Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
III: Gahapati-Vagga

Sutta 22

Hatthigāmaka Ugga Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[212]

[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Vajjīsu viharati Hatthigāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Aṭṭhahi bhikkhave, acchariyehi abbhutehi dhammehi samannāgataṁ Uggaṁ gahapatiṁ Hatthigāmakaṁ dhārethā" ti.|| ||

Idam avoca Bhagavā.|| ||

Idaṁ vatvā Sugato uṭṭhāy āsanā vihāraṁ pāvisi.|| ||

3. Atha kho aññataro bhikkhu pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya yena Uggassa gahapatino Hatthigāmakassa nivesanaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho Uggo gahapati Hatthigāmako yena so bhikkhu ten'upasaṅkami.|| ||

Upasaṅkamitvā taṁ bhikkhuṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho Uggaṁ gahapatiṁ Hatthigāmakaṁ so bhikkhu etad avoca:|| ||

[213] 4. "Aṭṭhahi kho tvaṁ gahapati,||
acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākato.|| ||

Katame te gahapati, aṭṭha acchariyā abbhutā dhammā yehi tvaṁ samannāgato Bhagavatā vyākato" ti?|| ||

"Na kho ahaṁ bhante, jānāmi,||
katamehipahaṁ aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākato.|| ||

Apica bhante, ye me aṭṭha acchariyā abbhutā dhammā saṁvijjanti te suṇāhi||
sādhukaṁ||
mana-sikarohi||
bhāsissāmī" ti.|| ||

"Evaṁ gahapatī" ti so bhikkhu Uggassa gahapatino Hatthigāmakassa paccassosi.|| ||

Uggo gahapati Hatthigāmako etad avoca:|| ||

5. "Yadāhaṁ bhante, Nāgavane paricārento Bhagavantaṁ paṭhamaṁ durato'va addasaṁ.|| ||

Saha dassanen'eva me bhante, Bhagavato cittaṁ pasīdi surāmado ca pahiyyi.|| ||

Ayaṁ kho me bhante, paṭhamo acchariyo abbhuto dhammo saṁvijjati.|| ||

So kho ahaṁ bhante, pasanna-citto Bhagavantaṁ payirupāsiṁ.|| ||

Tassa me Bhagavā ānupubbī-kathaṁ kathesi,||
seyyath'īdaṁ:||
dāna-kathaṁ||
sīla-kathaṁ||
sagga-kathaṁ||
kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi.|| ||

6. Yadā maṁ Bhagavā aññāsi kalla-cittaṁ mudu-cittaṁ vinīvaraṇa-cittaṁ udagga-cittaṁ pasanna-cittaṁ,||
atha yā Buddhānaṁ sāmukkaṁ-sikā Dhamma-desanā,||
taṁ pakāsesi:||
dukkhaṁ||
samudayaṁ||
nirodhaṁ||
Maggaṁ.|| ||

Seyyathā pi nāma suddhaṁ vatthaṁ apagatakāḷakaṁ samma-d-eva rajanaṁ patigaṇheyya,||
evam eva kho me tasmiṁ yeva āsane virajaṁ vīta-malaṁ Dhamma-cakkhuṁ udapādi,||
'yaṁ kiñci samudaya-dhammaṁ||
sabbaṁ taṁ nirodha-dhamman' ti.|| ||

So kho ahaṁ bhante, diṭṭha-dhammo patta-dhammo vidita-dhammo pariyogāḷha-dhammo tiṇṇa-vici-kiccho vigata-kathaṁ-katho vesārajja-p-patto apara-p-paccayo Satthu sāsane tatth' [214] eva Buddhaṁ ca dhammaṁ ca Saṅghaṁ ca saraṇaṁ agamāsiṁ Brahma-cariya-pañcamāni ca sikkhā-padāni samādiyiṁ.|| ||

Ayaṁ kho me bhante, dutiyo acchariyo abbhuto dhammo saṁvijjati.|| ||

7. Tassa mayhaṁ bhante,||
catasso komāriyo pajāpatiyo ahesuṁ.|| ||

Atha khv'āhaṁ bhante,||
yena tā pajāpatiyo ten'upasaṅkamiṁ.|| ||

Upasaṅkamitvā tā pajāpatiyo etad avocaṁ:|| ||

'Mayā kho bhaginiyo Brahma-cariyapañcamāni sikkhā-padāni samādinnāni,||
yā icchati,||
idh'eva bhoge ca||
bhuñjatu puññāni ca||
karotu sakāni vā||
ñātikulāni gacchatu, hoti vā||
pana puris-ā-dhippāyā,||
kassa vo dammī' ti?|| ||

Evaṁ vutte sā bhante jeṭṭhā pajāpatī maṁ etad avoca:|| ||

'Itthaṁ-nāmassa maṁ ayya purisassa dehī' ti.|| ||

Atha khv'āhaṁ bhante,||
taṁ purisaṁ pakkosāpetvā vāmena hatthena pajāpatiṁ gahetvā dakkhiṇena hatthena bhiṅkāraṁ gahetvā tassa purisassa oṇojesiṁ.|| ||

Komāriṁ kho panāhaṁ bhante,||
dāraṁ pariccajanto nābhijānāmi cittassa aññathattaṁ.|| ||

Ayaṁ kho me bhante,||
tatiyo acchariyo dhammo saṁvijjati.|| ||

8. Saṇvijjanti kho pana me bhante, kule bhogā||
te ca kho appaṭivibhattā sīlavantehi kalyāṇa-dhammehi.|| ||

Ayaṁ kho me bhante,||
catuttho acchariyo abbhuto dhammo saṁvijjati.|| ||

[215] 9. Yaṁ kho pana ahaṁ bhante,||
bhikkhuṁ payirupāsāmi,||
sakkaccaṁ yeva payirupāsāmi no asakkaccaṁ.|| ||

So ce me bhante, āyasmā dhammaṁ deseti,||
sakkaccaṁ yeva suṇāmi,||
no asakkaccaṁ.|| ||

No ce me so āyasmā dhammaṁ deseti,||
aham assa Dhammaṁ desemi.|| ||

Ayaṁ kho me bhante, pañcamo acchariyo abbhuto dhammo saṁvijjati.|| ||

10. Anacchariyaṁ kho pana me bhante,||
saṅghe nimantite devatā upasaṅkamitvā ārocenti:|| ||

'Asuko gahapati, bhikkhu ubhato-bhāga-vimutto,||
asuko paññā-vimutto,||
asuko kāyasakkhī,||
asuko diṭṭha-p-patto asuko saddhā-vimutto,||
asuko saddh'ānusārī,||
asuko dhamm'ānusārī,||
asuko sīlavā kalyāṇa-dhammo,||
asuko du-s-sīlo pāpa-dhammo' ti.|| ||

Saṅghaṁ kho panāhaṁ bhante,||
parivisanto nābhijānāmi.|| ||

Evaṁ cittaṁ uppādetā:|| ||

'Imassa vā thokaṁ demi imassa vā bahukan' ti.|| ||

Atha khv'āhaṁ bhante, sama-citto'va demi.|| ||

Ayaṁ kho me bhante, chaṭṭho acchariyo abbhuto dhammo saṁvijjati.|| ||

11. Acchariyaṁ kho pana me bhante,||
devatā upasaṅkamitvā ārocenti:|| ||

'Svākkhāto gahapati Bhagavatā dhammo' ti.|| ||

Evaṁ vutte ahaṁ bhante,||
tā devatā evaṁ vadāmi:|| ||

'Vadeyyātha vā evaṁ kho tumhe devatā||
no vā vadeyyātha,||
atha kho svākkhāto Bhagavatā dhammo' ti.|| ||

Na kho panāhaṁ bhante, abhijānāmi tato nidānaṁ cittassa uṇṇatiṁ:|| ||

'Maṁ vā devatā upasaṅkamanti.|| ||

Ahaṁ vā devatāhi sallapāmī' ti.|| ||

Ayaṁ kho me bhante, sattamo acchariyo abbhuto dhammo saṁvijjati.|| ||

[216] 12. Sace kho panāhaṁ bhante, Bhagavato paṭhama-taraṁ kālaṁ kareyyaṁ,||
anacchariyaṁ kho pan'etaṁ,||
yaṁ maṁ Bhagavā evaṁ vyākareyya:|| ||

'N'atthi taṁ saṁyojanaṁ,||
yena saṁyojanena saṁyutto Uggo gahapati Hatthigāmako puna imaṁ lokaṁ āgaccheyyā'ti.|| ||

Ayaṁ kho me bhante, aṭṭhamo acchariyo abbhuto dhammo saṁvijjati.|| ||

Ime kho bhante, aṭṭha acchariyā abbhutā dhammā saṁvijjanti.|| ||

No ca kho ahaṁ jānāmi,||
katamehipahaṁ aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākato" ti.|| ||

13. Atha kho so bhikkhu Uggassa gahapatino Hatthigāmakassa nivesane piṇḍa-pātaṁ gahetvā uṭṭhāy āsanā pakkāmi.|| ||

Atha kho so bhikkhu pacchā-bhattaṁ piṇḍa-pāta paṭikkanto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu yāvatako ahosi Uggena gahapatinā Hatthigāmakena saddhiṁ kathā-sallāpo,
taṁ sabbaṁ Bhagavato ārocesi.|| ||

14. Sādhu sādhu bhikkhu,||
yathā taṁ Uggo gahapati Hatthigāmako sammā vyākaramāno vyākareyya,||
imeh'eva kho bhikkhu, aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato Uggo gahapati Hatthigāmako mayā vyākato.|| ||

Imehi ca pana bhikkhu aṭṭhahi acchariyehi abbhutehi dhammehi samannāgataṁ Uggaṁ gahapatiṁ Hatthigāmakaṁ dhārethā" ti.|| ||

 


Contact:
E-mail
Copyright Statement