Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
III: Gahapati-Vagga
Sutta 22
Hatthigāmaka Ugga Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Vajjīsu viharati Hatthigāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Aṭṭhahi bhikkhave, acchariyehi abbhutehi dhammehi samannāgataṁ Uggaṁ gahapatiṁ Hatthigāmakaṁ dhārethā" ti.|| ||
Idam avoca Bhagavā.|| ||
Idaṁ vatvā Sugato uṭṭhāy āsanā vihāraṁ pāvisi.|| ||
3. Atha kho aññataro bhikkhu pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya yena Uggassa gahapatino Hatthigāmakassa nivesanaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā paññatte āsane nisīdi.|| ||
Atha kho Uggo gahapati Hatthigāmako yena so bhikkhu ten'upasaṅkami.|| ||
Upasaṅkamitvā taṁ bhikkhuṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho Uggaṁ gahapatiṁ Hatthigāmakaṁ so bhikkhu etad avoca:|| ||
[213] 4. "Aṭṭhahi kho tvaṁ gahapati,||
acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākato.|| ||
Katame te gahapati, aṭṭha acchariyā abbhutā dhammā yehi tvaṁ samannāgato Bhagavatā vyākato" ti?|| ||
"Na kho ahaṁ bhante, jānāmi,||
katamehipahaṁ aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākato.|| ||
Apica bhante, ye me aṭṭha acchariyā abbhutā dhammā saṁvijjanti te suṇāhi||
sādhukaṁ||
mana-sikarohi||
bhāsissāmī" ti.|| ||
"Evaṁ gahapatī" ti so bhikkhu Uggassa gahapatino Hatthigāmakassa paccassosi.|| ||
Uggo gahapati Hatthigāmako etad avoca:|| ||
5. "Yadāhaṁ bhante, Nāgavane paricārento Bhagavantaṁ paṭhamaṁ durato'va addasaṁ.|| ||
Saha dassanen'eva me bhante, Bhagavato cittaṁ pasīdi surāmado ca pahiyyi.|| ||
Ayaṁ kho me bhante, paṭhamo acchariyo abbhuto dhammo saṁvijjati.|| ||
■
So kho ahaṁ bhante, pasanna-citto Bhagavantaṁ payirupāsiṁ.|| ||
Tassa me Bhagavā ānupubbī-kathaṁ kathesi,||
seyyath'īdaṁ:||
dāna-kathaṁ||
sīla-kathaṁ||
sagga-kathaṁ||
kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi.|| ||
6. Yadā maṁ Bhagavā aññāsi kalla-cittaṁ mudu-cittaṁ vinīvaraṇa-cittaṁ udagga-cittaṁ pasanna-cittaṁ,||
atha yā Buddhānaṁ sāmukkaṁ-sikā Dhamma-desanā,||
taṁ pakāsesi:||
dukkhaṁ||
samudayaṁ||
nirodhaṁ||
Maggaṁ.|| ||
Seyyathā pi nāma suddhaṁ vatthaṁ apagatakāḷakaṁ samma-d-eva rajanaṁ patigaṇheyya,||
evam eva kho me tasmiṁ yeva āsane virajaṁ vīta-malaṁ Dhamma-cakkhuṁ udapādi,||
'yaṁ kiñci samudaya-dhammaṁ||
sabbaṁ taṁ nirodha-dhamman' ti.|| ||
So kho ahaṁ bhante, diṭṭha-dhammo patta-dhammo vidita-dhammo pariyogāḷha-dhammo tiṇṇa-vici-kiccho vigata-kathaṁ-katho vesārajja-p-patto apara-p-paccayo Satthu sāsane tatth' [214] eva Buddhaṁ ca dhammaṁ ca Saṅghaṁ ca saraṇaṁ agamāsiṁ Brahma-cariya-pañcamāni ca sikkhā-padāni samādiyiṁ.|| ||
Ayaṁ kho me bhante, dutiyo acchariyo abbhuto dhammo saṁvijjati.|| ||
■
7. Tassa mayhaṁ bhante,||
catasso komāriyo pajāpatiyo ahesuṁ.|| ||
Atha khv'āhaṁ bhante,||
yena tā pajāpatiyo ten'upasaṅkamiṁ.|| ||
Upasaṅkamitvā tā pajāpatiyo etad avocaṁ:|| ||
'Mayā kho bhaginiyo Brahma-cariyapañcamāni sikkhā-padāni samādinnāni,||
yā icchati,||
idh'eva bhoge ca||
bhuñjatu puññāni ca||
karotu sakāni vā||
ñātikulāni gacchatu, hoti vā||
pana puris-ā-dhippāyā,||
kassa vo dammī' ti?|| ||
Evaṁ vutte sā bhante jeṭṭhā pajāpatī maṁ etad avoca:|| ||
'Itthaṁ-nāmassa maṁ ayya purisassa dehī' ti.|| ||
Atha khv'āhaṁ bhante,||
taṁ purisaṁ pakkosāpetvā vāmena hatthena pajāpatiṁ gahetvā dakkhiṇena hatthena bhiṅkāraṁ gahetvā tassa purisassa oṇojesiṁ.|| ||
Komāriṁ kho panāhaṁ bhante,||
dāraṁ pariccajanto nābhijānāmi cittassa aññathattaṁ.|| ||
Ayaṁ kho me bhante,||
tatiyo acchariyo dhammo saṁvijjati.|| ||
■
8. Saṇvijjanti kho pana me bhante, kule bhogā||
te ca kho appaṭivibhattā sīlavantehi kalyāṇa-dhammehi.|| ||
Ayaṁ kho me bhante,||
catuttho acchariyo abbhuto dhammo saṁvijjati.|| ||
■
[215] 9. Yaṁ kho pana ahaṁ bhante,||
bhikkhuṁ payirupāsāmi,||
sakkaccaṁ yeva payirupāsāmi no asakkaccaṁ.|| ||
So ce me bhante, āyasmā dhammaṁ deseti,||
sakkaccaṁ yeva suṇāmi,||
no asakkaccaṁ.|| ||
No ce me so āyasmā dhammaṁ deseti,||
aham assa Dhammaṁ desemi.|| ||
Ayaṁ kho me bhante, pañcamo acchariyo abbhuto dhammo saṁvijjati.|| ||
■
10. Anacchariyaṁ kho pana me bhante,||
saṅghe nimantite devatā upasaṅkamitvā ārocenti:|| ||
'Asuko gahapati, bhikkhu ubhato-bhāga-vimutto,||
asuko paññā-vimutto,||
asuko kāyasakkhī,||
asuko diṭṭha-p-patto asuko saddhā-vimutto,||
asuko saddh'ānusārī,||
asuko dhamm'ānusārī,||
asuko sīlavā kalyāṇa-dhammo,||
asuko du-s-sīlo pāpa-dhammo' ti.|| ||
Saṅghaṁ kho panāhaṁ bhante,||
parivisanto nābhijānāmi.|| ||
Evaṁ cittaṁ uppādetā:|| ||
'Imassa vā thokaṁ demi imassa vā bahukan' ti.|| ||
Atha khv'āhaṁ bhante, sama-citto'va demi.|| ||
Ayaṁ kho me bhante, chaṭṭho acchariyo abbhuto dhammo saṁvijjati.|| ||
■
11. Acchariyaṁ kho pana me bhante,||
devatā upasaṅkamitvā ārocenti:|| ||
'Svākkhāto gahapati Bhagavatā dhammo' ti.|| ||
Evaṁ vutte ahaṁ bhante,||
tā devatā evaṁ vadāmi:|| ||
'Vadeyyātha vā evaṁ kho tumhe devatā||
no vā vadeyyātha,||
atha kho svākkhāto Bhagavatā dhammo' ti.|| ||
Na kho panāhaṁ bhante, abhijānāmi tato nidānaṁ cittassa uṇṇatiṁ:|| ||
'Maṁ vā devatā upasaṅkamanti.|| ||
Ahaṁ vā devatāhi sallapāmī' ti.|| ||
Ayaṁ kho me bhante, sattamo acchariyo abbhuto dhammo saṁvijjati.|| ||
■
[216] 12. Sace kho panāhaṁ bhante, Bhagavato paṭhama-taraṁ kālaṁ kareyyaṁ,||
anacchariyaṁ kho pan'etaṁ,||
yaṁ maṁ Bhagavā evaṁ vyākareyya:|| ||
'N'atthi taṁ saṁyojanaṁ,||
yena saṁyojanena saṁyutto Uggo gahapati Hatthigāmako puna imaṁ lokaṁ āgaccheyyā'ti.|| ||
Ayaṁ kho me bhante, aṭṭhamo acchariyo abbhuto dhammo saṁvijjati.|| ||
Ime kho bhante, aṭṭha acchariyā abbhutā dhammā saṁvijjanti.|| ||
No ca kho ahaṁ jānāmi,||
katamehipahaṁ aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākato" ti.|| ||
13. Atha kho so bhikkhu Uggassa gahapatino Hatthigāmakassa nivesane piṇḍa-pātaṁ gahetvā uṭṭhāy āsanā pakkāmi.|| ||
Atha kho so bhikkhu pacchā-bhattaṁ piṇḍa-pāta paṭikkanto yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu yāvatako ahosi Uggena gahapatinā Hatthigāmakena saddhiṁ kathā-sallāpo,
taṁ sabbaṁ Bhagavato ārocesi.|| ||
14. Sādhu sādhu bhikkhu,||
yathā taṁ Uggo gahapati Hatthigāmako sammā vyākaramāno vyākareyya,||
imeh'eva kho bhikkhu, aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato Uggo gahapati Hatthigāmako mayā vyākato.|| ||
Imehi ca pana bhikkhu aṭṭhahi acchariyehi abbhutehi dhammehi samannāgataṁ Uggaṁ gahapatiṁ Hatthigāmakaṁ dhārethā" ti.|| ||