Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
II: Mahā Vagga
Sutta 19
Pahārāda Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Verañjāyaṁ viharati Naḷeru pucimanda-mūle.|| ||
Atha kho Pahārādo asurindo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitaṁ kho Pahārādaṁ asurindaṁ Bhagavā etad avoca:|| ||
"Api pana [198] Pahārāda, Asurā mahā-samudde abhiramantī" ti?|| ||
"Abhiramanti bhante, Asurā mahā-samudde" ti.|| ||
"Kati pana Pahārāda, mahā-samudde acchariyā abbhutā dhammā,||
ye disvā disvā Asurā mahā-samudde abhiramantī" ti?|| ||
"Aṭṭha bhante, mahā-samudde acchariyā abbhutā dhammā ye disvā disvā Asurā mahā-samudde abhiramanti.|| ||
Katame aṭṭha?|| ||
2. Mahā-samuddo bhante, anupubba-ninno anupubba-poṇo anupubba-pabbhāro na āyataken'eva papāto.|| ||
Yam pi bhante, mahā-samuddo anupubba-ninno anupubba-poṇo anupubba-pabbhāro na āyataken'eva papāto,||
ayaṁ bhante, mahā-samudde paṭhamo acchariyo abbhuto dhammo,||
yaṁ disvā disvā Asurā mahā-samudde abhiramanti.|| ||
■
3. Puna ca paraṁ bhante, mahā-samuddo ṭhita-dhammo velaṁ nāti-vattati.|| ||
Yam pi bhante, mahā-samuddo ṭhita-dhammo velaṁ nāti-vattati,||
ayaṁ bhante, mahā-samudde dutiyo acchariyo abbhuto dhammo,||
yaṁ disvā disvā Asurā mahā-samudde abhiramanti.|| ||
■
4. Puna ca paraṁ bhante, mahā-samuddo na matena kuṇapena saṁvasati,||
yaṁ hoti mahā-samudde mataṁ kuṇapaṁ taṁ khippaṁ eva tīraṁ vāheti, thalaṁ ussādeti.|| ||
Yam pi bhante, mahā-samuddo na matena kuṇapena saṁvasati.|| ||
Yaṁ hoti mahā-samudde mataṁ kuṇapaṁ taṁ khippaṁ eva tīraṁ vāheti, thalaṁ ussādeti,||
ayaṁ bhante, mahā-samudde tatiyo acchariyo abbhuto dhammo,||
yaṁ disvā disvā Asurā mahā-samudde abhiramanti.|| ||
■
5. Puna ca paraṁ bhante, yā kāci mahā-nadiyo,||
seyyath'īdaṁ:||
Gaṅgā,||
Yamunā,||
Aciravatī,||
Sarabhū,||
Mahī,||
tā mahā-samuddaṁ patvā jahanti purimāni nāma-gottāni,||
mahā- [199] samuddo tv'eva saṅkhaṁ gacchanti.|| ||
Yam pi bhante, yā kāci mahā-nadiyo,||
seyyath'īdaṁ:||
Gaṅgā,||
Yamunā,||
Aciravatī,||
Sarabhū,||
Mahī,||
tā mahā-samuddaṁ patvā jahanti purimāni nāma-gottāni,||
mahā-samuddo tv'eva saṅkhaṁ gacchanti,||
ayaṁ bhante, mahā-samudde catuttho acchariyo abbhuto dhammo,||
yaṁ disvā disvā Asurā mahā-samudde abhiramanti.|| ||
■
6. Puna ca paraṁ bhante, yā kā ci loke savantiyo mahā-samuddaṁ appenti,||
yā kā ci antalikkhā dhārā papatanti,||
na tena mahā-samuddassa ūnattaṁ vā pūrattaṁ vā paññāyati.|| ||
Yam pi bhante, yā kā ci loke savantiyo mahā-samuddaṁ appenti,||
yā kā ci antalikkhā dhārā papatanti,||
na tena mahā-samuddassa ūnattaṁ vā pūrattaṁ vā paññāyati,||
ayaṁ bhante, mahā-samudde pañcamo acchariyo abbhuto dhammo,||
yaṁ disvā disvā Asurā mahā-samudde abhiramanti.|| ||
■
7. Puna ca paraṁ bhante, mahā-samuddo eka-raso loṇa-raso.|| ||
Yam pi bhante, mahā-samuddo eka-raso loṇa-raso,||
ayaṁ bhante, mahā-samudde chaṭṭho acchariyo abbhuto dhammo,||
yaṁ disvā disvā Asurā mahā-samudde abhiramanti.|| ||
■
8. Puna ca paraṁ bhante, mahā-samuddo bahu-ratano aneka-ratano,||
tatr'imāni ratanāni,||
seyyath'īdaṁ:||
muttā||
maṇi,||
veḷuriyo,||
saṅkho,||
silā,||
pavāḷaṁ||
rajataṁ,||
jāta-rūpaṁ,||
lohitaṅko,||
masāragallaṁ.|| ||
Yam pi bhante, mahā-samuddo bahu-ratano aneka-ratano,||
tatr'imāni ratanāni,||
seyyath'īdaṁ:||
muttā,||
maṇi,||
veḷuriyo,||
saṅkho,||
silā,||
pavāḷaṁ,||
rajataṁ,||
jāta-rūpaṁ,||
lohitaṅko,||
masāragallaṁ,||
ayaṁ bhante, [200] mahā-samudde sattamo acchariyo abbhuto dhammo,||
yaṁ disvā disvā Asurā mahā-samudde abhiramanti.|| ||
■
10. Puna ca paraṁ bhante, mahā-samuddo mahataṁ bhūtānaṁ āvāso.|| ||
Tatr'ime bhūtā:||
timī||
timiṅgalā||
timiramiṅgalā||
Asurā,||
nāgā,||
gandhabbā.|| ||
Santi mahā-samudde yojana-satikā pi atta-bhāvā,||
dvi-yojana-satikā pi atta-bhāvā,||
ti-yojana-satikā pi atta-bhāvā,||
catu-yojana-satikā pi atta-bhāvā,||
pañca-yojana-satikā pi atta-bhāvā.|| ||
Yam pi bhante, mahā-samuddo mahataṁ bhūtānaṁ āvāso,||
tatirame bhutā:||
timi,||
timiṅgalā||
timiramiṅgalā,||
Asurā,||
nāgā,||
gandhabbā;||
santi mahā-samudde yojana-satikā pi atta-bhāvā,||
dvi-yojana-satikā pi atta-bhāvā,||
ti-yojana-satikā pi atta-bhāvā,||
catu-yojana-satikā pi atta-bhāvā,||
pañca-yojana-satikā pi atta-bhāvā,||
ayaṁ bhante, mahā-samudde aṭṭhamo acchariyo abbhuto dhammo,||
yaṁ disvā disvā Asurā mahā-samudde abhiramanti.|| ||
Ime kho bhante, mahā-samudde aṭṭha acchariyā abbhutā dhammā,||
ye disvā disvā Asurā mahā-samudde abhiramantī" ti.|| ||
§
"Api pana bhante, bhikkhū imasmiṁ Dhamma-Vinaye abhiramantī" ti?|| ||
"Abhiramanti Pahārāda, bhikkhū imasmiṁ Dhamma-Vinaye" ti.|| ||
"Kati pana bhante, imasmiṁ Dhamma-Vinaye acchariyā abbhutā dhammā,||
ye disvā disvā bhikkhū imasmiṁ Dhamma-Vinaye abhiramantī" ti?|| ||
10. "Aṭṭha Pahārāda imasmiṁ Dhamma-Vinaye acchariyā abbhutā dhammā,||
ye disvā disvā bhikkhū imasmiṁ Dhamma-Vinaye abhiramanti.|| ||
Katame aṭṭha?|| ||
11. Seyyathā pi Pahārāda mahā-samuddo anupubba-ninno anupbbapoṇo anupubba-pabbhāro na āyataken'eva pa- [201] pāto,||
evam eva kho Pahārāda imasmiṁ Dhamma-Vinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā,||
na āyataken'eva aññāpaṭivedho.|| ||
Yam pi Pahārāda, imasmiṁ Dhamma-Vinaye anupubbasikkhā anupbbakiriyā anupubbapaṭipadā,||
na āyataken'eva aññāpaṭivedho,||
ayaṁ Pahārāda, imasmiṁ Dhamma-Vinaye paṭhamo acchariyo abbhuto dhammo,||
yaṁ disvā disvā bhikkhū imasmiṁ Dhamma-Vinaye abhiramanti.|| ||
■
12. Seyyathā pi Pahārāda, mahā-samuddo ṭhita-dhammo velaṁ nāti-vattati,||
evam eva kho Pahārāda, yaṁ mayā sāvakānaṁ sikkhāpadaṁ paññattaṁ,||
taṁ mama sāvakā jīvitahetū pi nātikkamanti.|| ||
Yam pi Pahārāda, mayā sāvakānaṁ sikkhāpadaṁ paññattaṁ,||
taṁ mama sāvakā jīvitahetu pi nātikkamanti,||
ayaṁ Pahārāda, imasmiṁ Dhamma-Vinaye dutiyo acchariyo abbhuto dhammo,||
yaṁ disvā disvā bhikkhū imasmiṁ Dhamma-Vinaye abhiramanti.|| ||
■
13. Seyyathā pi Pahārāda mahā-samuddo na matena kuṇapena saṁvasati,||
yaṁ hoti mahā-samudde mataṁ kuṇapaṁ,||
taṁ khippam eva tiraṁ vāheti thalaṁ ussādeti,||
evam eva kho Pahārāda, yo so puggalo du-s-sīlo pāpa-dhammo asucisaṅkassarasamā-cāro paṭi-c-channa-kammanto assamaṇo samaṇa-paṭiñño abrahma-cārī brahma-cārīpaṭiñño,||
antopūti avassuto kasambu-jāto,
na tena saṅgho saṁvasati||
khippam eva sanni-patitvā ukkhipati,
kiñ cāpi so hoti majjhe bhikkhu-saṅghassa nisinno,||
atha kho so ārakā'va Saṅghamhā saṅgho ca tena.|| ||
Yam pi Pahārāda yo so puggalo du-s-sīlo pāpa-dhammo asucisaṅkassarasamā-cāro paṭi-c-channa-kammanto assamaṇo samaṇa-paṭiñño abrahma-cārī brahma-cārīpaṭiñño,||
antopūti avassuto kasambu-jāto,||
[202] na tena saṅgho saṁvasati,||
khippam eva sanni-patitvā ukkhipati,||
kiñ cāpi so hoti majjhe bhikkhu-saṅghassa nisinno,||
atha kho so ārakā'va Saṅghamhā saṅgho ca tena,||
ayaṁ Pahārāda, imasmiṁ Dhamma-Vinaye tatiyo acchariyo abbhuto dhammo,||
yaṁ disvā disvā bhikkhū imasmiṁ Dhamma-Vinaye abhiramanti.|| ||
■
14. Seyyathā pi Pahārāda, yā kāci mahā-nadiyo,||
seyyath'īdaṁ:||
Gaṅgā||
Yamunā||
Aciravatī||
Sarabhu||
Mahī,||
tā mahā-samuddaṁ patvā jahanti purimāni nāma-gottāni,||
mahā-samuddo tv'eva saṅkhaṁ gacchanti,||
evam eva kho Pahārāda, cattāro'me vaṇṇā,||
khattiyā||
brāhmaṇā||
vessā||
suddā,||
te Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabba-jitvā jahanti purimāni nāma-gottāni,||
'Samaṇā Sakya-puttiyā'||
tv'eva saṅkhaṁ gacchanti.|| ||
Yam pi Pahārāda, cattāro'me vaṇṇā||
khattiyā||
brāhmaṇā||
vessā||
suddā,||
te Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṁ pabba-jitvā jahanti purimāni nāma-gottāni,||
'Samaṇā Sakya-puttiyā'||
tv'eva saṅkhaṁ gacchanti,||
ayaṁ Pahārāda, imasmiṁ Dhamma-Vinaye catuttho acchariyo abbhuto dhammo,||
yaṁ disvā disvā bhikkhū imasmiṁ Dhamma-Vinaye abhiramanti.|| ||
■
15. Seyyathā pi Pahārāda, yā ca loke savantiyo mahā-samuddaṁ appenti,||
yā kāci antalikkhā dhārā papatanti,||
na tena mahā-samuddassa ūnattaṁ vā pūrattaṁ vā paññāyati,||
evam eva kho Pahārāda, bahu ce pi bhikkhū anupādisesāya Nibbāna-dhātuyā parinibbāyanti,||
na tena Nibbāna-dhātuyā ūnattaṁ vā pūrattaṁ vā paññāyati.|| ||
Yam pi Pahārāda, bahū ce pi bhikkhū anūpādisesāya [203] Nibbāna-dhātuyā parinibbāyanti,||
na tena Nibbāna-dhātuyā ūnattaṁ vā pūrattaṁ vā paññāyati,||
ayaṁ Pahārāda, imasmiṁ Dhamma-Vinaye pañcamo acchariyo abbhuto dhammo,||
yaṁ disvā disvā bhikkhū imasmiṁ Dhamma-Vinaye abhiramanti.|| ||
■
16. Seyyathā pi Pahārāda, mahā-samuddo eka-raso loṇa-raso,||
evam eva kho Pahārāda, ayaṁ Dhamma-Vinayo eka-raso vimutti-raso.|| ||
Yam pi Pahārāda, ayaṁ Dhamma-Vinayo eka-raso vimutti-raso,||
ayaṁ Pahārāda imasmiṁ Dhamma-Vinaye chaṭṭho acchariyo abbhuto dhammo,||
yaṁ disvā disvā bhikkhū imasmiṁ Dhamma-Vinaye abhiramanti.|| ||
■
17. Seyyathā pi Pahārāda, mahā-samuddo bahu-ratano aneka-ratano,||
tatr'imāni ratanāni,||
seyyath'īdaṁ:||
muttā,||
maṇi,||
veḷuriyo,||
saṅkho,||
silā,||
pavāḷaṁ,||
rajataṁ,||
jāta-rūpaṁ,||
lohitaṅko,||
masāragallaṁ,||
Evam eva kho Pahārāda, ayaṁ Dhamma-Vinayo bahu-ratano aneka-ratano,||
tatr'imāni ratanāni,||
seyyath'īdaṁ:
cattāro sati-paṭṭhānā,||
cattāro samma-p-padhānā||
cattāro iddhi-pādā||
pañc'indriyāni||
pañca balāni||
satta bojjh'aṅgā||
Ariyo Aṭṭhaṅgiko Maggo.|| ||
Yam pi Pahārāda, ayaṁ Dhamma-Vinayo bahu-ratano aneka-ratano,||
tatr'imāni ratanāni,||
seyyath'īdaṁ:||
cattāro sati-paṭṭhānā||
cattāro samma-p-padhānā||
cattāro iddhi-pādā||
pañc'indriyāni||
pañca balāni||
satta bojjh'aṅgā||
Ariyo Aṭṭhaṅgiko Maggo,||
ayaṁ Pahārāda, imasmiṁ Dhamma-Vinaye sattamo acchariyo abbhuto dhammo,||
yaṁ disvā disvā bhikkhū imasmiṁ Dhamma-Vinaye abhiramanti.|| ||
■
18. Seyyathā pi Pahārāda mahā-samuddo mahataṁ bhūtānaṁ āvāso,||
tatr'ime bhūtā:||
timi||
timiṅgalā||
timi- [204] rapiṅgalā||
Asurā||
nāgā||
gandhabbā,||
santi mahā-samudde yojana-satikā pi atta-bhāvā||
dvi-yojana-satikā pi atta-bhāvā,||
ti-yojana-satikā pi atta-bhāvā,||
catu-yojana-satikā pi atta-bhāvā,||
pañca-yojana-satikā pi atta-bhāvā||
evam eva kho Pahārāda, ayaṁ Dhamma-Vinayo mahataṁ bhūtānaṁ āvāso,||
tatr'ime bhūtā:||
sot'āpanno,||
sot'āpatti phala-sacchi-kiriyāya paṭipanno,||
Sakad'āgāmī,||
Sakad-āgāmi phala-sacchi-kiriyāya paṭipanno,||
Anāgāmī,||
Anāgāmi phala-sacchi-kiriyāya paṭipanno,||
arahā,||
arahattāya paṭipanno.|| ||
Yam pi Pahārāda, ayaṁ Dhamma-Vinaye mahataṁ bhūtānaṁ āvāso,||
tatr'ime bhūtā,||
Sotāpanno,||
sot'āpatti phala-sacchi-kiriyāya paṭipanno,||
Sakad'āgāmī,||
Sakad-āgāmi-phala-sacchi-kiriyāya paṭipanno,||
Anāgāmī,||
Anāgāmi phala-sacchi-kiriyāya paṭipanno,||
arahā,||
arahattāya paṭipanno,||
ayaṁ Pahārāda, imasmiṁ Dhamma-Vinaye aṭṭhamo acchariyo abbhuto dhammo,||
yaṁ disvā disvā bhikkhū imasmiṁ Dhamma-Vinaye abhiramanti.|| ||
Ime kho Pahārāda, imasmiṁ Dhamma-Vinaye aṭṭha acchariyā abbhutā dhammā,||
ye disvā disvā bhikkhū imasmiṁ Dhamma-Vinaye abhiramantī" ti.|| ||