Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
IV. Dāna Vagga
Sutta 35
Dān'Ūpapatti Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Aṭṭhimā bhikkhave dān'ūpapattiyo.|| ||
Katamā aṭṭha?|| ||
2. Idha, bhikkhave, ekacco dānaṁ deti
samaṇassa vā||
brāhmaṇassa vā||
annaṁ||
pānaṁ||
vatthaṁ||
yānaṁ||
mālā-gandha-vilepanaṁ||
seyy-ā-vasa-thapadīpeyyaṁ.|| ||
So yaṁ deti taṁ paccāsiṁsati.|| ||
So passati khattiya-mahā-sāle vā||
brāhmaṇa-mahā-sāle vā||
gahapati-mahā-sāle vā||
pañcahi kāma-guṇehi samappite samaṅgībhute paricāraya-māne.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
khattiya-mahā-sālānaṁ vā||
brahmaṇa-mahā-sālānaṁ vā||
gahapati-mahā-sālānaṁ vā||
saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||
Tassa taṁ cittaṁ hīne'dimuttaṁ uttariṁ abhāvitaṁ tatr'ūpapattiyā saṁvaṭṭati.|| ||
Kāyassa bhedā param maraṇā||
khattiya-mahā-sālānaṁ vā||
brāhmaṇa-mahā-sālānaṁ vā||
gahapati-mahā-sālānaṁ vā||
saha-vyataṁ uppajjati.|| ||
Tañ ca kho sīla-vato vadāmi,||
no du-s-sīlassa.|| ||
Ijjhati bhikkhave, sīla-vato ceto-paṇidhi visuddhattā.|| ||
§
2. Idha pana bhikkhave, ekacco dānaṁ deti,||
samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālā-gandha-vilepanaṁ seyy-ā-vasa-thapadīpeyyaṁ.|| ||
So yaṁ deti taṁ paccāsiṁsati.|| ||
Tassa sutaṁ hoti:|| ||
Cātu-m-mahā-rājikā [240] devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā Cātu-m-mahā-rājikānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||
Tassa taṁ cittaṁ hīne'dhimuttaṁ uttariṁ abhāvitaṁ tatr'ūppattiyā saṁvaṭṭati,||
kāyassa bhedā param maraṇā Cātu-m-mahā-rājikānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Tañ ca kho sīla-vato vadāmi,||
no du-s-sīlassa.|| ||
Ijjhati bhikkhave sīla-vato ceto-paṇidhi visuddhattā.
§
3. Idha pana bhikkhave, ekacco dānaṁ deti,||
samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālā-gandha-vilepanaṁ seyy-ā-vasa-thapadīpeyyaṁ.|| ||
So yaṁ deti taṁ paccāsiṁsati.|| ||
Tassa sutaṁ hoti:|| ||
Tāvatiṁsā devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:
Aho vatāhaṁ kāyassa bhedā param maraṇā Tāvatiṁsā devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||
Tassa taṁ cittaṁ hīne'dhimuttaṁ uttariṁ abhāvitaṁ tatr'ūppattiyā saṁvaṭṭati,||
kāyassa bhedā param maraṇā Tāvatiṁsānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Tañ ca kho sīla-vato vadāmi,||
no du-s-sīlassa.|| ||
Ijjhati bhikkhave sīla-vato ceto-paṇidhi visuddhattā.
§
4. Idha pana bhikkhave, ekacco dānaṁ deti,||
samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālā-gandha-vilepanaṁ seyy-ā-vasa-thapadīpeyyaṁ.|| ||
So yaṁ deti taṁ paccāsiṁsati.|| ||
Tassa sutaṁ hoti:|| ||
Yāmā devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:
Aho vatāhaṁ kāyassa bhedā param maraṇā Yamānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||
Tassa taṁ cittaṁ hīne'dhimuttaṁ uttariṁ abhāvitaṁ tatr'ūppattiyā saṁvaṭṭati,||
kāyassa bhedā param maraṇā Yamānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Tañ ca kho sīla-vato vadāmi,||
no du-s-sīlassa.|| ||
Ijjhati bhikkhave sīla-vato ceto-paṇidhi visuddhattā.
§
5. Idha pana bhikkhave, ekacco dānaṁ deti,||
samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālā-gandha-vilepanaṁ seyy-ā-vasa-thapadīpeyyaṁ.|| ||
So yaṁ deti taṁ paccāsiṁsati.|| ||
Tassa sutaṁ hoti:|| ||
Tusitā devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:
Aho vatāhaṁ kāyassa bhedā param maraṇā Tusitānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||
Tassa taṁ cittaṁ hīne'dhimuttaṁ uttariṁ abhāvitaṁ tatr'ūppattiyā saṁvaṭṭati,||
kāyassa bhedā param maraṇā Tusitānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Tañ ca kho sīla-vato vadāmi,||
no du-s-sīlassa.|| ||
Ijjhati bhikkhave sīla-vato ceto-paṇidhi visuddhattā.
§
6. Idha pana bhikkhave, ekacco dānaṁ deti,||
samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālā-gandha-vilepanaṁ seyy-ā-vasa-thapadīpeyyaṁ.|| ||
So yaṁ deti taṁ paccāsiṁsati.|| ||
Tassa sutaṁ hoti:|| ||
Nimmāṇaratī devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:
Aho vatāhaṁ kāyassa bhedā param maraṇā Nimmāṇaratīnaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||
Tassa taṁ cittaṁ hīne'dhimuttaṁ uttariṁ abhāvitaṁ tatr'ūppattiyā saṁvaṭṭati,||
kāyassa bhedā param maraṇā Nimmāṇaratīnaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Tañ ca kho sīla-vato vadāmi,||
no du-s-sīlassa.|| ||
Ijjhati bhikkhave sīla-vato ceto-paṇidhi visuddhattā.
§
7. Idha pana bhikkhave, ekacco dānaṁ deti,||
samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālā-gandha-vilepanaṁ seyy-ā-vasa-thapadīpeyyaṁ.|| ||
So yaṁ deti taṁ paccāsiṁsati.|| ||
Tassa sutaṁ hoti:|| ||
Paranimmita-vasavattino devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:
Aho vatāhaṁ kāyassa bhedā param maraṇā Paranimmita-vasavattīnaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||
Tassa taṁ cittaṁ hīne'dhimuttaṁ uttariṁ abhāvitaṁ tatr'ūppattiyā saṁvaṭṭati,||
kāyassa bhedā param maraṇā Paranimmita-vasavattīnaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Tañ ca kho sīla-vato vadāmi,||
no du-s-sīlassa.|| ||
Ijjhati bhikkhave sīla-vato ceto-paṇidhi visuddhattā.
§
8. Idha pana bhikkhave, ekacco dānaṁ deti,||
samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālā-gandha-vilepanaṁ seyy-ā-vasa-thapadīpeyyaṁ.|| ||
So yaṁ deti taṁ paccāsiṁsati.|| ||
Tassa sutaṁ hoti:|| ||
Brahma-kāyikā devā dīghā-yukā [241] vaṇṇa-vanto sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:
Aho vatāhaṁ kāyassa bhedā param maraṇā Brahma-kāyikānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||
Tassa taṁ cittaṁ hīne'dhimuttaṁ uttariṁ abhāvitaṁ tatr'ūppattiyā saṁvaṭṭati,||
kāyassa bhedā param maraṇā Brahma-kāyikānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Tañ ca kho sīla-vato vadāmi,||
no du-s-sīlassa.|| ||
Ijjhati bhikkhave sīla-vato ceto-paṇidhi vīta-rāgattā.|| ||
Imā kho bhikkhave, aṭṭha-dān'ūpapattiyo" ti.|| ||