Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
III: Gahapati-Vagga
Sutta 29
Akkhaṇa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Khaṇakicco loko khaṇakicco loko ti bhikkhave,||
a-s-sutavā puthujjano bhāsati,||
no ca kho so jānāti khaṇaṁ vā akkhaṇaṁ vā.|| ||
Aṭṭh'ime bhikkhave, akkhaṇā asamayā Brahma-cariya-vāsāya.|| ||
Katame aṭṭha?|| ||
3. Idha, bhikkhave, Tathāgato ca loke uppanno hoti||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā,||
dhammo ca desīyati opasamiko parinibbāyiko sambodha-gāmī Sugatappavedito,||
ayaṁ ca puggalo Nirayaṁ upapanno hoti.|| ||
Ayaṁ bhikkhave, paṭhamo akkhaṇo asamayo Brahma-cariya-vāsāya.|| ||
[226] 4. Puna ca paraṁ bhikkhave, Tathāgato ca loke uppanno hoti||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā,||
dhammo ca desīyati opasamiko parinibbāyiko sambodha-gāmī Sugatappavedito,||
ayaṁ ca puggalo Nirayaṁ upapanno hoti.|| ||
Ayaṁ bhikkhave, dutiyo akkhaṇo asamayo Brahma-cariya-vāsāya.|| ||
5. Puna ca paraṁ bhikkhave, Tathāgato ca loke uppanno hoti||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā,||
dhammo ca desīyati opasamiko parinibbāyiko sambodha-gāmī Sugatappavedito,||
ayañ ca puggalo petti-visayaṁ upapanno hoti.|| ||
Ayaṁ bhikkhave, tatiyo akkhaṇo asamayo Brahma-cariya-vāsāya.|| ||
6. Puna ca paraṁ bhikkhave, Tathāgato ca loke uppanno hoti||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā,||
dhammo ca desīyati opasamiko parinibbāyiko sambodha-gāmī Sugatappavedito,||
ayañ ca puggalo aññataraṁ dīghāyukaṁ deva-nikāyaṁ upapanno hoti.|| ||
Ayaṁ bhikkhave catuttho akkhaṇo asamayo Brahma-cariya-vāsāya.|| ||
7. Puna ca paraṁ bhikkhave, Tathāgato ca loke uppanno hoti||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā,||
dhammo ca desīyati opasamiko parinibbāyiko sambodha-gāmī Sugatappavedito,||
ayañ ca puggalo paccantimesu jana-padesu paccājāto hoti aviññātāresu milakkhesu.|| ||
Yattha n'atthi gati bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ.
Ayaṁ bhikkhave pañcamo akkhaṇo asamayo Brahma-cariya-vāsāya.|| ||
8. Puna ca paraṁ bhikkhave, Tathāgato ca loke uppanno hoti||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā,||
dhammo ca desīyati opasamiko parinibbāyiko sambodha-gāmī Sugatappavedito,||
ayaṁñ ca puggalo majjhimesu jana-padesu paccājāto hoti||
micchā-diṭṭhiko viparīta-dassano||
n'atthi dinnaṁ||
n'atthi yiṭṭhaṁ||
n'atthi hutaṁ||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,
n'atthi ayaṁ loko n'atthi paro loko||
n'atthi mātā||
n'atthi pitā||
n'atthi sattā opapātikā||
n'atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchi-katvā pavedentī ti.|| ||
Ayaṁ bhikkhave chaṭṭho akkhaṇo asamayo Brahma-cariya-vāsāya.|| ||
9. Puna ca paraṁ bhikkhave, Tathāgato ca loke uppanno hoti||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā,||
dhammo ca desīyati opasamiko parinibbāyiko sambodha-gāmī Sugatappavedito,||
ayaṁñ ca puggalo majjhimesu jana-padesu paccājāto hoti so ca hoti duppañño jaḷo ela-mūgo.|| ||
Na paṭibalo su-bhāsita du-b-bhāsitassa attha-maññātuṁ.|| ||
Ayaṁ bhikkhave sattamo akkhaṇo asamayo Brahma-cariya-vāsāya.
10. Puna ca paraṁ bhikkhave, Tathāgato ca loke uppanno hoti||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū anuttaro purisa-damma sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā,||
Dhammo ca na desīyati [227] opasamiko parinibbāyiko sambodha-gāmī Sugatappavedito,||
ayaṁñ ca puggalo majjhimesu jana-padesu paccājāto hoti||
so ca hoti paññavā ajaḷo anela-mūgo paṭibalo su-bhāsita du-b-bhāsitassa attha-maññātuṁ.|| ||
Ayaṁ bhikkhave, aṭṭhamo akkhaṇo asamayo Brahma-cariya-vāsāya.|| ||
Ime kho bhikkhave, aṭṭha akkhaṇā asamayā Brahma-cariya-vāsāya.|| ||
11. Eko va bhikkhave, khaṇo ca samayo ca Brahma-cariya-vāsāya.|| ||
Katamo eko?|| ||
12. Idha bhikkhave, Tathāgato ca loke uppanno hoti||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū anuttaro purisa-damma sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavādhammo ca desīyati opasamiko parinibbāyiko sambodha-gāmī Sugatappavedito,||
ayañ ca puggalo majjhimesu jana-padesu paccājāto hoti.|| ||
So ca hoti paññavā ajaḷo anela-mūgo paṭibalo su-bhāsita du-b-bhāsitassa atthamaññatuṁ.|| ||
Ayaṁ bhikkhave, eko va khaṇo ca samayo ca Brahma-cariya-vāsāyā ti.
Manussalābhaṁ laddhāna Sad'Dhamme su-p-pavedite,||
Ye khaṇaṁ nādhigacchanti atināmenti te khaṇaṁ.
Bahūhi akkhaṇā vuttā puggalass'antarāyikā,||
Kadāci karahaci loke uppajjanti Tathāgatā.
Tayidaṁ sammūkhī-bhutaṁ yaṁ lokasmiṁ sudullabhaṁ,||
Manussapaṭilābho ca Sad'Dhammassa ca desanā,||
Alaṁ vāyamituṁ tattha attha-kāmena jantunā.
[228] Kathaṁ vijaññā Sad'Dhammaṁ khaṇo ve mā upaccagā?||
Khaṇātītā hi socanti Nirayamhi samappitā.
Idha-m'eva naṁ virādheti Sad'Dhammassa niyāmataṁ,||
Vāṇijo va atītattho cirattaṁ anutapessati.
Avijjānivuto poso Sad'Dhammaṁ aparādhiko,||
Jātimaraṇasaṁsāraṁ ciraṁ pacc'anubhossati.
Ye ca laddhā manussattaṁ Sad'Dhamme su-p-pavedite,||
Akaṁsu Satthu vacanaṁ karissanti karonti vā.
Khaṇaṁ paccaviduṁ loke Brahma-cariyaṁ anuttaraṁ,||
Ye Maggaṁ paṭipajjiṁsu Tathāgata-p-paveditaṁ.
Ye saṁvarā cakkhu-matā desitādiccabandhunā,||
Tesu gutto sadā sato viharetha anavassuto.
Sabbe anusaye chetvā Māradheyya sarānuge,||
Te ve pāragatā loke ye pattā āsava-k-khayan ti.