Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
IV. Dāna Vagga

Sutta 31

Dāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[236]

[1][pts][olds][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Aṭṭh'imāni bhikkhave dānāni.|| ||

Katamāni aṭṭha?|| ||

Āsajja dānaṁ deti.|| ||

Bhayā dānaṁ deti.|| ||

'Adāsi me' ti dānaṁ deti.|| ||

'Dassati me' ti dānaṁ deti.|| ||

'Sāhu dānan' ti dānaṁ deti.|| ||

'Ahaṁ pacāmi, ime na pacanti,||
na arahāmi pacanto apacantānaṁ dānaṁ adātun' ti dānaṁ deti.|| ||

'Imaṁ me dānaṁ dadato kalyāṇo kitti-saddo abbhuggacchatī' ti dānaṁ deti.|| ||

Cittā-laṅkāra-citta-parikkhā-ratthaṁ, dānaṁ deti.|| ||

Imāni kho bhikkhave aṭṭha dānānī ti.|| ||

 


Contact:
E-mail
Copyright Statement