Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
III: Gahapati-Vagga

Sutta 23

Hatthaka Āḷavaka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Āḷaviyaṁ viharati Aggāḷave cetiye.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:||
Bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

[217] 2. Sattahi bhikkhave, acchariyehi abbhutehi dhammehi samannāgataṁ Hatthakaṁ Āḷavakaṁ dhāretha.|| ||

Katamehi sattahi?|| ||

3. Saddho bhikkhave, Hatthako Āḷavako,||
sīlavā bhikkhave, Hatthako Āḷavako,||
hirimā bhikkhave, Hatthako Āḷavako,||
ottapī bhikkhave, Hatthako Āḷavako,||
bahu-s-suto bhikkhave, Hatthako Āḷavako,||
cāgavā bhikkhave, Hatthako Āḷavako,||
paññavā bhikkhave, Hatthako Āḷavako.|| ||

Imehi kho bhikkhave, sattahi acchariyehi abbhutehi dhammehi samannāgataṁ Hatthakaṁ Āḷavakaṁ dhārethā ti.|| ||

Idam avoca Bhagavā.|| ||

Idaṁ vatvā Sugato uṭṭhāy āsanā vihāraṁ pāvisi.|| ||

4. Atha kho aññataro bhikkhu pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya yena Hatthakassa Āḷavakassa nivesanaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho Hatthako Āḷavako yena so bhikkhu ten'upasaṅkami.|| ||

Upasaṅkamitvā taṁ bhikkhuṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho Hatthakaṁ Āḷavakaṁ so bhikkhu etad avoca:|| ||

'Sattahi kho tvaṁ āvuso,||
acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākato.|| ||

Katamehi sattahi?|| ||

Saddho bhikkhave, Hatthako Āḷavako,||
sīlavā bhikkhave, Hatthako Āḷavako,||
hirimā bhikkhave, Hatthako Āḷavako,||
ottapī bhikkhave, Hatthako Āḷavako,||
bahu-s-suto bhikkhave, Hatthako Āḷavako,||
cāgavā bhikkhave, Hatthako Āḷavako,||
paññavā bhikkhave, Hatthako Āḷavako.|| ||

Imehi kho tvaṁ āvuso,||
sattahi acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākatoti.|| ||

'Kaccittha bhante,||
na koci gihī ahosi odātavasano' ti?|| ||

'Na khottha Āvuso,||
koci gihī ahosi odātavasano' ti.|| ||

Sādhu bhante,||
yadettha na koci gihī ahosi odātavasanoti.|| ||

5. Atha kho so bhikkhu Hatthakassa Āḷavakassa nivesane piṇḍa-pātaṁ gahetvā uṭṭhāy āsanā pakkāmi.|| ||

Atha kho so bhikkhu pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto yena Bhagavā [218] ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

'Idh'āhaṁ bhante,||
pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya yena Hatthakassa Āḷavakassa nivesanaṁ ten'upasaṅkamiṁ,||
upasaṅkamitvā paññatte āsane nisīdiṁ.|| ||

Atha kho bhante Hatthako Āḷavako yenāhaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ nisīdi: eka-m-antaṁ nisinnaṁ kho ahaṁ bhante,||
Hatthakaṁ Āḷavakaṁ etad avocaṁ.|| ||

Sattahi kho tvaṁ āvuso,||
acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākato.|| ||

Katamehi sattahi?|| ||

Saddho bhikkhave, Hatthako Āḷavako,||
sīlavā bhikkhave, Hatthako Āḷavako,||
hirimā bhikkhave, Hatthako Āḷavako,||
ottapī bhikkhave, Hatthako Āḷavako,||
bahu-s-suto bhikkhave, Hatthako Āḷavako,||
cāgavā bhikkhave, Hatthako Āḷavako,||
paññavā bhikkhave, Hatthako Āḷavako.|| ||

Imehi kho tvaṁ āvuso,||
sattahi acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākatoti.|| ||

Evaṁ vutte bhante,||
Hatthako Āḷavako maṁ etad avoca:||
kaccittha bhante,||
na koci gihī ahosi odātavasanoti.|| ||

Na khottha āvuso,||
koci gihī ahosi odāta vasanoti.|| ||

Sādhu bhante,||
yadettha na koci gihī ahosi odātavasanoti.|| ||

Sādhu sādhu bhikkhu,||
appiccho so bhikkhu kula-putto santeyeva attani kusale dhamme na icchati parehi ñāyamāne,||
tena hi tvaṁ bhikkhu,||
iminā pi aṭṭhamena acchariyena abbhutena dhammena samannāgataṁ Hatthakaṁ Āḷavakaṁ dhārehi yad idaṁ appicchatāyā ti.|| ||

 


Contact:
E-mail
Copyright Statement