Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
III: Gahapati-Vagga

Sutta 29

Akkhaṇa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[225]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Khaṇakicco loko khaṇakicco loko ti bhikkhave,||
a-s-sutavā puthujjano bhāsati,||
no ca kho so jānāti khaṇaṁ vā akkhaṇaṁ vā.|| ||

Aṭṭh'ime bhikkhave, akkhaṇā asamayā Brahma-cariya-vāsāya.|| ||

Katame aṭṭha?|| ||

3. Idha, bhikkhave, Tathāgato ca loke uppanno hoti||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā,||

dhammo ca desīyati opasamiko parinibbāyiko sambodha-gāmī Sugatappavedito,||
ayaṁ ca puggalo Nirayaṁ upapanno hoti.|| ||

Ayaṁ bhikkhave, paṭhamo akkhaṇo asamayo Brahma-cariya-vāsāya.|| ||

[226] 4. Puna ca paraṁ bhikkhave, Tathāgato ca loke uppanno hoti||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā,||
dhammo ca desīyati opasamiko parinibbāyiko sambodha-gāmī Sugatappavedito,||
ayaṁ ca puggalo Nirayaṁ upapanno hoti.|| ||

Ayaṁ bhikkhave, dutiyo akkhaṇo asamayo Brahma-cariya-vāsāya.|| ||

5. Puna ca paraṁ bhikkhave, Tathāgato ca loke uppanno hoti||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā,||
dhammo ca desīyati opasamiko parinibbāyiko sambodha-gāmī Sugatappavedito,||
ayañ ca puggalo petti-visayaṁ upapanno hoti.|| ||

Ayaṁ bhikkhave, tatiyo akkhaṇo asamayo Brahma-cariya-vāsāya.|| ||

6. Puna ca paraṁ bhikkhave, Tathāgato ca loke uppanno hoti||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā,||
dhammo ca desīyati opasamiko parinibbāyiko sambodha-gāmī Sugatappavedito,||
ayañ ca puggalo aññataraṁ dīghāyukaṁ deva-nikāyaṁ upapanno hoti.|| ||

Ayaṁ bhikkhave catuttho akkhaṇo asamayo Brahma-cariya-vāsāya.|| ||

7. Puna ca paraṁ bhikkhave, Tathāgato ca loke uppanno hoti||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā,||
dhammo ca desīyati opasamiko parinibbāyiko sambodha-gāmī Sugatappavedito,||
ayañ ca puggalo paccantimesu jana-padesu paccājāto hoti aviññātāresu milakkhesu.|| ||

Yattha n'atthi gati bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ.

Ayaṁ bhikkhave pañcamo akkhaṇo asamayo Brahma-cariya-vāsāya.|| ||

8. Puna ca paraṁ bhikkhave, Tathāgato ca loke uppanno hoti||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā,||
dhammo ca desīyati opasamiko parinibbāyiko sambodha-gāmī Sugatappavedito,||
ayaṁñ ca puggalo majjhimesu jana-padesu paccājāto hoti||
micchā-diṭṭhiko viparīta-dassano||
n'atthi dinnaṁ||
n'atthi yiṭṭhaṁ||
n'atthi hutaṁ||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,
n'atthi ayaṁ loko n'atthi paro loko||
n'atthi mātā||
n'atthi pitā||
n'atthi sattā opapātikā||
n'atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchi-katvā pavedentī ti.|| ||

Ayaṁ bhikkhave chaṭṭho akkhaṇo asamayo Brahma-cariya-vāsāya.|| ||

9. Puna ca paraṁ bhikkhave, Tathāgato ca loke uppanno hoti||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā,||
dhammo ca desīyati opasamiko parinibbāyiko sambodha-gāmī Sugatappavedito,||
ayaṁñ ca puggalo majjhimesu jana-padesu paccājāto hoti so ca hoti duppañño jaḷo ela-mūgo.|| ||

Na paṭibalo su-bhāsita du-b-bhāsitassa attha-maññātuṁ.|| ||

Ayaṁ bhikkhave sattamo akkhaṇo asamayo Brahma-cariya-vāsāya. 10. Puna ca paraṁ bhikkhave, Tathāgato ca loke uppanno hoti||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū anuttaro purisa-damma sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā,||
Dhammo ca na desīyati [227] opasamiko parinibbāyiko sambodha-gāmī Sugatappavedito,||
ayaṁñ ca puggalo majjhimesu jana-padesu paccājāto hoti||
so ca hoti paññavā ajaḷo anela-mūgo paṭibalo su-bhāsita du-b-bhāsitassa attha-maññātuṁ.|| ||

Ayaṁ bhikkhave, aṭṭhamo akkhaṇo asamayo Brahma-cariya-vāsāya.|| ||

Ime kho bhikkhave, aṭṭha akkhaṇā asamayā Brahma-cariya-vāsāya.|| ||

11. Eko va bhikkhave, khaṇo ca samayo ca Brahma-cariya-vāsāya.|| ||

Katamo eko?|| ||

12. Idha bhikkhave, Tathāgato ca loke uppanno hoti||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū anuttaro purisa-damma sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavādhammo ca desīyati opasamiko parinibbāyiko sambodha-gāmī Sugatappavedito,||
ayañ ca puggalo majjhimesu jana-padesu paccājāto hoti.|| ||

So ca hoti paññavā ajaḷo anela-mūgo paṭibalo su-bhāsita du-b-bhāsitassa atthamaññatuṁ.|| ||

Ayaṁ bhikkhave, eko va khaṇo ca samayo ca Brahma-cariya-vāsāyā ti.

Manussalābhaṁ laddhāna Sad'Dhamme su-p-pavedite,||
Ye khaṇaṁ nādhigacchanti atināmenti te khaṇaṁ.

Bahūhi akkhaṇā vuttā puggalass'antarāyikā,||
Kadāci karahaci loke uppajjanti Tathāgatā.

Tayidaṁ sammūkhī-bhutaṁ yaṁ lokasmiṁ sudullabhaṁ,||
Manussapaṭilābho ca Sad'Dhammassa ca desanā,||
Alaṁ vāyamituṁ tattha attha-kāmena jantunā.

[228] Kathaṁ vijaññā Sad'Dhammaṁ khaṇo ve mā upaccagā?||
Khaṇātītā hi socanti Nirayamhi samappitā.

Idha-m'eva naṁ virādheti Sad'Dhammassa niyāmataṁ,||
Vāṇijo va atītattho cirattaṁ anutapessati.

Avijjānivuto poso Sad'Dhammaṁ aparādhiko,||
Jātimaraṇasaṁsāraṁ ciraṁ pacc'anubhossati.

Ye ca laddhā manussattaṁ Sad'Dhamme su-p-pavedite,||
Akaṁsu Satthu vacanaṁ karissanti karonti vā.

Khaṇaṁ paccaviduṁ loke Brahma-cariyaṁ anuttaraṁ,||
Ye Maggaṁ paṭipajjiṁsu Tathāgata-p-paveditaṁ.

Ye saṁvarā cakkhu-matā desitādiccabandhunā,||
Tesu gutto sadā sato viharetha anavassuto.

Sabbe anusaye chetvā Māradheyya sarānuge,||
Te ve pāragatā loke ye pattā āsava-k-khayan ti.

 


Contact:
E-mail
Copyright Statement