Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
IV. Dāna Vagga
Sutta 31
Dāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Aṭṭh'imāni bhikkhave dānāni.|| ||
Katamāni aṭṭha?|| ||
Āsajja dānaṁ deti.|| ||
Bhayā dānaṁ deti.|| ||
'Adāsi me' ti dānaṁ deti.|| ||
'Dassati me' ti dānaṁ deti.|| ||
'Sāhu dānan' ti dānaṁ deti.|| ||
'Ahaṁ pacāmi, ime na pacanti,||
na arahāmi pacanto apacantānaṁ dānaṁ adātun' ti dānaṁ deti.|| ||
'Imaṁ me dānaṁ dadato kalyāṇo kitti-saddo abbhuggacchatī' ti dānaṁ deti.|| ||
Cittā-laṅkāra-citta-parikkhā-ratthaṁ, dānaṁ deti.|| ||
Imāni kho bhikkhave aṭṭha dānānī ti.|| ||