Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
III: Gahapati-Vagga

Sutta 25

Mahānāma Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[220]

[1][pts][kuma][bodh] Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapilavatthusmiṁ Nigrodhārāme,||
atha kho Mahānāmo Sakko yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Mahānāmo Sakko Bhagavantaṁ etad avoca:|| ||

Kittāvatā nu kho bhante,||
upāsako hotīti:|| ||

Yato kho Mahānāma,||
Buddhaṁ saraṇaṁ gato hoti,||
Dhammaṁ saraṇaṁ gato hoti,||
Saṅghaṁ saraṇaṁ gato hoti,||
ettāvatā kho Mahānāma,||
upāsako hotī ti.|| ||

2. Kittāvatā pana bhante,||
upāsako sīlavā hotīti:|| ||

Yato kho Mahānāma,||
upāsako pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Ettāvatā kho Mahānāma,||
upāsako sīlavā hotī ti.|| ||

3. Kittāvatā pana bhante,||
upāsako attahitāya paṭipanno hoti||
no parahitāyāti?|| ||

[221] Yato kho Mahānāma,||
upāsako attanā saddhā-sampanno hoti,||
no paraṁ saddhā-sampadāya samādapeti.|| ||

Attanā sīla-sampanno hoti,||
no paraṁ sīla-sampadāya samādapeti.|| ||

Attanā cāga-sampanno hoti,||
no paraṁ cāga-sampadāya samādapeti.|| ||

Attanā bhikkhūnaṁ dassana-kāmo hoti,||
no paraṁ bhikkhūnaṁ dassane samādapeti.|| ||

Attanā Sad'Dhammaṁ sotukāmo hoti,||
no paraṁ sad'Dhamma-savaṇe samādapeti.|| ||

Attanā sutānaṁ Dhammānaṁ dhāraṇa-jātiko hoti,||
no paraṁ Dhamma-dhāraṇāya samādapeti.|| ||

Attanā dhatānaṁ Dhammānaṁ atth'ūpapari-k-khī hoti no paraṁ atth'ūpapari-k-khāya samādapeti.|| ||

Attanā attham aññāya Dhammam aññāya Dhamm-ā-nuDhamma-paṭipanno hoti,||
no paraṁ Dhamm-ā-nuDhamma-paṭipattiyā samādapeti.|| ||

Ettāvatā kho Mahānāma upāsako attahitāya paṭipanno hoti no parahitāyāti.|| ||

4. Kittāvatā pana bhante,||
upāsako attahitāya ca paṭipanno hoti,||
parahitāya cā ti?|| ||

Yato kho Mahānāma upāsako attanā ca saddhā-sampanno hoti parañca saddhā-sampadāya samādapeti.|| ||

Attanā ca sīla-sampanno hoti,||
parañca sīla-sampadāya samādapeti.|| ||

Attanā ca cāga-sampanno hoti,||
parañca cāga-sampadāya samādapeti,||
attanā ca bhikkhūnaṁ dassana-kāmo hoti,||
parañca bhikkhūnaṁ dassane samādapeti.|| ||

Attanā ca Sad'Dhammaṁ sotukāmo hoti,||
parañ ca sad'Dhamma-savaṇe samādapeti.|| ||

Attanā ca sutānaṁ Dhammānaṁ dhāraṇa-jātiko hoti,||
parañca Dhamma-dhāraṇāya samādapeti.|| ||

Attanā ca dhatānaṁ Dhammānaṁ atth'ūpari-k-khī hoti parañca atth'ūpapari-k-khāya samādapeti.|| ||

Attanā ca attham aññāya [222] Dhammam aññāya Dhamm-ā-nuDhamma-paṭipanno hoti,||
parañ ca Dhamm-ā-nuDhamma-paṭipattiyā samādapeti.|| ||

Ettāvatā kho Mahānāma,||
upāsako attahitāya ca paṭipanno hoti parahitāya cā ti.|| ||

 


Contact:
E-mail
Copyright Statement