Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
III: Gahapati-Vagga
Sutta 24
Hatthaka-Āḷavaka Saṅgaha-Vatthu Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh][olds] Ekaṁ samayaṁ Bhagavā Āḷaviyaṁ viharati Aggālave cetiye.|| ||
Atha kho Hatthako Āḷavako pañca-mattehi upā- [219] saka-satehi parivuto yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho Hatthakaṁ Āḷavakaṁ Bhagavā etad avoca:|| ||
2. "Mahatī kho tyāyaṁ Hatthaka, parisā,||
kathaṁ pana tvaṁ Hatthaka,||
imaṁ mahatiṁ parisaṁ saṅgaṇhāhī" ti?|| ||
§
"Yān'imāni bhante,||
Bhagavatā desitāni cattāri saṅgaha-vatthūni,||
tenāhaṁ imaṁ parisaṁ saṅgaṇhāmi:|| ||
Ahaṁ bhante, yaṁ jānāmi:|| ||
"Ayaṁ dānena saṅgahetabbo" ti,||
taṁ dānena saṅgaṇhāmi;|| ||
yaṁ jānāmi||
"Ayaṁ peyyavajjena saṅgahetabbo" ti,||
taṁ peyyavajjena saṅgaṇhāmi;|| ||
yaṁ jānāmi||
"Ayaṁ attha-cariyāya saṅgahetabbo" ti||
taṁ attha-cariyāya saṅgaṇhāmi;|| ||
yaṁ jānāmi||
"Ayaṁ samān'attatāya saṅgahetabbo" ti||
taṁ samān'attatāya saṅgaṇhāmi.|| ||
Saṇvijjanti kho pana me bhante, kule bhogā,||
daliddassa kho no tathā sotabbaṁ maññantī" ti.|| ||
■
3. "Sādhu sādhu Hatthaka!|| ||
Yoni kho tyāyaṁ Hatthaka,||
mahatiṁ parisaṁ saṅgahetuṁ.|| ||
Ye hi keci Hatthaka,||
atītam addhānaṁ parisaṁ saṅgahesuṁ,||
sabbe te imeh'eva catūhi saṅgaha-vatthūhi mahatiṁ parisaṁ saṅgahesuṁ.|| ||
Ye pi hi keci Hatthaka,||
anāgatam addhānaṁ mahatiṁ parisaṁ saṅgahessanti,||
sabbe te imeh'eva catūhi saṅgaha-vatthuhi mahatiṁ parisaṁ saṅgahi'ssanti.|| ||
Ye pi hi keci Hatthaka,||
etarahi mahatiṁ parisaṁ saṅgaṇhanti,||
sabbe te imeh'eva catūhi saṅgaha-vatthūhi mahatiṁ parisaṁ saṅgaṇhantī" ti.|| ||
■
4. Atha kho Hatthako Āḷavako Bhagavatā dhammiyā kathāya sanda-s-sito samāda-pito samutte-jito sampahaṁ-sito uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā [220] pakkāmi.|| ||
§
Atha kho Bhagavā acira-pakkante Hatthake Āḷavake bhikkhū āmantesi:|| ||
5. "Aṭṭhahi bhikkhave, acchariyehi abbhutehi dhammehi samannāgataṁ Hatthakaṁ Āḷavakaṁ dhāretha.|| ||
Katamehi aṭṭhahi?|| ||
6. Saddho bhikkhave, Hatthako Āḷavako,||
sīlavā bhikkhave, Hatthako Āḷavako,||
hirimā bhikkhave, Hatthako Āḷavako,||
ottapī bhikkhave, Hatthako Āḷavako,||
bahu-s-suto bhikkhave, Hatthako Āḷavako,||
cāgavā bhikkhave, Hatthako Āḷavako,||
paññavā bhikkhave, Hatthako Āḷavako,||
appiccho bhikkhave Hatthako Āḷavako.|| ||
Imehi kho bhikkhave, aṭṭhahi acchariyehi abbhutehi dhammehi samannāgataṁ Hatthakaṁ Āḷavakaṁ dhārethā" ti.|| ||