Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
III: Gahapati-Vagga
Sutta 23
Hatthaka Āḷavaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Āḷaviyaṁ viharati Aggāḷave cetiye.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:||
Bhikkhavo ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
[217] 2. Sattahi bhikkhave, acchariyehi abbhutehi dhammehi samannāgataṁ Hatthakaṁ Āḷavakaṁ dhāretha.|| ||
Katamehi sattahi?|| ||
3. Saddho bhikkhave, Hatthako Āḷavako,||
sīlavā bhikkhave, Hatthako Āḷavako,||
hirimā bhikkhave, Hatthako Āḷavako,||
ottapī bhikkhave, Hatthako Āḷavako,||
bahu-s-suto bhikkhave, Hatthako Āḷavako,||
cāgavā bhikkhave, Hatthako Āḷavako,||
paññavā bhikkhave, Hatthako Āḷavako.|| ||
Imehi kho bhikkhave, sattahi acchariyehi abbhutehi dhammehi samannāgataṁ Hatthakaṁ Āḷavakaṁ dhārethā ti.|| ||
Idam avoca Bhagavā.|| ||
Idaṁ vatvā Sugato uṭṭhāy āsanā vihāraṁ pāvisi.|| ||
4. Atha kho aññataro bhikkhu pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya yena Hatthakassa Āḷavakassa nivesanaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā paññatte āsane nisīdi.|| ||
Atha kho Hatthako Āḷavako yena so bhikkhu ten'upasaṅkami.|| ||
Upasaṅkamitvā taṁ bhikkhuṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho Hatthakaṁ Āḷavakaṁ so bhikkhu etad avoca:|| ||
'Sattahi kho tvaṁ āvuso,||
acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākato.|| ||
Katamehi sattahi?|| ||
Saddho bhikkhave, Hatthako Āḷavako,||
sīlavā bhikkhave, Hatthako Āḷavako,||
hirimā bhikkhave, Hatthako Āḷavako,||
ottapī bhikkhave, Hatthako Āḷavako,||
bahu-s-suto bhikkhave, Hatthako Āḷavako,||
cāgavā bhikkhave, Hatthako Āḷavako,||
paññavā bhikkhave, Hatthako Āḷavako.|| ||
Imehi kho tvaṁ āvuso,||
sattahi acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākatoti.|| ||
'Kaccittha bhante,||
na koci gihī ahosi odātavasano' ti?|| ||
'Na khottha Āvuso,||
koci gihī ahosi odātavasano' ti.|| ||
Sādhu bhante,||
yadettha na koci gihī ahosi odātavasanoti.|| ||
5. Atha kho so bhikkhu Hatthakassa Āḷavakassa nivesane piṇḍa-pātaṁ gahetvā uṭṭhāy āsanā pakkāmi.|| ||
Atha kho so bhikkhu pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto yena Bhagavā [218] ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
'Idh'āhaṁ bhante,||
pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya yena Hatthakassa Āḷavakassa nivesanaṁ ten'upasaṅkamiṁ,||
upasaṅkamitvā paññatte āsane nisīdiṁ.|| ||
Atha kho bhante Hatthako Āḷavako yenāhaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ nisīdi: eka-m-antaṁ nisinnaṁ kho ahaṁ bhante,||
Hatthakaṁ Āḷavakaṁ etad avocaṁ.|| ||
Sattahi kho tvaṁ āvuso,||
acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākato.|| ||
Katamehi sattahi?|| ||
Saddho bhikkhave, Hatthako Āḷavako,||
sīlavā bhikkhave, Hatthako Āḷavako,||
hirimā bhikkhave, Hatthako Āḷavako,||
ottapī bhikkhave, Hatthako Āḷavako,||
bahu-s-suto bhikkhave, Hatthako Āḷavako,||
cāgavā bhikkhave, Hatthako Āḷavako,||
paññavā bhikkhave, Hatthako Āḷavako.|| ||
Imehi kho tvaṁ āvuso,||
sattahi acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākatoti.|| ||
Evaṁ vutte bhante,||
Hatthako Āḷavako maṁ etad avoca:||
kaccittha bhante,||
na koci gihī ahosi odātavasanoti.|| ||
Na khottha āvuso,||
koci gihī ahosi odāta vasanoti.|| ||
Sādhu bhante,||
yadettha na koci gihī ahosi odātavasanoti.|| ||
Sādhu sādhu bhikkhu,||
appiccho so bhikkhu kula-putto santeyeva attani kusale dhamme na icchati parehi ñāyamāne,||
tena hi tvaṁ bhikkhu,||
iminā pi aṭṭhamena acchariyena abbhutena dhammena samannāgataṁ Hatthakaṁ Āḷavakaṁ dhārehi yad idaṁ appicchatāyā ti.|| ||