoti.|| ||
Tath'ūpamāhaṁ bhikkhave, imaṁ puggalaṁ vadāmi.|| ||
Eva-rūpo pi bhikkhave, idh'ekacco purisa-khaḷuṅko hoti.|| ||
Ayaṁ bhikkhave, sattamo purisa-doso.|| ||
■
18. Puna ca paraṁ bhikkhave bhikkhū bhikkhuṁ āpattiyā codenti.|| ||
So bhikkhu bhikkhūhi āpattiyā codiyamāno evam [195] āha:|| ||
'Kiṁ nu kho tumhe āyasmanto atibāḷhaṁ mayi vyāvaṭā yava,||
idānāhaṁ sikkhaṁ paccakkhāya hīnāy-āvattissāmī' ti?|| ||
So sikkhaṁ paccakkhāya hīnā-yāvattitvā evam āha:|| ||
'Idāni kho tumhe āyasmanto atta-manā hothā' ti.|| ||
Seyyathā pi so bhikkhave assa-khaḷuṅko 'pehī' ti vutto viddho samāno codito sārathinā purime ca pāde saṁharitvā pacchime ca pāde saṁharitvā tatth'eva cattāro pāde abhinisīdati.|| ||
Tath'ūpamāhaṁ bhikkhave, imaṁ puggalaṁ vadāmi.|| ||
Eva-rūpo pi bhikkhave, idh'ekacco purisa-khaḷuṅko hoti.|| ||
Ayaṁ bhikkhave, aṭṭhamo purisa-doso.|| ||
Ime kho bhikkhave, aṭṭha purisa-khaḷuṅkā aṭṭha ca purisa-dosā ti.|| ||