Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
IV. Dāna Vagga

Sutta 35

Dān'Ūpapatti Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[239]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Aṭṭhimā bhikkhave dān'ūpapattiyo.|| ||

Katamā aṭṭha?|| ||

2. Idha, bhikkhave, ekacco dānaṁ deti
samaṇassa vā||
brāhmaṇassa vā||
annaṁ||
pānaṁ||
vatthaṁ||
yānaṁ||
mālā-gandha-vilepanaṁ||
seyy-ā-vasa-thapadīpeyyaṁ.|| ||

So yaṁ deti taṁ paccāsiṁsati.|| ||

So passati khattiya-mahā-sāle vā||
brāhmaṇa-mahā-sāle vā||
gahapati-mahā-sāle vā||
pañcahi kāma-guṇehi samappite samaṅgībhute paricāraya-māne.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
khattiya-mahā-sālānaṁ vā||
brahmaṇa-mahā-sālānaṁ vā||
gahapati-mahā-sālānaṁ vā||
saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa taṁ cittaṁ hīne'dimuttaṁ uttariṁ abhāvitaṁ tatr'ūpapattiyā saṁvaṭṭati.|| ||

Kāyassa bhedā param maraṇā||
khattiya-mahā-sālānaṁ vā||
brāhmaṇa-mahā-sālānaṁ vā||
gahapati-mahā-sālānaṁ vā||
saha-vyataṁ uppajjati.|| ||

Tañ ca kho sīla-vato vadāmi,||
no du-s-sīlassa.|| ||

Ijjhati bhikkhave, sīla-vato ceto-paṇidhi visuddhattā.|| ||

 

§

 

2. Idha pana bhikkhave, ekacco dānaṁ deti,||
samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālā-gandha-vilepanaṁ seyy-ā-vasa-thapadīpeyyaṁ.|| ||

So yaṁ deti taṁ paccāsiṁsati.|| ||

Tassa sutaṁ hoti:|| ||

Cātu-m-mahā-rājikā [240] devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā Cātu-m-mahā-rājikānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa taṁ cittaṁ hīne'dhimuttaṁ uttariṁ abhāvitaṁ tatr'ūppattiyā saṁvaṭṭati,||
kāyassa bhedā param maraṇā Cātu-m-mahā-rājikānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Tañ ca kho sīla-vato vadāmi,||
no du-s-sīlassa.|| ||

Ijjhati bhikkhave sīla-vato ceto-paṇidhi visuddhattā.

 

§

 

3. Idha pana bhikkhave, ekacco dānaṁ deti,||
samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālā-gandha-vilepanaṁ seyy-ā-vasa-thapadīpeyyaṁ.|| ||

So yaṁ deti taṁ paccāsiṁsati.|| ||

Tassa sutaṁ hoti:|| ||

Tāvatiṁsā devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:

Aho vatāhaṁ kāyassa bhedā param maraṇā Tāvatiṁsā devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa taṁ cittaṁ hīne'dhimuttaṁ uttariṁ abhāvitaṁ tatr'ūppattiyā saṁvaṭṭati,||
kāyassa bhedā param maraṇā Tāvatiṁsānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Tañ ca kho sīla-vato vadāmi,||
no du-s-sīlassa.|| ||

Ijjhati bhikkhave sīla-vato ceto-paṇidhi visuddhattā.

 

§

 

4. Idha pana bhikkhave, ekacco dānaṁ deti,||
samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālā-gandha-vilepanaṁ seyy-ā-vasa-thapadīpeyyaṁ.|| ||

So yaṁ deti taṁ paccāsiṁsati.|| ||

Tassa sutaṁ hoti:|| ||

Yāmā devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:

Aho vatāhaṁ kāyassa bhedā param maraṇā Yamānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa taṁ cittaṁ hīne'dhimuttaṁ uttariṁ abhāvitaṁ tatr'ūppattiyā saṁvaṭṭati,||
kāyassa bhedā param maraṇā Yamānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Tañ ca kho sīla-vato vadāmi,||
no du-s-sīlassa.|| ||

Ijjhati bhikkhave sīla-vato ceto-paṇidhi visuddhattā.

 

§

 

5. Idha pana bhikkhave, ekacco dānaṁ deti,||
samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālā-gandha-vilepanaṁ seyy-ā-vasa-thapadīpeyyaṁ.|| ||

So yaṁ deti taṁ paccāsiṁsati.|| ||

Tassa sutaṁ hoti:|| ||

Tusitā devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:

Aho vatāhaṁ kāyassa bhedā param maraṇā Tusitānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa taṁ cittaṁ hīne'dhimuttaṁ uttariṁ abhāvitaṁ tatr'ūppattiyā saṁvaṭṭati,||
kāyassa bhedā param maraṇā Tusitānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Tañ ca kho sīla-vato vadāmi,||
no du-s-sīlassa.|| ||

Ijjhati bhikkhave sīla-vato ceto-paṇidhi visuddhattā.

 

§

 

6. Idha pana bhikkhave, ekacco dānaṁ deti,||
samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālā-gandha-vilepanaṁ seyy-ā-vasa-thapadīpeyyaṁ.|| ||

So yaṁ deti taṁ paccāsiṁsati.|| ||

Tassa sutaṁ hoti:|| ||

Nimmāṇaratī devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:

Aho vatāhaṁ kāyassa bhedā param maraṇā Nimmāṇaratīnaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa taṁ cittaṁ hīne'dhimuttaṁ uttariṁ abhāvitaṁ tatr'ūppattiyā saṁvaṭṭati,||
kāyassa bhedā param maraṇā Nimmāṇaratīnaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Tañ ca kho sīla-vato vadāmi,||
no du-s-sīlassa.|| ||

Ijjhati bhikkhave sīla-vato ceto-paṇidhi visuddhattā.

 

§

 

7. Idha pana bhikkhave, ekacco dānaṁ deti,||
samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālā-gandha-vilepanaṁ seyy-ā-vasa-thapadīpeyyaṁ.|| ||

So yaṁ deti taṁ paccāsiṁsati.|| ||

Tassa sutaṁ hoti:|| ||

Paranimmita-vasavattino devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:

Aho vatāhaṁ kāyassa bhedā param maraṇā Paranimmita-vasavattīnaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa taṁ cittaṁ hīne'dhimuttaṁ uttariṁ abhāvitaṁ tatr'ūppattiyā saṁvaṭṭati,||
kāyassa bhedā param maraṇā Paranimmita-vasavattīnaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Tañ ca kho sīla-vato vadāmi,||
no du-s-sīlassa.|| ||

Ijjhati bhikkhave sīla-vato ceto-paṇidhi visuddhattā.

 

§

 

8. Idha pana bhikkhave, ekacco dānaṁ deti,||
samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālā-gandha-vilepanaṁ seyy-ā-vasa-thapadīpeyyaṁ.|| ||

So yaṁ deti taṁ paccāsiṁsati.|| ||

Tassa sutaṁ hoti:|| ||

Brahma-kāyikā devā dīghā-yukā [241] vaṇṇa-vanto sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:

Aho vatāhaṁ kāyassa bhedā param maraṇā Brahma-kāyikānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa taṁ cittaṁ hīne'dhimuttaṁ uttariṁ abhāvitaṁ tatr'ūppattiyā saṁvaṭṭati,||
kāyassa bhedā param maraṇā Brahma-kāyikānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Tañ ca kho sīla-vato vadāmi,||
no du-s-sīlassa.|| ||

Ijjhati bhikkhave sīla-vato ceto-paṇidhi vīta-rāgattā.|| ||

Imā kho bhikkhave, aṭṭha-dān'ūpapattiyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement