Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
III: Gahapati-Vagga
Sutta 21
Vesālika-Ugga Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kuṭagārasālāyaṁ.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhu Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Aṭṭhahi bhikkhave,||
acchariyehi abbhutehi dhammehi samannāgataṁ Uggaṁ gahapatiṁ Vesālikaṁ dhārethā" ti.|| ||
[209] Idam avoca Bhagavā,||
idaṁ vatvā Sugato uṭṭhāy āsanā vihāraṁ pāvisi.|| ||
3. Atha kho aññataro bhikkhu pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya yena Uggassa gahapatino Vesālikassa nivesanaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā paññatte āsane nisīdi.|| ||
Atha kho Uggo gahapati Vesāliko yena so bhikkhu ten'upasaṅkami.|| ||
Upasaṅkamitvā taṁ bhikkhuṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho Uggaṁ gahapatiṁ Vesālikaṁ so bhikkhu etad avoca:|| ||
4. "Aṭṭhahi kho tvaṁ gahapati,||
acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākato.|| ||
Katame te gahapati,||
aṭṭha acchariyā abbhutā dhammā,||
yehi tvaṁ samannāgato Bhagavatā vyākato" ti?|| ||
"Na kho ahaṁ bhante, jānāmi,||
katamehi ahaṁ aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākato.|| ||
Api ca bhante,||
ye me aṭṭha acchariyā abbhutā dhammā saṁvijjanti,||
te suṇāhi sādhukaṁ mana-sikarohi,||
bhāsissāmī" ti.|| ||
"Evaṁ gahapatī" ti kho so bhikkhu Uggassa gahapatino Vesālikassa paccassosi.|| ||
Uggo gahapati Vesāliko etad avoca:|| ||
5. "Yadāhaṁ bhante,||
Bhagavantaṁ paṭhamaṁ durato va addasaṁ,||
saha dassanen'eva me bhante Bhagavato cittaṁ pasīdi.|| ||
Ayaṁ kho me bhante paṭhamo acchariyo abbhuto dhammo saṁvijjati.|| ||
■
So kho ahaṁ bhante,||
pasanna-citto Bhagavantaṁ payirupāsiṁ.|| ||
Tassa me Bhagavā ānupubbī-kathaṁ kathesi,||
seyyath'īdaṁ:||
dāna-kathaṁ,||
sīla-kathaṁ,||
sagga-kathaṁ,||
kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi.|| ||
6. Yadā maṁ Bhagavā aññāsi kalla-cittaṁ,||
mudu-cittaṁ,||
vinīvaraṇa-cittaṁ,||
udagga-cittaṁ,||
pasanna-cittaṁ,||
atha yā [210] Buddhānaṁ sāmukkaṁ-sikā Dhamma-desanā,||
taṁ pakāsesi:||
dukkhaṁ,||
samudayaṁ,||
nirodhaṁ,||
Maggaṁ.|| ||
Seyyathā pi nāma suddhaṁ vatthaṁ apagatakā'akaṁ samma-d-eva rajanaṁ patigaṇheyya.|| ||
Evam eva kho me tasmiṁ yeva āsane virajaṁ vīta-malaṁ Dhamma-cakkhuṁ udapādi,||
'yaṁ kiñci samudaya-dhammaṁ,||
sabbaṁ taṁ nirodha-dhamman' ti.|| ||
So kho ahaṁ bhante,||
diṭṭha-dhammo||
patta-dhammo||
vidita-dhammo||
pariyogāḷha-dhammo||
tiṇṇa-vici-kiccho vigata-kathaṁ-katho vesārajja-p-patto apara-p-paccayo Satthu sāsane tatth'eva Buddhañ ca||
Dhammaña ca||
Saṅghañ ca||
saraṇaṁ agamāsiṁ Brahma-cariya-pañcamāni ca||
sikkhā-padāni samādiyiṁ.|| ||
Ayaṁ kho me bhante,||
dutiyo acchariyo abbhuto dhammo saṁvijjati.|| ||
■
7. Tassa mayhaṁ bhante,||
catasso komāriyo pajāpatiyo ahesuṁ.|| ||
Atha khv'āhaṁ bhante,||
yena tā pajāpatiyo ten'upasaṅkamiṁ.|| ||
Upasaṅkamitvā tā pajāpatiyo etad avocaṁ:|| ||
'Mayā kho bhaginiyo Brahma-cariya-pañcamāni sikkhā-padāni samādinnāni:|| ||
Yā icchati, idh'eva bhoge ca||
bhuñjatu puññāni ca karotu sakāni vā ñātikulāni gacchatu,||
hoti vā pana puris-ā-dhippāyā,||
kassa vo dammī" ti?|| ||
Evaṁ vutte sā bhante jeṭṭhā pajāpatī maṁ etad avoca:|| ||
'Itthannāmassa maṁ ayya-putta purisassa dehī' ti.|| ||
Atha khv'āhaṁ bhante,||
taṁ purisaṁ pakkosāpetvā vāmena hatthena pajāpatiṁ gahetvā dakkhiṇena hatthena bhiṅkāraṁ gahetvā tassa purisassa oṇojesiṁ.|| ||
Komāriṁ kho panāhaṁ bhante,||
dāraṁ pariccajanto nābhijānāmi cittassa aññathattaṁ.|| ||
Ayaṁ kho me bhante,||
tatiyo acchariyo dhammo saṁvijjati.|| ||
■
[211]8. Saṇvijjanti kho pana me bhante,||
kule bhogā.|| ||
Te ca kho appaṭi-vibhattā sīlavantehi kalyāṇa-dhammehi.|| ||
Ayaṁ kho me bhante,||
catuttho acchariyo abbhuto dhammo saṁvijjati.|| ||
■
9. Yaṁ kho pana ahaṁ bhante,||
bhikkhuṁ payirupāsāmi,||
sakkaccaṁ yeva payirupāsāmi no asakkaccaṁ.|| ||
Ayaṁ kho me bhante,||
pañcamo acchariyo abbhuto dhammo saṁvijjati.|| ||
10. So ce me bhante, āyasmā dhammaṁ deseti,||
sakkaccaṁ yeva suṇāmi,||
no asakkaccaṁ.|| ||
No ce me āyasmā dhammaṁ deseti,||
aham assa Dhammaṁ desemi.|| ||
Ayaṁ kho me bhante,||
chattho acchariyo abbhuto dhammo saṁvijjati.|| ||
■
11. Anacchariyaṁ kho pana maṁ bhante,||
devatā upasaṅkamitvā ārocenti:|| ||
'Svākkhāto gahapati,||
Bhagavatā dhammo' ti.|| ||
Evaṁ vutte ahaṁ bhante,||
tā devatā evaṁ vadāmi:|| ||
'Vadeyyātha vā evaṁ kho tumhe devatā||
no vā vadeyyātha,||
atha kho svākkhāto Bhagavatā dhammo' ti.|| ||
Na kho panāhaṁ bhante,||
abhijānāmi tato-nidānaṁ cittassa uṇṇatiṁ:|| ||
'Maṁ vā devatā upasaṅkamanti,||
ahaṁ vā devatāhi saddhiṁ sallapāmī' ti.|| ||
Ayaṁ kho me bhante,||
sattamo acchariyo abbhuto dhammo saṁvijjati.|| ||
■
12. Yān'imāni bhante,||
Bhagavatā desitāni pañc'oram-bhāgiyāni saṁyojanāni,||
n-ā-haṁ tesaṁ kiñci attani a-p-pahīnaṁ samanupassāmī.|| ||
Ayaṁ kho me bhante,||
aṭṭhamo acchariyo abbhuto dhammo saṁvijjati.|| ||
[212] Ime kho bhante,||
aṭṭha acchariyā abbhutā dhammā saṁvijjanti.|| ||
Na ca kho ahaṁ jānāmi.|| ||
Katamehi pahaṁ aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākato" ti.|| ||
§
13. Atha kho so bhikkhu Uggassa gahapatino Vesālikassa nivesane piṇḍa-pātaṁ gahetvā uṭṭhāy āsanā pakkāmi.|| ||
Atha kho so bhikkhu pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu yāvatako ahosi Uggena gahapatinā Vesālikena saddhiṁ kathā-sallāpo,||
taṁ sabbaṁ Bhagavato ārocesi.|| ||
14. "Sādhu sādhu bhikkhu,||
yathā taṁ Uggo gahapati Vesāliko sammā vyākaramāno vyākareyya,||
imeh'eva kho bhikkhu,||
aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato Uggo gahapati Vesāliko mayā vyākato.|| ||
Imehi ca pana bhikkhu,||
aṭṭhahi acchariyehi abbhutehi dhammehi samannāgataṁ Uggaṁ gahapatiṁ Vesālikaṁ dhārethā" ti.|| ||