Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
III: Gahapati-Vagga

Sutta 21

Vesālika-Ugga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[208]

[1][pts][bodh] Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kuṭagārasālāyaṃ.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Aṭṭhahi bhikkhave,||
acchariyehi abbhutehi dhammehi samannāgataṃ Uggaṃ gahapatiṃ Vesālikaṃ dhārethā" ti.|| ||

[209] Idam avoca Bhagavā,||
idaṃ vatvā Sugato uṭṭhāy āsanā vihāraṃ pāvisi.|| ||

3. Atha kho aññataro bhikkhu pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya yena Uggassa gahapatino Vesālikassa nivesanaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho Uggo gahapati Vesāliko yena so bhikkhu ten'upasaṅkami.|| ||

Upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Uggaṃ gahapatiṃ Vesālikaṃ so bhikkhu etad avoca:|| ||

4. "Aṭṭhahi kho tvaṃ gahapati,||
acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākato.|| ||

Katame te gahapati,||
aṭṭha acchariyā abbhutā dhammā,||
yehi tvaṃ samannāgato Bhagavatā vyākato" ti?|| ||

"Na kho ahaṃ bhante, jānāmi,||
katamehi ahaṃ aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākato.|| ||

Api ca bhante,||
ye me aṭṭha acchariyā abbhutā dhammā saṃvijjanti,||
te suṇāhi sādhukaṃ mana-sikarohi,||
bhāsissāmī" ti.|| ||

"Evaṃ gahapatī" ti kho so bhikkhu Uggassa gahapatino Vesālikassa paccassosi.|| ||

Uggo gahapati Vesāliko etad avoca:|| ||

5. "Yadāhaṃ bhante,||
Bhagavantaṃ paṭhamaṃ durato va addasaṃ,||
saha dassanen'eva me bhante Bhagavato cittaṃ pasīdi.|| ||

Ayaṃ kho me bhante paṭhamo acchariyo abbhuto dhammo saṃvijjati.|| ||

So kho ahaṃ bhante,||
pasanna-citto Bhagavantaṃ payirupāsiṃ.|| ||

Tassa me Bhagavā ānupubbī-kathaṃ kathesi,||
seyyath'īdaṃ:||
dāna-kathaṃ,||
sīla-kathaṃ,||
sagga-kathaṃ,||
kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi.|| ||

6. Yadā maṃ Bhagavā aññāsi kalla-cittaṃ,||
mudu-cittaṃ,||
vinīvaraṇa-cittaṃ,||
udagga-cittaṃ,||
pasanna-cittaṃ,||
atha yā [210] Buddhānaṃ sāmukkaṃ-sikā Dhamma-desanā,||
taṃ pakāsesi:||
dukkhaṃ,||
samudayaṃ,||
nirodhaṃ,||
Maggaṃ.|| ||

Seyyathā pi nāma suddhaṃ vatthaṃ apagatakā'akaṃ samma-d-eva rajanaṃ patigaṇheyya.|| ||

Evam eva kho me tasmiṃ yeva āsane virajaṃ vīta-malaṃ Dhamma-cakkhuṃ udapādi,||
'yaṃ kiñci samudaya-dhammaṃ,||
sabbaṃ taṃ nirodha-dhamman' ti.|| ||

So kho ahaṃ bhante,||
diṭṭha-dhammo||
patta-dhammo||
vidita-dhammo||
pariyogāḷha-dhammo||
tiṇṇa-vici-kiccho vigata-kathaṃ-katho vesārajja-p-patto apara-p-paccayo Satthu sāsane tatth'eva Buddhañ ca||
Dhammaña ca||
Saṅghañ ca||
saraṇaṃ agamāsiṃ Brahma-cariya-pañcamāni ca||
sikkhā-padāni samādiyiṃ.|| ||

Ayaṃ kho me bhante,||
dutiyo acchariyo abbhuto dhammo saṃvijjati.|| ||

7. Tassa mayhaṃ bhante,||
catasso komāriyo pajāpatiyo ahesuṃ.|| ||

Atha khv'āhaṃ bhante,||
yena tā pajāpatiyo ten'upasaṅkamiṃ.|| ||

Upasaṅkamitvā tā pajāpatiyo etad avocaṃ:|| ||

'Mayā kho bhaginiyo Brahma-cariya-pañcamāni sikkhā-padāni samādinnāni:|| ||

Yā icchati, idh'eva bhoge ca||
bhuñjatu puññāni ca karotu sakāni vā ñātikulāni gacchatu,||
hoti vā pana puris-ā-dhippāyā,||
kassa vo dammī" ti?|| ||

Evaṃ vutte sā bhante jeṭṭhā pajāpatī maṃ etad avoca:|| ||

'Itthannāmassa maṃ ayya-putta purisassa dehī' ti.|| ||

Atha khv'āhaṃ bhante,||
taṃ purisaṃ pakkosāpetvā vāmena hatthena pajāpatiṃ gahetvā dakkhiṇena hatthena bhiṅkāraṃ gahetvā tassa purisassa oṇojesiṃ.|| ||

Komāriṃ kho panāhaṃ bhante,||
dāraṃ pariccajanto nābhijānāmi cittassa aññathattaṃ.|| ||

Ayaṃ kho me bhante,||
tatiyo acchariyo dhammo saṃvijjati.|| ||

[211]8. Saṅvijjanti kho pana me bhante,||
kule bhogā.|| ||

Te ca kho appaṭi-vibhattā sīlavantehi kalyāṇa-dhammehi.|| ||

Ayaṃ kho me bhante,||
catuttho acchariyo abbhuto dhammo saṃvijjati.|| ||

9. Yaṃ kho pana ahaṃ bhante,||
bhikkhuṃ payirupāsāmi,||
sakkaccaṃ yeva payirupāsāmi no asakkaccaṃ.|| ||

Ayaṃ kho me bhante,||
pañcamo acchariyo abbhuto dhammo saṃvijjati.|| ||

10. So ce me bhante, āyasmā dhammaṃ deseti,||
sakkaccaṃ yeva suṇāmi,||
no asakkaccaṃ.|| ||

No ce me āyasmā dhammaṃ deseti,||
aham assa Dhammaṃ desemi.|| ||

Ayaṃ kho me bhante,||
chattho acchariyo abbhuto dhammo saṃvijjati.|| ||

11. Anacchariyaṃ kho pana maṃ bhante,||
devatā upasaṅkamitvā ārocenti:|| ||

'Svākkhāto gahapati,||
Bhagavatā dhammo' ti.|| ||

Evaṃ vutte ahaṃ bhante,||
tā devatā evaṃ vadāmi:|| ||

'Vadeyyātha vā evaṃ kho tumhe devatā||
no vā vadeyyātha,||
atha kho svākkhāto Bhagavatā dhammo' ti.|| ||

Na kho panāhaṃ bhante,||
abhijānāmi tato-nidānaṃ cittassa uṇṇatiṃ:|| ||

'Maṃ vā devatā upasaṅkamanti,||
ahaṃ vā devatāhi saddhiṃ sallapāmī' ti.|| ||

Ayaṃ kho me bhante,||
sattamo acchariyo abbhuto dhammo saṃvijjati.|| ||

12. Yān'imāni bhante,||
Bhagavatā desitāni pañc'ora-m-bhāgiyāni saṃyojanāni,||
n-ā-haṃ tesaṃ kiñci attani a-p-pahīnaṃ samanupassāmī.|| ||

Ayaṃ kho me bhante,||
aṭṭhamo acchariyo abbhuto dhammo saṃvijjati.|| ||

[212] Ime kho bhante,||
aṭṭha acchariyā abbhutā dhammā saṃvijjanti.|| ||

Na ca kho ahaṃ jānāmi.|| ||

Katamehi pahaṃ aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākato" ti.|| ||

 

§

 

13. Atha kho so bhikkhu Uggassa gahapatino Vesālikassa nivesane piṇḍa-pātaṃ gahetvā uṭṭhāy āsanā pakkāmi.|| ||

Atha kho so bhikkhu pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu yāvatako ahosi Uggena gahapatinā Vesālikena saddhiṃ kathā-sallāpo,||
taṃ sabbaṃ Bhagavato ārocesi.|| ||

14. "Sādhu sādhu bhikkhu,||
yathā taṃ Uggo gahapati Vesāliko sammā vyākaramāno vyākareyya,||
imeh'eva kho bhikkhu,||
aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato Uggo gahapati Vesāliko mayā vyākato.|| ||

Imehi ca pana bhikkhu,||
aṭṭhahi acchariyehi abbhutehi dhammehi samannāgataṃ Uggaṃ gahapatiṃ Vesālikaṃ dhārethā" ti.|| ||

 


Contact:
E-mail
Copyright Statement